Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 18, 3.2 rakṣā ṇo brahmaṇas pate //
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 12.2 trātā tokasya tanaye gavām asy animeṣaṃ rakṣamāṇas tava vrate //
ṚV, 1, 34, 8.2 tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam //
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 41, 1.1 yaṃ rakṣanti pracetaso varuṇo mitro aryamā /
ṚV, 1, 54, 11.2 rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //
ṚV, 1, 62, 10.1 sanāt sanīḍā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ /
ṚV, 1, 71, 9.2 rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā //
ṚV, 1, 72, 5.2 ririkvāṃsas tanvaḥ kṛṇvata svāḥ sakhā sakhyur nimiṣi rakṣamāṇāḥ //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 74, 2.2 arakṣad dāśuṣe gayam //
ṚV, 1, 89, 1.2 devā no yathā sadam id vṛdhe asann aprāyuvo rakṣitāro dive dive //
ṚV, 1, 89, 5.2 pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye //
ṚV, 1, 90, 2.2 vratā rakṣante viśvāhā //
ṚV, 1, 91, 8.1 tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
ṚV, 1, 93, 8.2 tasya vrataṃ rakṣatam pātam aṃhaso viśe janāya mahi śarma yacchatam //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 136, 5.2 tam aryamābhi rakṣaty ṛjūyantam anu vratam /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 147, 3.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 5.2 andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 166, 8.1 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 1, 174, 3.2 rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ //
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 3.2 tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.2 abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 6.2 dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 7.2 dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 8.2 iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 2, 23, 5.2 viśvā id asmād dhvaraso vi bādhase yaṃ sugopā rakṣasi brahmaṇaspate //
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 3, 51, 5.2 indrāya dyāva oṣadhīr utāpo rayiṃ rakṣanti jīrayo vanāni //
ṚV, 3, 53, 12.2 viśvāmitrasya rakṣati brahmedam bhārataṃ janam //
ṚV, 3, 54, 16.2 yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā //
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 9, 8.2 yena rakṣasi dāśuṣaḥ //
ṚV, 4, 27, 1.2 śatam mā pura āyasīr arakṣann adha śyeno javasā nir adīyam //
ṚV, 4, 33, 4.1 yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan /
ṚV, 4, 50, 2.2 pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim //
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 4, 53, 5.2 tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā //
ṚV, 5, 44, 7.2 ghraṃsaṃ rakṣantam pari viśvato gayam asmākaṃ śarma vanavat svāvasuḥ //
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 69, 1.2 vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam //
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 16, 30.2 rakṣā ṇo brahmaṇas kave //
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 7, 15, 3.1 sa no vedo amātyam agnī rakṣatu viśvataḥ /
ṚV, 7, 15, 13.1 agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
ṚV, 7, 50, 1.1 ā mām mitrāvaruṇeha rakṣataṃ kulāyayad viśvayan mā na ā gan /
ṚV, 7, 61, 3.2 spaśo dadhāthe oṣadhīṣu vikṣv ṛdhag yato animiṣaṃ rakṣamāṇā //
ṚV, 7, 83, 9.1 vṛtrāṇy anyaḥ samitheṣu jighnate vratāny anyo abhi rakṣate sadā /
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 5.2 te mā rakṣantu visrasaś caritrād uta mā srāmād yavayantv indavaḥ //
ṚV, 8, 61, 15.2 sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ //
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 67, 13.2 vratā rakṣante adruhaḥ //
ṚV, 8, 84, 3.2 rakṣā tokam uta tmanā //
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 61, 30.2 rakṣā samasya no nidaḥ //
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 33, 1.2 viśve devāso adha mām arakṣan duḥśāsur āgād iti ghoṣa āsīt //
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 61, 22.2 rakṣā ca no maghonaḥ pāhi sūrīn anehasas te harivo abhiṣṭau //
ṚV, 10, 68, 1.1 udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
ṚV, 10, 69, 4.2 sa na stipā uta bhavā tanūpā dātraṃ rakṣasva yad idaṃ te asme //
ṚV, 10, 85, 4.1 ācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ /
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //