Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sthāṇur uvāca / (1.1) Par.?
prajāsarganimittaṃ me kāryavattām imāṃ prabho / (1.2) Par.?
viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha // (1.3) Par.?
tava tejo'gninā deva prajā dahyanti sarvaśaḥ / (2.1) Par.?
tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho // (2.2) Par.?
prajāpatir uvāca / (3.1) Par.?
na kupye na ca me kāmo na bhaveran prajā iti / (3.2) Par.?
lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate // (3.3) Par.?
iyaṃ hi māṃ sadā devī bhārārtā samacodayat / (4.1) Par.?
saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati // (4.2) Par.?
yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan / (5.1) Par.?
saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat // (5.2) Par.?
sthāṇur uvāca / (6.1) Par.?
saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara / (6.2) Par.?
mā prajāḥ sthāvaraṃ vai ca jaṅgamaṃ ca vinīnaśaḥ // (6.3) Par.?
palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam / (7.1) Par.?
sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham // (7.2) Par.?
tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam / (8.1) Par.?
prasīda bhagavan sādho vara eṣa vṛto mayā // (8.2) Par.?
naṣṭā na punar eṣyanti prajā hyetāḥ kathaṃcana / (9.1) Par.?
tasmānnivartyatām etat tejaḥ svenaiva tejasā // (9.2) Par.?
upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā / (10.1) Par.?
yatheme jantavaḥ sarve nivarteran paraṃtapa // (10.2) Par.?
abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ / (11.1) Par.?
adhidaivaniyukto 'smi tvayā lokeṣviheśvara // (11.2) Par.?
tvadbhavaṃ hi jagannātha jagat sthāvarajaṅgamam / (12.1) Par.?
prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ // (12.2) Par.?
nārada uvāca / (13.1) Par.?
śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ / (13.2) Par.?
tejastat svaṃ nijagrāha punar evāntar ātmanā // (13.3) Par.?
tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ / (14.1) Par.?
pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ // (14.2) Par.?
upasaṃharatastasya tam agniṃ roṣajaṃ tadā / (15.1) Par.?
prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ // (15.2) Par.?
kṛṣṇā raktāmbaradharā raktanetratalāntarā / (16.1) Par.?
divyakuṇḍalasampannā divyābharaṇabhūṣitā // (16.2) Par.?
sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam / (17.1) Par.?
dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau // (17.2) Par.?
tām āhūya tadā devo lokānām ādir īśvaraḥ / (18.1) Par.?
mṛtyo iti mahīpāla jahi cemāḥ prajā iti // (18.2) Par.?
tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca / (19.1) Par.?
tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ // (19.2) Par.?
aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini / (20.1) Par.?
mama tvaṃ hi niyogena śreyaḥ param avāpsyasi // (20.2) Par.?
evam uktā tu sā devī mṛtyuḥ kamalamālinī / (21.1) Par.?
pradadhyau duḥkhitā bālā sāśrupātam atīva hi // (21.2) Par.?
pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ / (22.1) Par.?
mānavānāṃ hitārthāya yayāce punar eva ca // (22.2) Par.?
Duration=0.09736180305481 secs.