Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 4.2 uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt /
MBh, 1, 1, 100.2 taccāvahasanaṃ prāpya sabhārohaṇadarśane //
MBh, 1, 2, 39.1 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam /
MBh, 1, 2, 51.1 parva sānatsujātaṃ ca guhyam adhyātmadarśanam /
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 67.4 mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā //
MBh, 1, 2, 71.10 mayasya darśanaṃ caiva ādiparvaṇi kathyate //
MBh, 1, 2, 84.1 pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 89.1 vidurasya ca saṃprāptir darśanaṃ keśavasya ca /
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 98.1 lokapālasabhākhyānaṃ nāradād devadarśanāt /
MBh, 1, 2, 107.2 darśanaṃ lokapālānāṃ svargārohaṇam eva ca /
MBh, 1, 2, 108.1 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ /
MBh, 1, 2, 150.3 parivādaśca pāṇḍūnāṃ śvodarśanavilambanam /
MBh, 1, 2, 156.2 mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ /
MBh, 1, 2, 191.6 saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 5, 15.1 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā /
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 23, 5.3 mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam /
MBh, 1, 26, 9.2 lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam //
MBh, 1, 56, 32.15 iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam /
MBh, 1, 56, 32.19 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam /
MBh, 1, 57, 57.3 dṛṣṭvaiva ca sa tāṃ dhīmāṃścakame cārudarśanām /
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 68, 57.1 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ /
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 78, 9.11 dvijaśreṣṭha nṛpaśreṣṭho yayātiścogradarśanaḥ /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 93, 1.3 śaśāpa yasmāt kalyāṇi sa vasūṃścārudarśane /
MBh, 1, 93, 30.1 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ /
MBh, 1, 94, 12.1 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ /
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 96, 53.15 ambām anyasya kīrtyantīm abravīccārudarśanām /
MBh, 1, 96, 53.119 tatra gandharvarājānaṃ tumburuṃ priyadarśanam /
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 110, 34.1 vānaprasthajanasyāpi darśanaṃ kulavāsinām /
MBh, 1, 111, 1.3 siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ //
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 112, 27.2 bhaviṣyāmyasukhāviṣṭā tvaddarśanaparāyaṇā //
MBh, 1, 113, 28.2 yathāham anavadyāṅgi putradarśanalālasaḥ //
MBh, 1, 114, 25.2 durādharṣaṃ kriyāvantam atīvādbhutadarśanam //
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 121, 4.2 tadguhyadarśanād asyā rāgo 'jāyata cetasi /
MBh, 1, 123, 23.1 na cainam abhyajānaṃste tadā vikṛtadarśanam /
MBh, 1, 124, 10.4 manasyamañcān vipulān akarod darśanepsayā //
MBh, 1, 124, 15.2 darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām /
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 125, 25.2 gadāyāṃ śastrakuśalo darśanāni vyadarśayat /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 139, 2.7 virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ /
MBh, 1, 139, 17.8 kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām /
MBh, 1, 140, 3.1 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam /
MBh, 1, 143, 1.6 ahaṃ te darśanād eva manmathasya vaśaṃ gatā /
MBh, 1, 145, 4.4 babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ /
MBh, 1, 151, 13.4 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 151, 18.14 bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam /
MBh, 1, 156, 6.2 apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati //
MBh, 1, 161, 12.3 tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 165, 31.3 ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā //
MBh, 1, 167, 21.1 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 176, 26.2 kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan //
MBh, 1, 192, 7.114 dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ /
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 197, 27.2 balavad darśane gṛdhnusteṣāṃ rājan kuru priyam //
MBh, 1, 202, 24.2 asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā //
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 204, 8.4 kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho /
