Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 18.3 gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā //
BaudhDhS, 3, 3, 20.2 devaviprāgnihotre ca yuktas tapasi tāpasaḥ //
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
Gautamadharmasūtra
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
Vasiṣṭhadharmasūtra
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 7.1 viprānumadita iti /
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
Ṛgveda
ṚV, 1, 3, 5.1 indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ /
ṚV, 8, 3, 4.2 satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye //
ṚV, 10, 47, 4.1 sanadvājaṃ vipravīraṃ tarutraṃ dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam /
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
ṚV, 10, 188, 2.1 asya pra jātavedaso vipravīrasya mīḍhuṣaḥ /
Avadānaśataka
AvŚat, 8, 2.6 tau parasparam eva mahājanavipraghātaṃ kurutaḥ /
Mahābhārata
MBh, 1, 2, 90.4 anupraviśya viprārthaṃ phālguno gṛhya cāyudham /
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 2, 236.25 vaiśampāyanaviprādyais taiścāpi kathitaṃ tadā //
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 5, 4.3 vaiśampāyanaviprādyaistaiś cāpi kathitaṃ purā //
MBh, 1, 8, 5.2 gandharvarājo viprarṣe viśvāvasur iti śrutaḥ //
MBh, 1, 11, 11.4 sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhastadā /
MBh, 1, 14, 12.2 janayāmāsa viprendra dve aṇḍe vinatā tadā //
MBh, 1, 39, 12.1 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā /
MBh, 1, 39, 14.1 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe /
MBh, 1, 41, 12.3 na tu viprāgrya tapasā śakyam etad vyapohitum //
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 54, 23.1 guror vacanam ājñāya sa tu viprarṣabhastadā /
MBh, 1, 62, 2.7 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 63, 10.1 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ /
MBh, 1, 64, 38.1 tatra tatra ca viprendrān niyatān saṃśitavratān /
MBh, 1, 66, 6.1 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhastadā /
MBh, 1, 67, 18.9 śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ /
MBh, 1, 67, 23.3 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 81, 6.4 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau //
MBh, 1, 96, 50.1 evam uktastayā bhīṣmaḥ kanyayā viprasaṃsadi /
MBh, 1, 98, 17.25 yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā /
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 104, 17.9 na tasya bhikṣā dātavyā viprarūpī bhaviṣyati /
MBh, 1, 104, 17.12 śakro māṃ viprarūpeṇa yadi vai yācate dvija /
MBh, 1, 107, 37.18 yathārham iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 114, 11.8 yathāvad iha viprarṣe paraṃ me 'tra kutūhalam /
MBh, 1, 116, 22.38 yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi /
MBh, 1, 116, 30.31 yathā pāṇḍostu nirdeśastathā vipragaṇasya ca /
MBh, 1, 119, 2.1 kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ /
MBh, 1, 121, 21.4 etad vasu vasūnāṃ hi sarveṣāṃ viprasattama /
MBh, 1, 121, 21.8 pratigṛhṇīṣva viprendra droṇa matto yadīcchasi /
MBh, 1, 121, 21.12 kṛtārtho gaccha viprendra gaccha caiva yathāgatam /
MBh, 1, 122, 18.3 mudrikām api viprarṣe śīghram etāṃ samuddhara /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 122, 44.6 adya prabhṛti viprendra paravān asmi dharmataḥ /
MBh, 1, 152, 13.2 uvāca nāgarān sarvān idaṃ viprarṣabhastadā //
MBh, 1, 153, 4.1 sa samyak pūjayitvā taṃ vidvān viprarṣabhastadā /
MBh, 1, 159, 2.2 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ /
MBh, 1, 166, 18.1 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā /
MBh, 1, 179, 2.1 udakrośan vipramukhyā vidhunvanto 'jināni ca /
MBh, 1, 181, 15.2 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge /
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama /
MBh, 1, 181, 17.2 viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase //
MBh, 1, 181, 20.24 indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 199, 35.15 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 199, 36.12 pūjayāmāsa viprendrān keśavena yathākramam /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 47, 7.3 śūdrā viprottamārhāṇi rāṅkavānyajināni ca //
MBh, 3, 1, 43.2 āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan //
MBh, 3, 3, 15.3 viprārtham ārādhitavān sūryam adbhutavikramam //
MBh, 3, 45, 35.2 trātum arhati viprāgrya tapobalasamanvitaḥ //
