Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Abhidharmakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendratantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 17, 4.1 yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat /
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 5.5 mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat /
Jaiminīyabrāhmaṇa
JB, 1, 74, 2.2 gāyatraṃ traiṣṭubhaṃ jagad viśvā rūpāṇi saṃbhṛtam /
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 3.2 śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Taittirīyasaṃhitā
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo vā //
Ṛgveda
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 1, 186, 1.2 api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā //
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 6, 49, 6.2 satyaśrutaḥ kavayo yasya gīrbhir jagata sthātar jagad ā kṛṇudhvam //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 58, 10.1 yat te viśvam idaṃ jagan mano jagāma dūrakam /
Ṛgvedakhilāni
ṚVKh, 1, 4, 6.2 śivaṃ prajānāṃ kṛṇuṣva mā hiṃsīḥ puruṣaṃ jagat //
Buddhacarita
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 4, 85.2 anityaṃ tu jaganmatvā nātra me ramate manaḥ //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
Carakasaṃhitā
Ca, Cik., 2, 1, 12.1 yayā viyukto nistrīkam aratir manyate jagat /
Lalitavistara
LalVis, 11, 11.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagad hlādayiṣyati //
LalVis, 11, 13.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagadbhāsayiṣyati //
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
LalVis, 11, 17.2 ayaṃ taṃ prāpsyate dharmaṃ yajjaganmocayiṣyati //
Mahābhārata
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 33, 20.2 adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat //
MBh, 1, 57, 5.4 taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat //
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 1, 102, 15.14 bhāvenāgamayuktena sarvaṃ vedayate jagat /
MBh, 1, 123, 75.2 jagad vinirdahed etad alpatejasi pātitam //
MBh, 1, 218, 18.3 prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat //
MBh, 1, 221, 3.2 jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ //
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 41, 17.2 samāveśayase sarvaṃ jagat kevalakāmyayā //
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 41, 8.2 yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat //
MBh, 3, 41, 15.2 jagad vinirdahet sarvam alpatejasi pātitam //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 124, 23.2 vyāttānano ghoradṛṣṭir grasann iva jagad balāt //
MBh, 3, 160, 29.1 tathā tamisrahā devo mayūkhair bhāvayañjagat /
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 3, 186, 109.3 phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā //
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 5, 66, 8.1 bhasma kuryājjagad idaṃ manasaiva janārdanaḥ /
MBh, 5, 97, 5.2 uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat //
MBh, 5, 153, 20.1 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat /
MBh, 5, 155, 10.2 vibhīṣayann iva jagat pāṇḍavān abhyavartata //
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 6, 3.3 jagat sthitāni sarvāṇi samānyāhur manīṣiṇaḥ //
MBh, 6, 9, 20.2 asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat /
MBh, 6, 19, 37.2 rajaścoddhūyamānaṃ tu tamasācchādayajjagat //
MBh, 6, BhaGī 10, 42.2 viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat //
MBh, 6, BhaGī 11, 7.1 ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram /
MBh, 6, BhaGī 11, 13.1 tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā /
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, BhaGī 15, 12.1 yadādityagataṃ tejo jagadbhāsayate 'khilam /
MBh, 6, BhaGī 16, 8.1 asatyamapratiṣṭhaṃ te jagadāhuranīśvaram /
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 6, 30.2 kurupāṇḍavasainyānāṃ śabdenānādayajjagat //
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 64, 43.2 pārthabhūtam amanyanta jagat kālena mohitāḥ //