MBh, 1, 207, 15.1 tasya citrāṅgadā nāma duhitā cārudarśanā /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 1, 209, 24.24 ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam /
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.170 na naktaṃ na divā śete babhūvonmattadarśanā /
MBh, 1, 212, 1.308 sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā /
MBh, 1, 217, 7.1 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ /
MBh, 1, 224, 19.1 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ /
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 2, 2, 22.1 atṛptamanasām eva teṣāṃ keśavadarśane /
MBh, 2, 2, 22.2 kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ //
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 10, 22.1 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ /
MBh, 2, 11, 4.2 darśanepsustathā rājann ādityam aham abruvam //
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 2, 12, 30.1 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ /
MBh, 2, 16, 25.2 putradarśananairāśyād bāṣpagadgadayā girā //
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 2, 34, 3.2 ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ //
MBh, 2, 34, 21.1 klībe dārakriyā yādṛg andhe vā rūpadarśanam /
MBh, 2, 52, 30.2 tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān //
MBh, 2, 61, 76.1 samakṣadarśanāt sākṣyaṃ śravaṇācceti dhāraṇāt /
MBh, 2, 72, 11.2 kālasya balam etāvad viparītārthadarśanam //
MBh, 3, 1, 27.1 asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt /
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 13, 48.2 ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 21, 29.1 te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ /
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 38, 44.1 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ /
MBh, 3, 38, 44.2 darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi //
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 51, 3.1 ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā /
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 61, 6.2 nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ /
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 61, 39.1 bhagavann acalaśreṣṭha divyadarśana viśruta /
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 61, 79.2 damayantīti vikhyātāṃ bhartṛdarśanalālasām //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 105.1 kandarāṃśca nitambāṃśca nadāṃścādbhutadarśanān /
MBh, 3, 61, 118.3 nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām //
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 65, 24.2 samāśvāsayituṃ bhāryāṃ patidarśanalālasām //
MBh, 3, 66, 12.3 sute daśārṇādhipateḥ sudāmnaś cārudarśane //
MBh, 3, 67, 5.2 prayatantu tava preṣyāḥ puṇyaślokasya darśane //
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 90, 17.1 tad yadā manyase brahman gamanaṃ tīrthadarśane /
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 105, 10.1 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam /
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 111, 3.2 cakre nāvyāśramaṃ ramyam adbhutopamadarśanam //
MBh, 3, 112, 6.2 cīrāṇi tasyādbhutadarśanāni nemāni tadvanmama rūpavanti //
MBh, 3, 113, 1.2 rakṣāṃsi caitāni caranti putra rūpeṇa tenādbhutadarśanena /
MBh, 3, 113, 9.1 saṃsthāpya tām āśramadarśane tu saṃtāritāṃ nāvam atīva śubhrām /
MBh, 3, 124, 21.3 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ //
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 3, 137, 11.1 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam /
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 138, 12.1 pratiṣiddho mayā tāta raibhyāvasathadarśanāt /
MBh, 3, 142, 4.1 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam /
MBh, 3, 142, 6.2 carāmi saha yuṣmābhis tasya darśanakāṅkṣayā //
MBh, 3, 148, 2.2 anugraho me sumahāṃs tṛptiśca tava darśanāt //
MBh, 3, 150, 7.1 tad asmaddarśanaṃ vīra kaunteyāmogham astu te /
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 155, 89.2 nātṛpyan parvatendrasya darśanena paraṃtapāḥ //
MBh, 3, 156, 18.1 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ /
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 157, 33.1 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam /
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 169, 4.1 vyapayāteṣu daityeṣu prādurbhūte ca darśane /