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 80, 28.2 kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 83, 28.1 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām /
MBh, 3, 104, 5.2 evam uktas tu viprendro dharmarājñā mahātmanā /
MBh, 3, 125, 4.2 jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi //
MBh, 3, 135, 22.2 amārga eṣa viprarṣe yena tvaṃ yātum icchasi /
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 182, 11.1 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ /
MBh, 3, 182, 15.3 śrotum icchāma viprarṣe yadi śrotavyam ityuta //
MBh, 3, 183, 5.1 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu /
MBh, 3, 183, 29.2 sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca /
MBh, 3, 184, 17.2 agnihotrād aham abhyāgatāsmi viprarṣabhāṇāṃ saṃśayacchedanāya /
MBh, 3, 186, 7.2 na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ //
MBh, 3, 187, 35.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana //
MBh, 3, 187, 41.2 asakṛt parituṣṭena viprarṣigaṇapūjita //
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 189, 4.2 sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca //
MBh, 3, 189, 5.1 saṃstūyamāno viprendrair mānayāno dvijottamān /
MBh, 3, 189, 29.1 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ /
MBh, 3, 192, 29.2 śāsanāt tava viprarṣe dhundhumāro bhaviṣyati //
MBh, 3, 196, 3.1 pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama /
MBh, 3, 200, 1.3 viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ //
MBh, 3, 213, 37.4 vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ //
MBh, 3, 243, 23.3 pūjayāmāsa viprendrān kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 244, 16.1 viviśus te sma kauravyā vṛtā viprarṣabhais tadā /
MBh, 3, 246, 32.1 uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam /
MBh, 3, 253, 19.2 purā ca somo 'dhvarago 'valihyate śunā yathā viprajane pramohite /
MBh, 4, 32, 44.2 vaiyāghrapadya viprendra sarvathaiva namo 'stu te //
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 107, 9.1 atra mandarakuñjeṣu viprarṣisadaneṣu ca /
MBh, 5, 184, 7.1 tato 'haṃ vipramukhyaistair yair asmi patito rathāt /
MBh, 6, 4, 10.1 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 6, 5, 8.2 prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ //
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 67, 52.2 pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā //
MBh, 7, 105, 6.2 nirjayaṃ tava viprāgrya sātvatenārjunena ca //
MBh, 7, 135, 30.1 na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca /
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 164, 121.1 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ /
MBh, 7, 168, 22.1 bībhatso viprakarmāṇi viditāni manīṣiṇām /
MBh, 8, 29, 23.2 bravīti tac cāmuta viprapūrvāt tac cāpi sarvaṃ mama duryodhane 'sti //
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 38, 15.2 sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat //
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 47, 6.2 āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ //
MBh, 12, 12, 18.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 12, 34.1 etasmin vartamānasya vidhau vipraniṣevite /
MBh, 12, 39, 22.1 niḥśabde ca sthite tatra tato viprajane punaḥ /
MBh, 12, 47, 26.2 yaṃ viprasaṃghā gāyanti tasmai vedātmane namaḥ //
MBh, 12, 47, 67.1 te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam /
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 126, 28.1 ekaputraḥ sa viprāgrya bāla eva ca so 'nagha /
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 159, 33.1 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam /
MBh, 12, 162, 40.1 sa tu vipragṛhānveṣī śūdrānnaparivarjakaḥ /
MBh, 12, 162, 49.1 tvaddarśanāt tu viprarṣe kṛtārthaṃ vedmyahaṃ dvija /
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 173, 8.2 manuṣyatve ca vipratvaṃ sarva evābhinandati //
MBh, 12, 173, 39.2 dharmāyottiṣṭha viprarṣe nātmānaṃ tyaktum arhasi //
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 108.2 vipradharmaśca sugurur mām anātmānam āviśat //
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 273, 62.2 vipramadhye paṭhiṣyanti na te prāpsyanti kilbiṣam //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 298, 6.2 vaktum arhasi viprendra tvadanugrahakāṅkṣiṇaḥ //
