Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Sūryaśatakaṭīkā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
Aitareyabrāhmaṇa
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 27, 5.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
AB, 8, 27, 6.2 tā mahyam asminn āsane 'chidraṃ śarma yacchata //
Atharvaprāyaścittāni
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 1, 56, 1.2 indro vaḥ śarma yacchatv anādhṛṣyā yathāsatha //
AVP, 1, 75, 4.1 vāstoṣpata iha naḥ śarma yaccha ghane vṛtrāṇāṃ saṃgathe vasūnām /
AVP, 1, 106, 1.2 tasmai devāya haviṣā vidhema sa u naḥ śarma yacchatu //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 28, 4.3 pratigrahītre gotamo vasiṣṭho viśvāmitro daduṣe śarma yacchāt //
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
Atharvaveda (Śaunaka)
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 26, 3.2 śarma yacchatha saprathāḥ //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 6, 7, 3.2 tenā naḥ śarma yacchata //
AVŚ, 6, 59, 1.2 adhenave vayase śarma yaccha catuṣpade //
AVŚ, 6, 59, 2.1 śarma yacchatv oṣadhiḥ saha devīr arundhatī /
AVŚ, 6, 92, 3.1 tanūṣṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam /
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 8, 2, 7.2 bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ //
AVŚ, 8, 3, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma /
AVŚ, 8, 7, 25.2 tāvatīs tubhyam oṣadhīḥ śarma yacchantv ābhṛtāḥ //
AVŚ, 12, 3, 8.2 tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt //
AVŚ, 12, 3, 14.2 āroha carma mahi śarma yaccha mā daṃpatī pautram aghaṃ nigātām //
AVŚ, 14, 2, 21.1 śarma varmaitad āharāsyai nāryā upastire /
AVŚ, 14, 2, 73.2 te asyai vadhvai saṃpatnyai prajāvaccharma yacchantu //
AVŚ, 17, 1, 12.2 adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 17, 1, 13.2 yayendra tanvāntarikṣaṃ vyāpitha tayā na indra tanvā śarma yaccha taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 19.2 yacchāsmai śarma saprathāḥ //
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 13.5 iyaṃ duruktātparibādhamānā śarma varūthaṃ punatī na āgāt /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 2, 2, 7.5 yacchā naḥ śarma saprathā iti //
BhārGS, 2, 4, 5.3 yacchā naḥ śarma saprathā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 9.2 yacchā naḥ śarma saprathāḥ /
Kauśikasūtra
KauśS, 13, 36, 4.2 śarvo rājā śarma ca rājā ta u naḥ śarma yacchantu devāḥ /
KauśS, 13, 36, 4.4 viśve devā urv antarikṣaṃ ta u naḥ śarma yacchantu devāḥ /
Kāṭhakasaṃhitā
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 19, 5, 19.0 śarma varūtham āsadat svar iti brahma vai śarma varūtham //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 6.2 śarma me yacchorje tvā mahīnāṃ payo 'sy apām /
MS, 1, 2, 2, 4.5 śarma me yaccha /
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 12, 2, 21.0 sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yaccha //
MS, 3, 16, 3, 16.2 somo adhibravītu no 'ditiḥ śarma yacchatu //
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
Taittirīyasaṃhitā
TS, 1, 8, 6, 5.1 śarma me yaccha //
Vaitānasūtra
VaitS, 6, 2, 30.1 tvam indra śarma riṇā iti bhūtecchadaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 9.2 śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ //
VSM, 11, 40.1 sujāto jyotiṣā saha śarma varūtham āsadat svaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 17.2 yacchā naḥ śarma saprathāḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 1, 17, 8.2 asmabhyaṃ śarma yacchatam //
ṚV, 1, 21, 6.2 indrāgnī śarma yacchatam //
ṚV, 1, 22, 15.2 yacchā naḥ śarma saprathaḥ //
ṚV, 1, 34, 6.2 omānaṃ śaṃ yor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī //
ṚV, 1, 46, 15.1 ubhā pibatam aśvinobhā naḥ śarma yacchatam /
ṚV, 1, 90, 3.1 te asmabhyaṃ śarma yaṃsann amṛtā martyebhyaḥ /
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 107, 2.2 indra indriyair maruto marudbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 1, 114, 10.2 mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ //
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 142, 5.2 vṛñje devavyacastamam indrāya śarma saprathaḥ //
ṚV, 1, 174, 2.1 dano viśa indra mṛdhravācaḥ sapta yat puraḥ śarma śāradīr dart /