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 172, 6.2 astrāṇi tāni divyāni darśanāyopacakrame //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 176, 40.2 aniṣṭadarśanān ghorān utpātān paricintayan //
MBh, 3, 176, 42.1 ekapakṣākṣicaraṇā vartikā ghoradarśanā /
MBh, 3, 180, 4.2 sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ //
MBh, 3, 181, 22.2 iti te darśanaṃ yacca tatrāpyanunayaṃ śṛṇu //
MBh, 3, 183, 14.3 stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt //
MBh, 3, 183, 16.2 vivadantau tathā tau tu munīnāṃ darśane sthitau /
MBh, 3, 183, 27.1 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt /
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 194, 15.3 sahasrasūryapratimam adbhutopamadarśanam //
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 3, 218, 36.2 babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ //
MBh, 3, 219, 28.3 garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā //
MBh, 3, 219, 55.1 vaiklavyācca bhayāccaiva ghorāṇāṃ cāpi darśanāt /
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 221, 28.3 darśanān mama bhaktyā ca śreyaḥ param avāpsyasi //
MBh, 3, 221, 41.1 jayatainān sudurvṛttān dānavān ghoradarśanān /
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 223, 3.1 tasmād apatyaṃ vividhāś ca bhogāḥ śayyāsanānyadbhutadarśanāni /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 235, 15.1 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ /
MBh, 3, 246, 9.2 śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt //
MBh, 3, 251, 4.1 darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam /
MBh, 3, 262, 20.1 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan /
MBh, 3, 263, 25.1 apaśyetāṃ muhūrtācca kabandhaṃ ghoradarśanam /
MBh, 3, 263, 36.1 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ /
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 266, 23.2 vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 266, 60.2 tvaddarśanam abhiprepsur iha prāpto vihāyasā //
MBh, 3, 267, 4.2 golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ //
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 3, 270, 6.1 tasya meghopamaṃ sainyam āpatad bhīmadarśanam /
MBh, 3, 273, 10.2 antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa //
MBh, 3, 273, 24.1 vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam /
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 3, 275, 63.2 vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ //
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 18.1 yayātir iva codāraḥ somavat priyadarśanaḥ /
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 282, 23.1 samāgamena putrasya sāvitryā darśanena ca /
MBh, 3, 287, 27.1 pṛthe rājakule janma rūpaṃ cādbhutadarśanam /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 3, 292, 23.2 dhātryā saha pṛthā rājan putradarśanalālasā //
MBh, 3, 299, 26.2 āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ //
MBh, 4, 1, 2.70 āśīr uktvā yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 1, 2.72 anujñāpya yathānyāyaṃ punardarśanakāṅkṣiṇaḥ /
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 11, 11.1 yudhiṣṭhirasyeva hi darśanena me samaṃ tavedaṃ priyadarśa darśanam /
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 20, 17.1 tasyā viditvā taṃ bhāvaṃ svayaṃ cānṛtadarśanaḥ /
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 20, 25.3 darśane darśane hanyāt tathā jahyāṃ ca jīvitam //
MBh, 4, 27, 17.1 vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam /
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 4, 56, 2.2 kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ /
MBh, 4, 63, 51.2 praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ //
MBh, 4, 66, 24.1 nātṛpyad darśane teṣāṃ virāṭo vāhinīpatiḥ /
MBh, 5, 7, 14.1 tava pūrvābhigamanāt pūrvaṃ cāpyasya darśanāt /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 12, 1.3 abruvan devarājānaṃ nahuṣaṃ ghoradarśanam //
MBh, 5, 12, 31.2 abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 15, 13.2 sarveṣāṃ teja ādatsva svena vīryeṇa darśanāt /
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 30, 36.2 laghu yāsāṃ darśanaṃ vāk ca laghvī veśastriyaḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 5.3 ahaṃ hi vidurasyāsya nākālyo jātu darśane //
MBh, 5, 33, 6.3 na hi te darśane 'kālyo jātu rājā bravīti mām //