MBh, 7, 74, 10.2 tathāgacchaddhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat //
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 134, 80.1 kariṣyasi jagat sarvam apāñcālaṃ kilācyuta /
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 171, 6.1 yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram /
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 7, 172, 79.3 sa eṣa devaścarati māyayā mohayañ jagat //
MBh, 7, 172, 83.1 sa bhavān devavat prājño jñātvā bhavamayaṃ jagat /
MBh, 8, 19, 69.2 unmattaraṅgapratimaṃ śabdenāpūrayaj jagat //
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 21, 20.3 trāsayantau jagat sarvaṃ jyākṣepavihatatvacau //
MBh, 9, 34, 37.1 vimuktaśāpaḥ punar āpya tejaḥ sarvaṃ jagad bhāsayate narendra /
MBh, 12, 28, 43.1 saṃnimajjajjagad idaṃ gambhīre kālasāgare /
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 65, 30.1 prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 152, 16.3 dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat //
MBh, 12, 160, 62.1 sa rudro dānavān hatvā kṛtvā dharmottaraṃ jagat /
MBh, 12, 203, 34.1 ete bhāvā jagat sarvaṃ vahanti sacarācaram /
MBh, 12, 208, 4.2 atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat //
MBh, 12, 220, 91.2 kartum utsahate loke dṛṣṭvā samprasthitaṃ jagat //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 224, 52.1 evam etacca naivaṃ ca yad bhūtaṃ sṛjate jagat /
MBh, 12, 224, 54.1 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat /
MBh, 12, 230, 10.1 tapasā tad avāpnoti yad bhūtvā sṛjate jagat /
MBh, 12, 248, 17.1 tato divaṃ bhuvaṃ khaṃ ca jagacca sacarācaram /
MBh, 12, 260, 33.2 anu yajñaṃ jagat sarvaṃ yajñaścānu jagat sadā //
MBh, 12, 271, 20.2 ekādaśavikārātmā jagat pibati raśmibhiḥ //
MBh, 12, 271, 28.3 ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe //
MBh, 12, 271, 63.2 sa cāniruddhaḥ sṛjate mahātmā tatsthaṃ jagat sarvam idaṃ vicitram //
MBh, 12, 289, 21.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayejjagat //
MBh, 12, 300, 7.1 jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ /
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 326, 66.2 tato yugasahasrānte saṃhariṣye jagat punaḥ /
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 328, 36.1 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ /
MBh, 12, 330, 1.3 bodhayaṃstāpayaṃścaiva jagad uttiṣṭhataḥ pṛthak //
MBh, 12, 336, 24.1 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam /
MBh, 12, 337, 34.1 mayā dhṛtā dhārayati jagaddhi sacarācaram /
MBh, 13, 14, 129.1 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram /
MBh, 13, 14, 132.2 saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā //
MBh, 13, 14, 184.1 sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam /
MBh, 13, 14, 185.1 eṣa devo mahādevo jagat sṛṣṭvā carācaram /
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 139, 28.2 mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya //
MBh, 13, 141, 10.1 jagad vitimiraṃ cāpi pradīptam akarot tadā /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 13, 146, 6.1 yāsya ghoratamā mūrtir jagat saṃharate tayā /
MBh, 14, 19, 8.1 akarmā cāvikāṅkṣaśca paśyañ jagad aśāśvatam /
MBh, 14, 41, 5.2 vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 68, 17.2 abravīcca viśuddhātmā sarvaṃ viśrāvayañ jagat //
MBh, 15, 20, 13.2 jagat saṃplāvayāmāsa dhṛtarāṣṭradayāmbudhiḥ //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
Manusmṛti
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
Rāmāyaṇa
Rām, Bā, 6, 4.2 tathā daśaratho rājā vasañ jagad apālayat //
Rām, Bā, 9, 28.2 vavarṣa sahasā devo jagat prahlādayaṃs tadā //
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Ay, 2, 3.2 śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat //
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 102, 3.2 asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ //
Rām, Ay, 102, 29.2 tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa //