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 12, 306, 57.2 parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ //
MBh, 12, 321, 43.2 bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ //
MBh, 12, 324, 32.2 mānitāste tu viprendrās tvaṃ tu gaccha dvijottama //
MBh, 12, 332, 16.2 viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha //
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 12, 342, 2.1 gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham /
MBh, 12, 347, 7.1 viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 4, 21.1 sa tutoṣa ca viprarṣistasyā vṛttena bhārata /
MBh, 13, 4, 43.2 prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ //
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 12, 34.2 etacchocāmi viprendra daivenābhipariplutā //
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 20, 72.1 yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhastadā /
MBh, 13, 30, 11.1 duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam /
MBh, 13, 30, 12.2 ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām //
MBh, 13, 31, 3.1 vītahavyaśca rājarṣiḥ śruto me vipratāṃ gataḥ /
MBh, 13, 31, 17.1 viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām /
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 32, 30.1 tathaiva viprapravarānnamaskṛtya yatavratān /
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 13, 40, 28.1 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ /
MBh, 13, 51, 25.1 uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 33.2 yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ //
MBh, 13, 55, 35.2 katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana /
MBh, 13, 56, 12.1 kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā /
MBh, 13, 65, 42.2 tā imā vipramukhyebhyo yo dadāti mahīpate /
MBh, 13, 67, 15.2 śṛṇu tattvena viprarṣe pradānavidhim uttamam /
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 85, 35.1 ete vipravarāḥ sarve prajānāṃ patayastrayaḥ /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 98, 3.2 kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate //
MBh, 13, 98, 4.1 calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ /
MBh, 13, 98, 7.2 asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara /
MBh, 13, 104, 11.1 tasmāddharenna viprasvaṃ kadācid api kiṃcana /
MBh, 13, 109, 65.2 kṣāntam ekena bhaktena tena vipratvam āgataḥ //
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 120, 7.2 prajāpālanadharmeṇa pretya vipratvam āgataḥ //
MBh, 13, 120, 9.2 bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana /
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 14, 5, 7.3 putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 14, 55, 14.3 sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ //
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
MBh, 14, 56, 13.2 patnyāste mama viprarṣe rucire maṇikuṇḍale /
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 63, 13.2 iti niścitya viprendrāḥ kriyatāṃ yad anantaram //
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 90, 36.2 siddhavipranivāsaiśca samantād abhisaṃvṛtaḥ //
MBh, 14, 91, 12.1 vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām /
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 32.2 śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā //
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 18, 5, 6.2 ity uktaḥ sa tu viprarṣir anujñāto mahātmanā /
Manusmṛti
ManuS, 3, 98.1 vidyātapaḥsamṛddheṣu hutaṃ vipramukhāgniṣu /
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 3, 224.2 viprāntike pitṝn dhyāyan śanakair upanikṣipet //
ManuS, 4, 237.2 āyur viprāpavādena dānaṃ ca parikīrtanāt //
ManuS, 8, 349.2 strīviprābhyupapattau ca ghnan dharmeṇa na duṣyati //
ManuS, 10, 11.1 kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ /
ManuS, 10, 11.2 vaiśyān māgadhavaidehau rājaviprāṅganāsutau //
ManuS, 10, 123.1 viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate /
ManuS, 12, 60.2 apahṛtya ca viprasvaṃ bhavati brahmarākṣasaḥ //
Rāmāyaṇa
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Ār, 10, 61.1 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam /
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 21, 1.1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ /
Agnipurāṇa
AgniPur, 4, 13.1 avatīrṇo hariḥ śāntyai devaviprādipālakaḥ /
AgniPur, 6, 29.2 mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //
AgniPur, 15, 3.2 sa vipraśāpavyājena muṣalenāharat kulam //
Amarakośa
AKośa, 2, 405.2 viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 24.1 arcayed devagovipravṛddhavaidyanṛpātithīn /
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 32.1 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā /
BKŚS, 5, 297.1 pūjitāmaraviprāgnigurupaurānujīvinā /
BKŚS, 23, 94.2 āhārasthānam adhyāsi viprapaṅktinirantaram //
Daśakumāracarita
DKCar, 1, 2, 4.2 tatra hetihatikiṇāṅkaṃ kālāyasakarkaśakāyaṃ yajñopavītenānumeyaviprabhāvaṃ vyaktakirātaprabhāvaṃ locanaparuṣaṃ kamapi puruṣaṃ dadarśa //
DKCar, 2, 2, 16.1 evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi //
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //
Harivaṃśa
HV, 9, 50.2 tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat //
HV, 12, 20.2 rame tvayāhaṃ viprarṣe śṛṇu sarvaṃ yathātatham //
Kūrmapurāṇa
KūPur, 1, 1, 45.1 saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 1, 105.3 ākāśenaiva viprendro yogaiśvaryaprabhāvataḥ //
KūPur, 1, 2, 46.2 akurvāṇastu viprendrā bhrūṇahā tu prajāyate //
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 13, 46.1 evamābhāṣya viprendro devaṃ dhyātvā pinākinam /
KūPur, 1, 14, 28.1 evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ /
KūPur, 1, 14, 33.1 evamuktvā tu viprarṣirvirarāma taponidhiḥ /
KūPur, 1, 15, 85.1 bādhayāmāsa viprendrān na viveda janārdanam /
KūPur, 1, 15, 108.2 gopatiṃ prāha viprendrānālokya praṇatān hariḥ //
KūPur, 1, 18, 18.2 kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam //
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 23, 26.2 purīṃ jagāma viprendrāḥ purandarapuropamām //
KūPur, 1, 25, 50.1 kṛtvātmayogaṃ viprendrā mārkaṇḍeyena cācyutaḥ /
KūPur, 1, 25, 112.2 vāsudevasya viprendrāḥ pāpaṃ muñcati mānavaḥ //
KūPur, 1, 30, 11.2 gocarmamātraṃ viprendrā oṃkāreśvaram uttamam //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 40, 9.1 brahmopetaśca viprendrā yajñopetastathaiva ca /
KūPur, 1, 41, 29.2 hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā //
KūPur, 1, 47, 2.1 plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ /
KūPur, 1, 47, 38.2 salokatā ca viprendrā jāyate tatprasādataḥ //
KūPur, 1, 48, 2.1 eka evātra viprendrāḥ parvato mānasottaraḥ /
KūPur, 1, 49, 16.1 pañcame cāpi viprendrā raivato nāma nāmataḥ /
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 34, 22.2 uṣitvā tatra viprendrā yāsyanti paramaṃ padam //
KūPur, 2, 37, 1.3 mohayāmāsa viprendrān sūta vaktumihārhasi //
KūPur, 2, 44, 137.1 jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
Liṅgapurāṇa
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 9, 15.1 vārttā tṛtīyā viprendrāsturīyā ceha darśanā /
LiPur, 1, 26, 12.2 prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt //
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
LiPur, 1, 29, 62.2 eṣā na bhuktā viprendra manasāpi suśobhanā //
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 30, 22.2 nirīkṣaṇena vai mṛtaṃ bhavasya viprapuṅgavāḥ //
LiPur, 1, 31, 11.1 ārādhayanti viprendrā jitakrodhā jitendriyāḥ /
LiPur, 1, 34, 27.2 rūpānvitāś ca viprendrāḥ sadā yogīndraśaṅkayā //
LiPur, 1, 34, 29.1 malināścaiva viprendrā bhavabhaktā dṛḍhavratāḥ /
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 36, 31.1 tasmātsametya viprendraṃ sarvayatnena bhūpate /
LiPur, 1, 36, 43.2 niyogānmama viprendra kṣupaṃ prati sadasyatha //
LiPur, 1, 37, 11.2 parityajāśāṃ viprendra gṛhāṇātmasamaṃ sutam //
LiPur, 1, 41, 2.1 evaṃ parārdhe viprendra dviguṇe tu tathā gate /
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
LiPur, 1, 43, 10.2 ityuktavati viprendraḥ śilādaḥ putravatsalaḥ //
LiPur, 1, 48, 6.2 śeṣaṃ copari viprendrā dharāyāstasya śṛṅgiṇaḥ //
LiPur, 1, 48, 21.1 girerupari viprendrāḥ śuddhasphaṭikasannibham /
LiPur, 1, 50, 13.1 vidyādharāṇāṃ viprendrā viśvabhogasamanvitam /
LiPur, 1, 55, 22.2 nabhonabhasyau viprendrā iṣaścorjastathaiva ca //
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 62, 6.2 nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā //
LiPur, 1, 63, 70.1 balābalā ca viprendrā yā ca gopābalā smṛtā /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 20.1 bho vatsa vatsa viprendra vasiṣṭha sutavatsala /
LiPur, 1, 64, 50.2 prapitāmahāś ca viprendrā hyavatīrṇe parāśare //