MBh, 5, 34, 38.2 abhīkṣṇadarśanād gāvaḥ striyo rakṣyāḥ kucelataḥ //
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 43.2 bhūtim etāni kurvanti satāṃ cābhīkṣṇadarśanam //
MBh, 5, 45, 17.1 na darśane tiṣṭhati rūpam asya paśyanti cainaṃ suviśuddhasattvāḥ /
MBh, 5, 70, 71.2 dantadarśanam ārāvastato yuddhaṃ pravartate //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 88, 22.2 priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ //
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 160, 19.1 darśanasya ca vakrasya kṛtsnasyāpanayasya ca /
MBh, 5, 165, 23.2 na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ //
MBh, 5, 166, 39.2 sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt //
MBh, 5, 175, 13.2 draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā //
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 192, 4.1 tvayā ca prāg abhihitaṃ devavākyārthadarśanāt /
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 6, 7, 34.2 striyaścotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ //
MBh, 6, 8, 15.2 striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ //
MBh, 6, 9, 3.1 śuklābhijanasampannāḥ sarve supriyadarśanāḥ /
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 11, 9.2 jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ //
MBh, 6, 12, 2.1 samudrasya pramāṇaṃ ca samyag acchidradarśana /
MBh, 6, BhaGī 6, 29.2 īkṣate yogayuktātmā sarvatra samadarśanaḥ //
MBh, 6, BhaGī 11, 10.1 anekavaktranayanamanekādbhutadarśanam /
MBh, 6, BhaGī 11, 52.3 devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ //
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, 43, 78.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 6, 56, 16.1 āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni /
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 64, 8.2 ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ //
MBh, 6, 86, 44.2 abhyabhāṣata saṃkruddho rākṣasaṃ ghoradarśanam //
MBh, 6, 86, 48.1 bāḍham ityevam uktvā tu rākṣaso ghoradarśanaḥ /
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 36.1 tam āpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam /
MBh, 6, 90, 37.1 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 115, 31.2 tuṣyāmi darśanāccāhaṃ yuṣmākam amaropamāḥ //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 19, 33.1 muhūrtam iva tad yuddham āsīnmadhuradarśanam /
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 37, 19.1 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ /
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 48, 45.2 nirastajihvādaśanāntralocanair dharā babhau ghoravirūpadarśanā //
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 50, 41.1 hā putrakāvitṛptasya satataṃ putradarśane /
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 55, 18.2 vihāya phalakāle māṃ sugṛddhāṃ tava darśane //
MBh, 7, 57, 22.2 prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān //
MBh, 7, 57, 78.2 varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca /
MBh, 7, 59, 18.2 apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ //
MBh, 7, 64, 5.1 mṛgāśca ghorasaṃnādāḥ śivāścāśivadarśanāḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 69, 58.2 amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ //
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 91, 46.1 tat pātitaśirobāhukabandhaṃ bhīmadarśanam /
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 137, 26.1 tam āpatantaṃ vegena parighaṃ ghoradarśanam /
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 7, 149, 32.1 tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam /
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 7, 150, 95.2 yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane //
MBh, 7, 153, 5.1 alāyudhasya yodhāṃstu rākṣasān bhīmadarśanān /
MBh, 8, 1, 15.2 karṇe senāpatau rājann abhūd adbhutadarśanam //
MBh, 8, 6, 41.2 kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane //
MBh, 8, 8, 15.2 vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ //
MBh, 8, 19, 49.1 muhūrtam eva tad yuddham āsīn madhuradarśanam /
MBh, 8, 21, 6.1 prahatanararathāśvakuñjaraṃ pratibhayadarśanam ulbaṇaṃ tadā /
MBh, 8, 24, 90.2 jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam //
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 35, 45.1 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam /
MBh, 8, 40, 78.1 vartamāne tathā raudre saṃgrāme 'dbhutadarśane /