Rām, Ār, 60, 46.2 samākulam amaryādaṃ jagat paśyādya lakṣmaṇa //
Rām, Ār, 60, 52.2 sadevagandharvamanuṣyapannagaṃ jagat saśailaṃ parivartayāmy aham //
Rām, Ki, 3, 18.2 vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ //
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 88, 45.2 arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ //
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 31, 25.1 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam /
Rām, Utt, 89, 1.2 apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat /
Rām, Utt, 96, 11.2 lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha //
Saundarānanda
SaundĀ, 2, 47.1 dharmātmānaścarantaste dharmajijñāsayā jagat /
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 13, 46.1 abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
SaundĀ, 15, 43.2 viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat //
Saṅghabhedavastu
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Śvetāśvataropaniṣad
ŚvetU, 3, 6.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Bodhicaryāvatāra
BoCA, 2, 44.2 pipāsito dīnadṛṣṭiranyadevekṣate jagat //
BoCA, 4, 6.2 jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati //
BoCA, 4, 47.1 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
BoCA, 5, 9.1 adaridraṃ jagatkṛtvā dānapāramitā yadi /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 64.2 haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat //
Harivaṃśa
HV, 3, 38.2 yogasiddhā jagat kṛtsnam asaktā vicacāra ha //
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 30, 10.1 yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ /
Kirātārjunīya
Kir, 2, 18.2 laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kumārasaṃbhava
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.1 jagad ānandayaty eṣa malino 'pi niśākaraḥ /
Kūrmapurāṇa
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 1, 87.1 sarvasaṅgān parityajya jñātvā māyāmayaṃ jagat /
KūPur, 1, 1, 103.1 ātmanyātmānamanvīkṣya svātmanyevākhilaṃ jagat /
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 60.1 sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 10, 60.1 āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat /
KūPur, 1, 10, 74.2 kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat //
KūPur, 1, 10, 85.1 so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
KūPur, 1, 11, 224.2 pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca //
KūPur, 1, 14, 90.1 sṛjatyetajjagat sarvaṃ viṣṇustat paśyatīśvaraḥ /
KūPur, 1, 15, 213.2 yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 15, 234.2 sattvodriktā jagat kṛtsnaṃ saṃsthāpayati nityadā //
KūPur, 1, 19, 63.1 bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ /
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 25, 17.2 reme nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 29, 27.2 kālo bhūtvā jagadidaṃ saṃharāmyatra sundari //
KūPur, 1, 42, 28.2 viṣajvālāmayo 'nte 'sau jagat saṃharati svayam //
KūPur, 1, 47, 68.2 śete nārāyaṇaḥ śrīmān māyayā mohayañjagat //
KūPur, 1, 48, 19.2 atītya vartate sarvaṃ jagat prakṛtirakṣaram //
KūPur, 1, 49, 38.1 ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ /
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 2, 35.2 māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ //
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 3, 22.1 so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
KūPur, 2, 3, 23.1 matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 4, 22.1 anyā ca śaktirvipulā saṃsthāpayati me jagat /
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 6, 6.2 so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam //
KūPur, 2, 6, 7.1 ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 34, 66.1 evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
KūPur, 2, 37, 12.2 cacāra hariṇā bhikṣāṃ māyayā mohayan jagat //
KūPur, 2, 37, 79.1 tato niśāyāṃ vṛttāyāṃ sisṛkṣur akhilaṃ jagat /
KūPur, 2, 43, 33.2 tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