ṚV, 2, 27, 6.2 tenādityā adhi vocatā no yacchatā no duṣparihantu śarma //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 3, 54, 20.2 ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 4, 25, 5.1 na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat /
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 54, 6.2 indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat //
ṚV, 4, 55, 4.2 indrāviṣṇū nṛvad u ṣu stavānā śarma no yantam amavad varūtham //
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 27, 2.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma //
ṚV, 5, 44, 7.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ //
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 55, 9.1 mṛᄆata no maruto mā vadhiṣṭanāsmabhyaṃ śarma bahulaṃ vi yantana /
ṚV, 5, 83, 5.2 yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yaccha //
ṚV, 6, 16, 33.1 bharadvājāya saprathaḥ śarma yaccha sahantya /
ṚV, 6, 16, 38.1 upa cchāyām iva ghṛṇer aganma śarma te vayam /
ṚV, 6, 20, 10.2 sapta yat puraḥ śarma śāradīr dard dhan dāsīḥ purukutsāya śikṣan //
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 75, 11.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
ṚV, 6, 75, 12.2 somo adhi bravītu no 'ditiḥ śarma yacchatu //
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 6, 75, 17.2 tatrā no brahmaṇas patir aditiḥ śarma yacchatu viśvāhā śarma yacchatu //
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 16, 8.2 tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut //
ṚV, 7, 52, 2.1 mitras tan no varuṇo māmahanta śarma tokāya tanayāya gopāḥ /
ṚV, 7, 59, 1.2 tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata //
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 82, 1.1 indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam /
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 9.2 havāmahe vāṃ vṛṣaṇā suvṛktibhir asme indrāvaruṇā śarma yacchatam //
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 94, 8.2 indrāgnī śarma yacchatam //
ṚV, 7, 101, 2.2 sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme //
ṚV, 8, 18, 3.2 śarma yacchantu sapratho yad īmahe //
ṚV, 8, 18, 12.1 tat su naḥ śarma yacchatādityā yan mumocati /
ṚV, 8, 18, 16.1 ā śarma parvatānām otāpāṃ vṛṇīmahe /
ṚV, 8, 27, 9.1 vi no devāso adruho 'cchidraṃ śarma yacchata /
ṚV, 8, 30, 4.2 asmabhyaṃ śarma sapratho gave 'śvāya yacchata //
ṚV, 8, 31, 10.1 ā śarma parvatānāṃ vṛṇīmahe nadīnām /
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 47, 2.2 pakṣā vayo yathopari vy asme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 3.1 vy asme adhi śarma tat pakṣā vayo na yantana /
ṚV, 8, 47, 7.2 yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 9.1 aditir na uruṣyatv aditiḥ śarma yacchatu /
ṚV, 9, 64, 18.2 pāhi naḥ śarma vīravat //
ṚV, 9, 74, 1.2 divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ //
ṚV, 9, 85, 8.1 pavamāno abhy arṣā suvīryam urvīṃ gavyūtim mahi śarma saprathaḥ /
ṚV, 9, 86, 15.1 so asya viśe mahi śarma yacchati yo asya dhāma prathamaṃ vyānaśe /
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 10, 36, 4.2 ādityaṃ śarma marutām aśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 37, 11.1 asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade /
ṚV, 10, 56, 2.1 tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam /
ṚV, 10, 63, 7.2 ta ādityā abhayaṃ śarma yacchata sugā naḥ karta supathā svastaye //
ṚV, 10, 63, 12.2 āre devā dveṣo asmad yuyotanoru ṇaḥ śarma yacchatā svastaye //
ṚV, 10, 66, 3.1 indro vasubhiḥ pari pātu no gayam ādityair no aditiḥ śarma yacchatu /
ṚV, 10, 66, 5.2 brahmakṛto amṛtā viśvavedasaḥ śarma no yaṃsan trivarūtham aṃhasaḥ //
ṚV, 10, 66, 7.2 yāv ījire vṛṣaṇo devayajyayā tā naḥ śarma trivarūthaṃ vi yaṃsataḥ //
ṚV, 10, 87, 1.1 rakṣohaṇaṃ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma /
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 126, 7.2 śarma yacchantu sapratha ādityāso yad īmahe ati dviṣaḥ //
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
ṚV, 10, 152, 5.2 vi manyoḥ śarma yaccha varīyo yavayā vadham //
ṚV, 10, 169, 2.2 yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
Buddhacarita
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 5, 1.2 na jagāma dhṛtiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ //
BCar, 11, 10.1 kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ bata martyaloke /
BCar, 11, 24.1 anātmavanto hṛdi yairvidaṣṭā vināśam archanti na yānti śarma /
BCar, 11, 30.1 yānarjayitvāpi na yānti śarma vivardhayitvā paripālayitvā /
BCar, 13, 57.1 moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gaccha śarma /
Carakasaṃhitā
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 11, 56.3 karmaṇā labhate śarma śastropakramaṇena vā //
Ca, Sū., 16, 23.2 tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca, Śār., 8, 65.3 tathā te śarma labhante cirāya /
Ca, Indr., 6, 21.1 tāmyatyāyacchate śarma na kiṃcidapi vindati /
Ca, Indr., 9, 13.2 śarma cānadhigacchantaṃ buddhimān parivarjayet //
Mahābhārata
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 219, 27.1 na cālabhanta te śarma rodhaḥsu viṣameṣu ca /
MBh, 2, 12, 1.3 cintayan rājasūyāptiṃ na lebhe śarma bhārata //
MBh, 2, 45, 23.2 śarma naivādhigacchāmi cintayāno 'niśaṃ vibho //
MBh, 2, 49, 25.1 evaṃ dṛṣṭvā nābhivindāmi śarma parīkṣamāṇo 'pi kurupravīra /
MBh, 3, 79, 15.2 na labhe śarma taṃ rājan smarantī savyasācinam //
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 24, 9.1 tvam evaitat prajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste /
MBh, 5, 77, 19.1 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham /
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 6, 15, 21.2 saṃjayācakṣva me vīraṃ yena śarma na vidmahe //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 159, 33.1 yaccāśvastāstavecchāmaḥ śarma pārtha tad astu te /
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 9, 1, 6.2 rājabhir nālabhaccharma sūtaputravadhaṃ smaran //
MBh, 9, 4, 12.1 abhimanyor vināśena na śarma labhate 'rjunaḥ /
MBh, 9, 5, 4.2 nālabhañ śarma te putrā himavantam ṛte girim //
MBh, 9, 62, 52.2 dahyate sma divārātraṃ na ca śarmādhigacchati //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 278, 10.1 hṛte dhane tataḥ śarma na lebhe dhanadastathā /
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
Rāmāyaṇa
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ay, 94, 55.1 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ /
Rām, Ār, 51, 21.2 kva gato lapsyase śarma bhartur mama mahātmanaḥ //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 54, 32.1 na vindate tatra tu śarma maithilī virūpanetrābhir atīva tarjitā /
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Su, 23, 4.2 na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Saundarānanda
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
SaundĀ, 13, 48.2 śarma nāpnoti na śreyaścalendriyamato jagat //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Śār., 5, 122.1 śarma cānadhigacchantaṃ buddhimān parivarjayet /
Harivaṃśa
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
Liṅgapurāṇa
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
Matsyapurāṇa
MPur, 129, 18.1 śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ /
Suśrutasaṃhitā
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Sūryaśataka
SūryaŚ, 1, 15.2 ujjṛmbhāmbhojanetradyutini dinamukhe kiṃcidudbhidyamānā śmaśruśreṇīva bhāsāṃ diśatu daśaśatī śarma gharmatviṣo vaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
Bhāratamañjarī
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 7, 5.1 vāñchitaṃ samare śarma dadṛśuḥ karṇamāgatam /
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 13, 41.1 na lebhe śarma vipulānkarṇasya kalayanguṇān /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 1.0 te mayūkhā raśmayaḥ kharāṃśoḥ savituḥ saṃbandhino vo yuṣmabhyaṃ sukhaṃ śarma diśantu dadatu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 1.0 bhāsāṃ dīdhitīnāṃ daśaśatī gharmatviṣaḥ sūryasaṃbandhinī vo yuṣmabhyaṃ śarma sukhaṃ kalyāṇaṃ diśatu yacchatu //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 7.2 na śarma lapsyase hyadya mayā dṛṣṭyābhivīkṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 23.3 śāpasyopaśamaṃ deva kuru śarma mama prabho //
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 178, 20.1 tathā kuru jagannātha yathāhaṃ śarma cāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 181, 33.2 anugamyamāno vipreṇa na śarma labhate kvacit //