MBh, 8, 40, 106.2 prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam /
MBh, 8, 40, 107.1 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam /
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 44, 10.2 babhūva puruṣavyāghra sainyam adbhutadarśanam //
MBh, 8, 46, 3.3 priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau //
MBh, 8, 50, 60.2 atimānī ca śūraś ca pravīraḥ priyadarśanaḥ //
MBh, 8, 55, 23.2 babhūva paramaprītaḥ pārthadarśanalālasaḥ //
MBh, 8, 63, 14.2 tūṇīravarasampannau dvāv api sma sudarśanau //
MBh, 9, 14, 30.1 sa saṃnipātastumulo babhūvādbhutadarśanaḥ /
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 21, 42.3 upāśāmyat tatastīvraṃ tad rajo ghoradarśanam //
MBh, 9, 23, 39.2 ityabravīt sadā māṃ hi viduraḥ satyadarśanaḥ //
MBh, 9, 28, 2.2 bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ //
MBh, 9, 39, 21.1 tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān /
MBh, 9, 43, 17.2 vavṛdhe 'tīva rājendra candravat priyadarśanaḥ //
MBh, 9, 43, 19.2 divyavāditranṛttajñāḥ stuvantyaścārudarśanāḥ //
MBh, 9, 43, 24.1 nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ /
MBh, 9, 43, 26.1 ulūkavadanāḥ kecid gṛdhragomāyudarśanāḥ /
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 9, 50, 20.1 mama priyakarī cāpi satataṃ priyadarśane /
MBh, 9, 55, 23.2 samāptaṃ bharataśreṣṭha mātāpitrośca darśanam //
MBh, 9, 56, 38.2 matto dvipa iva kruddhaḥ pratikuñjaradarśanāt //
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 1, 36.2 so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam //
MBh, 10, 7, 49.1 janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt /
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 10, 8, 112.2 tamasā rajanī ghorā babhau dāruṇadarśanā //
MBh, 10, 8, 113.2 bahunā ca gajāśvena bhūr abhūd bhīmadarśanā //
MBh, 10, 9, 4.1 vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 11, 23.3 hiḍimbadarśane caiva tathā tvam abhavo gatiḥ //
MBh, 11, 20, 32.2 śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 11, 25, 33.1 tayor na darśanaṃ tāta mithyā bhavitum arhati /
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 36, 17.2 pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 46, 30.2 darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 47, 65.2 traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ //
MBh, 12, 49, 16.2 dhārayāmāsa dīptena vapuṣā ghoradarśanam //
MBh, 12, 58, 11.1 upajāpaśca bhṛtyānām ātmanaḥ paradarśanāt /
MBh, 12, 59, 131.2 nādharṣayat tataḥ kaściccāranityācca darśanāt //
MBh, 12, 86, 9.1 matismṛtisamāyuktaṃ vinītaṃ samadarśanam /
MBh, 12, 88, 16.2 īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ //
MBh, 12, 101, 43.2 skandhadarśanamātraṃ tu tiṣṭheyur vā samīpataḥ //
MBh, 12, 107, 4.3 prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana //
MBh, 12, 117, 6.2 dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 118, 19.1 dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 126, 48.1 saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam /
MBh, 12, 127, 10.2 tena lokān upāśnāti puruṣo 'dbhutadarśanān //
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 136, 35.1 sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ /
MBh, 12, 136, 110.1 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 177.2 uktavān arthatattvena mayā saṃbhinnadarśanaḥ //
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 146, 10.1 rudhirasyeva te gandhaḥ śavasyeva ca darśanam /
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 149, 40.2 sarvasya hi prabhuḥ kālo dharmataḥ samadarśanaḥ //
MBh, 12, 150, 27.2 śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ /
MBh, 12, 154, 2.1 bahudhādarśane loke śreyo yad iha manyase /
MBh, 12, 157, 8.2 avadyadarśanād vyeti tattvajñānācca dhīmatām //
MBh, 12, 158, 1.2 ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā /
MBh, 12, 160, 12.1 tamaḥsaṃvṛtam asparśam atigambhīradarśanam /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 175, 30.2 ākāśasadṛśā hyete bhidyante tattvadarśanāt //
MBh, 12, 177, 15.1 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 186, 18.1 darśane darśane nityaṃ sukhapraśnam udāharet /
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 193, 23.1 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam /
MBh, 12, 199, 21.1 viṣayeṣu ca saṃsargācchāśvatasya ca darśanāt /