KūPur, 2, 44, 27.1 hiraṇyagarbhā bhagavān jagat sadasadātmakam /
Laṅkāvatārasūtra
LAS, 2, 159.2 trisaṃtativyavacchinnaṃ jagatpaśya vimucyate //
Liṅgapurāṇa
LiPur, 1, 6, 19.2 jarāmaraṇasaṃyuktaṃ jagadetaccarācaram //
LiPur, 1, 13, 9.2 viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru //
LiPur, 1, 36, 63.1 mayi paśya jagat sarvaṃ tvayā sārdham anindita /
LiPur, 1, 37, 22.1 mayā saha jagatsarvaṃ tathāpyasṛjadacyutaḥ /
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 60, 18.2 sūryo gobhir jagat sarvam ādīpayati sarvataḥ //
LiPur, 1, 73, 26.1 hatvā bhittvā ca bhūtāni dagdhvā sarvamidaṃ jagat //
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 82, 20.2 māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 92, 113.2 kṛtsnaṃ jagadihaikasthaṃ kartum anta iva sthitaḥ //
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
LiPur, 1, 96, 26.3 idānīṃ saṃhariṣyāmi jagadetaccarācaram //
LiPur, 1, 96, 41.1 sṛṣṭyarthena jagatpūrvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 13, 2.3 aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ //
LiPur, 2, 14, 31.1 pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
Matsyapurāṇa
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 102, 29.2 namaste sarvalokeśa jagatsarvaṃ vibodhase //
MPur, 106, 12.2 nirdahanti jagatsarvaṃ vaṭamūlaṃ na dahyate //
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
MPur, 121, 82.2 ityetaddhārayadviśvaṃ pṛthvī jagadidaṃ sthitā //
MPur, 139, 25.1 tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya /
MPur, 150, 110.1 mohayāmāsa daityendraṃ jagatkṛtvā tamomayam /
MPur, 150, 141.2 ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ //
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 154, 250.1 vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ /
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
MPur, 164, 8.2 kathaṃ cotthāya bhagavānsṛjate nikhilaṃ jagat //
MPur, 166, 5.1 vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat /
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 62.1 yuge yuge ca srakṣyāmi mārkaṇḍeyākhilaṃ jagat /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
MPur, 174, 24.2 himavattoyapūrṇābhirbhābhirāhlādayañjagat //
MPur, 175, 51.2 kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām //
MPur, 176, 6.2 tamaḥ protsārya mahasā bhāsayasyakhilaṃ jagat //
Nāradasmṛti
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
Saṃvitsiddhi
SaṃSi, 1, 26.3 iti bruvan jagat sarvam itthambhāve nyaveśayat //
Suśrutasaṃhitā
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Ka., 4, 7.2 kruddhā niḥśvāsadṛṣṭibhyāṃ ye hanyurakhilaṃ jagat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
SKBh zu SāṃKār, 61.2, 2.12 kālaḥ pacati bhūtāni kālaḥ saṃharate jagat /
Viṣṇupurāṇa
ViPur, 1, 4, 40.1 jñānasvarūpam akhilaṃ jagad etad abuddhayaḥ /
ViPur, 1, 4, 41.1 ye tu jñānavidaḥ śuddhacetasas te 'khilaṃ jagat /
ViPur, 1, 5, 2.1 yadguṇaṃ yatsvabhāvaṃ ca yadrūpaṃ ca jagad dvija /
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 1, 14, 28.1 kāṭhinyavān yo bibharti jagad etad aśeṣataḥ /
ViPur, 1, 15, 118.2 yogasiddhā jagat kṛtsnam asaktā vicaraty uta /
ViPur, 1, 18, 29.3 hanti rakṣati caivātmā jagat sarvaṃ carācaram //
ViPur, 1, 19, 51.2 niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
ViPur, 1, 20, 7.1 dṛṣṭvā ca sa jagad bhūyo gaganādyupalakṣaṇam /
ViPur, 1, 22, 20.1 sṛjatyeṣa jagat sṛṣṭau sthitau pāti sanātanaḥ /
ViPur, 1, 22, 75.1 savikāraṃ pradhānaṃ ca pumāṃsaṃ cākhilaṃ jagat /
ViPur, 2, 7, 40.2 jagacca yo yatra cedaṃ yasmiṃśca layam eṣyati //
ViPur, 2, 15, 35.1 evamekamidaṃ viddhi na bhedi sakalaṃ jagat /
ViPur, 3, 2, 60.1 evameṣa jagatsarvaṃ paripāti karoti ca /
ViPur, 3, 9, 10.1 balikarmaṇā ca bhūtāni vātsalyenākhilaṃ jagat /
ViPur, 3, 11, 38.2 yaddattvā prīṇayedetanmanuṣyaḥ sakalaṃ jagat /
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 17, 38.2 tathāpyavidyābhedena bhinnaṃ paśyāmahe jagat //
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 6, 3, 30.1 tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