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 199, 24.2 mano hi manasā grāhyaṃ darśanena ca darśanam //
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 207, 12.2 kadācid darśanād āsāṃ durbalān āviśed rajaḥ //
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 224, 7.2 anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt //
MBh, 12, 228, 4.1 cakṣur ācāravit prājño manasā darśanena ca /
MBh, 12, 228, 9.2 darśanasparśanavaho ghrāṇaśravaṇavāhanaḥ //
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 231, 9.2 darśanānīndriyoktāni dvārāṇyāhārasiddhaye //
MBh, 12, 232, 21.1 pramoho bhrama āvarto ghrāṇaśravaṇadarśane /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 256, 15.2 vayaṃ jijñāsamānāstvā samprāptā dharmadarśanāt //
MBh, 12, 261, 10.1 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ /
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 266, 8.2 lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃstattvadarśanāt //
MBh, 12, 267, 13.1 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 28.2 te pṛthagdarśanāstasya saṃvidanti tathaikatām /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 277, 40.1 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā /
MBh, 12, 284, 10.1 tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam /
MBh, 12, 284, 12.1 nirvedād ātmasaṃbodhaḥ saṃbodhācchāstradarśanam /
MBh, 12, 284, 12.2 śāstrārthadarśanād rājaṃstapa evānupaśyati //
MBh, 12, 284, 32.2 rasane darśane ghrāṇe śravaṇe ca viśāṃ pate //
MBh, 12, 286, 33.2 kurvanti dharmaṃ manujāḥ śrutiprāmāṇyadarśanāt //
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 9.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ //
MBh, 12, 289, 10.3 tulyaṃ na darśanaṃ kasmāt tanme brūhi pitāmaha //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 289, 39.2 darśane sparśane cāpi ghrāṇe cāmitavikrama //
MBh, 12, 290, 100.2 samyag yuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ //
MBh, 12, 293, 48.2 ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam //
MBh, 12, 294, 4.1 tad etacchrotum icchāmi nānātvaikatvadarśanam /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 44.1 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ /
MBh, 12, 294, 47.1 paśyerann ekamatayo na samyak teṣu darśanam /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 42.2 yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat //
MBh, 12, 296, 13.1 tataḥ kevaladharmāsau bhavatyavyaktadarśanāt /
MBh, 12, 303, 19.1 ye tvanyathaiva paśyanti na samyak teṣu darśanam /
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 12, 305, 16.2 mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam //
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 83.2 ye cāpyanye mokṣakāmā manuṣyās teṣām etad darśanaṃ jñānadṛṣṭam //
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 77.1 uktavākye tu nṛpatau sulabhā cārudarśanā /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 309, 44.2 vicālayanti darśanād ghaṭasva putra yat param //
MBh, 12, 309, 67.2 svadarśanānumānataḥ pravarṇitaṃ kuruṣva tat //
MBh, 12, 309, 69.2 tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 311, 19.1 tasya deveśvaraḥ śakro divyam adbhutadarśanam /
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 12, 319, 4.1 na tatra pakṣisaṃghāto na śabdo nāpi darśanam /
MBh, 12, 323, 15.2 kimartham iha na prāpto darśanaṃ sa harir vibhuḥ //
MBh, 12, 323, 29.1 na ca paśyāma puruṣaṃ tattejohṛtadarśanāḥ /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 11.2 imaṃ deśam anuprāptā mama darśanalālasāḥ //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 330, 27.1 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ /
MBh, 12, 331, 14.1 devaprasādānugataṃ vyaktaṃ tat tasya darśanam /
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 347, 14.1 gomatyāstveṣa puline tvaddarśanasamutsukaḥ /
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 12, 349, 13.2 āgato 'haṃ mahābhāga tava darśanalālasaḥ /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 13, 2, 19.2 nāmnā sudarśanā rājan rūpeṇa ca sudarśanā //
MBh, 13, 11, 13.1 satyāsu nityaṃ priyadarśanāsu saubhāgyayuktāsu guṇānvitāsu /
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 191.2 śīlavān guṇasampannaḥ sarvajñaḥ priyadarśanaḥ //
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 18, 40.1 śrutvā jananyā vacanaṃ nirāśo gurudarśane /
MBh, 13, 18, 50.1 agryā buddhir manasā darśane ca sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ /
MBh, 13, 20, 55.2 prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām //
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 27, 43.1 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt /
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 27, 84.2 tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti //
MBh, 13, 36, 14.2 nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ //
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 50, 1.2 darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha /
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
MBh, 13, 51, 35.2 darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune /
MBh, 13, 51, 47.2 darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira //
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 55, 4.1 antardhānam akasmācca punar eva ca darśanam /
MBh, 13, 55, 6.1 dhanānāṃ ca visargasya vanasyāpi ca darśanam /
MBh, 13, 55, 7.1 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam /
MBh, 13, 67, 32.2 bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt //
MBh, 13, 72, 6.2 tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 84, 25.1 tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ /
MBh, 13, 84, 75.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ //
MBh, 13, 85, 1.2 api cedaṃ purā rāma śrutaṃ me brahmadarśanam /
MBh, 13, 85, 20.2 ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt //
MBh, 13, 86, 12.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ //
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 19.1 tataste yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām /
MBh, 13, 101, 34.1 gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ /
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 110, 70.1 sudarśanābhir nārībhir madhurābhistathaiva ca /
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 119, 2.1 ahaṃ hi darśanād eva tārayāmi tapobalāt /
MBh, 13, 119, 20.1 mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 122, 6.1 api me darśanād eva bhavato 'bhyudayo mahān /
MBh, 13, 126, 18.2 śikharaṃ tasya śailasya mathitaṃ dīptadarśanam //
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 13, 126, 41.2 divi vā bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 9.2 dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam //
MBh, 13, 127, 26.1 tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā /
MBh, 13, 127, 38.1 tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ /
MBh, 13, 127, 46.2 bhagavan kena te vaktraṃ candravat priyadarśanam /
MBh, 13, 131, 36.2 satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ //
MBh, 13, 132, 44.2 priyadarśāstathā cānye darśanād eva mānavāḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 134, 33.1 susvabhāvā suvacanā suvṛttā sukhadarśanā /
MBh, 13, 134, 35.2 nānyabhāvā hyavimanāḥ suvratā sukhadarśanā //
MBh, 13, 135, 23.2 ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ //
MBh, 13, 147, 4.2 dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam //
MBh, 13, 148, 22.2 darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham //
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 14, 1, 11.1 uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ /
MBh, 14, 49, 21.2 adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 54, 11.2 avaśyam etat kartavyam amoghaṃ darśanaṃ mama //
MBh, 14, 56, 1.2 sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam /
MBh, 14, 62, 15.1 rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ /
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
MBh, 14, 83, 16.2 tena tasthau sa kauravya lokavīrasya darśane //
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 15, 17, 13.1 mā te 'nyat puruṣavyāghra dānād bhavatu darśanam /
MBh, 15, 22, 20.1 vyarocayaḥ purā hyasmān utsāhya priyadarśane /
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 37, 16.1 tām ṛṣir varado vyāso dūraśravaṇadarśanaḥ /
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 42, 2.2 kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam //
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 43, 15.2 vimukto hṛdayagranthir udārajanadarśanāt //
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 17, 2, 13.1 tasminnipatite vīre nakule cārudarśane /
MBh, 17, 2, 16.1 rūpeṇa matsamo nāsti kaścid ityasya darśanam /