ViPur, 6, 3, 38.2 plāvayanto jagat sarvaṃ varṣanti munisattama //
Viṣṇusmṛti
ViSmṛ, 1, 18.2 jagaj jagāma lokānām avijñātāṃ tadā gatim //
Yājñavalkyasmṛti
YāSmṛ, 1, 357.2 jagad ānandayet sarvam anyathā tat prakopayet //
YāSmṛ, 3, 118.2 jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 4, 6.1 ātmānam advayaṃ kaścij jānāti jagad īśvaraṃ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 39.2 gāyan mādyann idaṃ tantryā ramayatyāturaṃ jagat //
BhāgPur, 3, 12, 16.1 rudrāṇāṃ rudrasṛṣṭānāṃ samantād grasatāṃ jagat /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 21, 31.2 mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām //
BhāgPur, 4, 14, 31.2 jīvanjagadasāvāśu kurute bhasmasāddhruvam //
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 10, 2, 24.2 cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat //
BhāgPur, 11, 7, 9.1 tasmād yuktendriyagrāmo yuktacitta idam jagat /
BhāgPur, 11, 8, 42.2 apramatta idaṃ paśyed grastaṃ kālāhinā jagat //
Bhāratamañjarī
BhāMañj, 1, 951.1 yaḥ śakto 'pi jagatsarvaṃ nirdagdhuṃ krodhavahninā /
BhāMañj, 1, 1133.2 uvāca hāsakiraṇaiḥ kurvāṇaḥ sphāṭikaṃ jagat /
BhāMañj, 1, 1350.1 jvālāvilolajihvābhirjagadvitrāsayanniva /
BhāMañj, 5, 324.2 ratnapratimitāśeṣalokaṃ jagadivāparam //
BhāMañj, 5, 370.2 jagaccacāra yuddhārthī mūrto darpa ivākhilam //
BhāMañj, 6, 139.2 cakrārūḍhamivāśeṣaṃ paśyāmi nikhilaṃ jagat //
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 7, 446.1 kopādabhyāyayau karṇaḥ kurvanbāṇamayaṃ jagat /
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 13, 457.1 atrāntare jagatsarvamāśāsanamayantraṇam /
BhāMañj, 13, 828.2 sṛṣṭvā caturmukhaṃ cakre jagannikhilamīśvaraḥ //
BhāMañj, 13, 1532.1 sarvaṃ sūte vasumatī dhatte ca nikhilaṃ jagat /
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
Garuḍapurāṇa
GarPur, 1, 1, 7.1 ko dhyeyaḥ ko jagatsraṣṭā jagat pāti ca hanti kaḥ /
GarPur, 1, 2, 35.1 kasmāddevājjagajjātaṃ jagatpālayate ca kaḥ /
GarPur, 1, 2, 42.1 avatāraiśca matsyādyaiḥ pālayāmyakhilaṃ jagat /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 12.1 rudrarūpī ca kalpānte jagatsaṃharate 'khilam /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 67, 11.1 dakṣiṇā raudrabhāgena jagacchoṣayate sadā /
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
Gītagovinda
GītGov, 1, 11.1 kṣatriyarudhiramaye jagat apagatapāpam snapayasi payasi śamitabhavatāpam //
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Kathāsaritsāgara
KSS, 1, 3, 62.2 jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ //
KSS, 5, 3, 146.2 nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 9.2 īṣṭe yena jagatsarvaṃ guṇenoparivartinā //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
Rasaratnasamuccaya
RRS, 1, 22.2 rasātmanā jagattrātuṃ jāto yasmānmahārasaḥ //
RRS, 1, 31.1 siddhe rase kariṣyāmi nirdāridryagadaṃ jagat /
RRS, 1, 45.1 ekāṃśena jagadyugapadavaṣṭabhyāvasthitaṃ paraṃ jyotiḥ /
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
RRS, 1, 51.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagatpaśyan /
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, Ras.kh., 8, 51.2 tenaiva tilakaṃ kuryāddṛṣṭvā mohayate jagat //
RRĀ, V.kh., 1, 1.2 īśo rudramurāridhātṛvibudhāś candrārkatārāgaṇāḥ so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ //
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
Rasārṇava
RArṇ, 14, 35.2 icchayā kurute sṛṣṭimicchayā saṃharejjagat //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.1 tasminnādhāya manaḥ sphuradakhilaṃ cinmayaṃ jagat paśyan /
Skandapurāṇa
SkPur, 3, 29.1 yaḥ kṛtvā bahuvidhamārgayogayuktaṃ tattvākhyaṃ jagad idam ādarād yuyoja /
SkPur, 4, 3.2 tejasā jagadāviśya ājagāma tadantikam /
SkPur, 4, 3.3 sraṣṭā tasya jagannātho 'darśayatsvatanau jagat //
SkPur, 4, 4.2 vyāpyeva hi jagatkṛtsnaṃ parameṇa svatejasā /
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 14.0 tato'pi punar api viśvaṃ jagadaśnuvānā vyāpnuvantaḥ //
Tantrasāra
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
Tantrāloka
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 4, 134.2 sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam //
TĀ, 5, 83.2 so 'nimīlita evaitat kuryātsvātmamayaṃ jagat //
TĀ, 6, 157.2 aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 8, 392.1 nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat /
Ānandakanda
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 23, 627.1 icchayā kurute sṛṣṭimicchayā saṃharejjagat /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 16.0 ata eva jagat sarvaṃ sṛjaty antar anuttare //
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Haribhaktivilāsa
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
HBhVil, 1, 186.2 trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 10.0 akhilaṃ jagat paśyata iti vastunirdeśābjayaddraṣṭā //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 12, 1.3, 1.1 vācāṃ vilāsena sudhānukārī nu jagatkaroti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.1 hāvabhāvavilāsaiśca mohayatyakhilaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.1 plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 4.2 suṣvāpa vimale toye jagatsaṃkṣipya māyayā //
SkPur (Rkh), Revākhaṇḍa, 7, 14.1 catuḥprakṛtisaṃyuktaṃ jagat sthāvarajaṃgamam /
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 9, 4.2 jagatkṛtvodare sarvaṃ suṣvāpa bhagavānharaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 39.2 janayāmāsa nikhilaṃ jagadbhūyaścarācaram //
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 15.2 pṛthaksvarūpaistu punasta eva jagat samastaṃ paripālayanti //
SkPur (Rkh), Revākhaṇḍa, 14, 24.2 saṃharasva jagatsarvaṃ mā vilambasva śobhane //
SkPur (Rkh), Revākhaṇḍa, 14, 27.1 tato 'haṃ mardayiṣyāmi plāvayiṣye tathā jagat /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 14, 62.1 sā cacāra jagat kṛtsnaṃ yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 15, 1.3 kālarātrir jagatsarvaṃ harate dīptalocanā //
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 16, 1.3 gajendracarmāvaraṇe vasānaḥ saṃhartukāmaśca jagatsamastam //
SkPur (Rkh), Revākhaṇḍa, 16, 12.2 sa eṣa kālastridivaṃ tvaśeṣaṃ saṃhartukāmo jagadakṣayātmā /
SkPur (Rkh), Revākhaṇḍa, 17, 1.3 brahmalokagataistatra saṃjahāra jagatprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 17, 9.1 jagat paśyāmi rājendra viśantaṃ vyādite mukhe /
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 25.1 jvālāmālākulaṃ kṛtvā jagatsarvaṃ cidāmakam /
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 8.1 gajāḥ punaścaiva punaḥ pibanto jagat samantāt paridahyamānam /
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 19, 37.1 sa eva rudraḥ sa jagajjahāra sṛṣṭyarthamīśaḥ prapitāmaho 'bhūt /
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 46, 11.2 dadarśa sa jagatsarvaṃ turaṅgāṃśca padātikān //
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 103, 63.3 karṣayāmi jagatsarvaṃ rudrarūpastapasvini //
SkPur (Rkh), Revākhaṇḍa, 103, 95.2 āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 125, 17.1 evamātmabhavaṃ kṛtvā jagatsthāvarajaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 150, 22.1 sīdamānaṃ jagad dṛṣṭvā tamūcuḥ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 169, 25.1 tataḥ kālena vavṛdhe rūpeṇāstambhayajjagat /
SkPur (Rkh), Revākhaṇḍa, 186, 23.1 saumyāsaumyaiḥ sadā rūpaiḥ sṛjatyavati yā jagat /
SkPur (Rkh), Revākhaṇḍa, 191, 15.2 aṃśumāṃs tu tathā viṣṇur mukhato nirgataṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 84.2 darśitā darśayiṣyāmi tathā caivākhilaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 3.2 darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 52.1 ātmarūpasthitaṃ svena mahimnā bhāvayañjagat /
SkPur (Rkh), Revākhaṇḍa, 193, 67.1 iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 198, 59.1 vilobhayantī ca jagadbhāti pūrayatī diśaḥ /
Sātvatatantra
SātT, 1, 41.2 viṣṇuḥ sattvaguṇādhīśaḥ sthitau sthāpayituṃ jagat //
Uḍḍāmareśvaratantra
UḍḍT, 9, 9.2 jagat sarvaṃ vaśīkuryāt sa pumān nātra saṃśayaḥ //