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 66, 67.1 toṣitastena viprendraḥ prītaḥ paramabhāsvaram /
LiPur, 1, 71, 23.2 purāṇi trīṇi viprendrāstrailokyamiva cāparam //
LiPur, 1, 72, 4.1 areṣu teṣu viprendrāścādityā dvādaśaiva tu /
LiPur, 1, 72, 5.2 nemyaḥ ṣaḍṛtavaścaiva tayorvai viprapuṅgavāḥ //
LiPur, 1, 72, 74.3 puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā //
LiPur, 1, 72, 114.1 mumoca bāṇaṃ viprendrā vyākṛṣyākarṇam īśvaraḥ /
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 75, 2.3 vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam //
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 78, 19.2 sarvavarṇeṣu viprendrāḥ pāpakarmaratā api //
LiPur, 1, 81, 9.2 caitramāsādi viprendrāḥ śivaliṅgavrataṃ caret //
LiPur, 1, 81, 21.1 āśvine caiva viprendrāḥ gomedakamayaṃ śubham /
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 1, 86, 72.2 ādhyātmikaṃ ca viprendrāścādhidaivikamucyate //
LiPur, 1, 86, 73.2 buddhīndriyāṇi viprendrās tathā karmendriyāṇi ca //
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 110.2 ajñāne sati viprendrāḥ krodhādyā nātra saṃśayaḥ //
LiPur, 1, 91, 74.2 śrīparvate vā viprendrāḥ saṃtyajetsvatanuṃ naraḥ //
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 92, 123.1 śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ /
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 107, 36.1 madbhakto bhava viprarṣe māmevārcaya sarvadā /
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 2, 1, 2.3 aṃbarīṣeṇa viprendrās tad vadāmi yathātatham //
LiPur, 2, 7, 14.1 japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
LiPur, 2, 11, 39.1 kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
LiPur, 2, 25, 7.1 prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 28, 21.1 strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
Matsyapurāṇa
MPur, 16, 53.1 viprāgrato vā vikired vayobhir abhivāśayet /
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 21, 9.1 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 21, 28.2 ye vipramukhyāḥ kurujāṅgaleṣu dāśāstathā dāśapure mṛgāśca /
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 70, 45.1 yadyadicchati viprendrastattatkuryādvilāsinī /
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 76, 9.1 vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ /
MPur, 87, 2.2 tribhiḥ kaniṣṭho viprendra tilaśailaḥ prakīrtitaḥ //
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 101, 8.1 sampūjya vipramithunaṃ gaurī me prīyatāmiti /
MPur, 101, 16.1 sampūjya vipramithunaṃ bhavānī prīyatāmiti /
MPur, 101, 24.1 vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 154, 120.1 tatra dvāre sa viprendraścitravetralatākule /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 42.6 vipratvāc cāsyānantā jñānaśaktiḥ aparimitā /
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
PABh zu PāśupSūtra, 5, 26, 9.0 vipratvaṃ nāma jñānaśaktiḥ //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 26, 17.0 āha ṛṣitvaṃ vipratvaṃ ca kīdṛśe maheśvare cintanīyam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
Suśrutasaṃhitā
Su, Sū., 29, 27.1 māṃsodakumbhātapatravipravāraṇagovṛṣāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 1, 15, 44.2 yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
ViPur, 2, 4, 17.2 viprakṣatriyavaiśyās te śūdrāśca munisattama //
ViPur, 2, 10, 15.2 lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 48.1 taṃ tādṛśam asaṃskāraṃ viprākṛtiviceṣṭitam /
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 3, 2, 1.3 bhaviṣyāṇyapi viprarṣe mamākhyātuṃ tvamarhasi //
ViPur, 3, 5, 9.2 mucyatāṃ yat tvayādhītaṃ matto viprāvamānaka //
ViPur, 3, 8, 37.2 guṇāṃstathāpaddharmāṃśca viprādīnāmimāñchṛṇu //
ViPur, 3, 13, 12.1 dināni tāni cecchātaḥ kartavyaṃ viprabhojanam /
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 14, 24.2 bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ //
ViPur, 3, 15, 27.2 hutāvaśiṣṭamalpālpaṃ viprapātreṣu nirvapet //
ViPur, 3, 15, 32.2 mama tṛptiṃ prayāntvadya vipradeheṣu saṃsthitāḥ //
ViPur, 4, 19, 26.1 tac ca putratritayam api paścād vipratām upajagāma //
ViPur, 4, 24, 80.1 brahmasūtram eva vipratvahetuḥ //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 34, 3.2 gadato mama viprarṣe śrūyatāmidamādarāt /
ViPur, 5, 37, 5.2 sa vipraśāpavyājena saṃjahre svakulaṃ katham /
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
ViPur, 6, 5, 62.2 yathā sūryas tathā jñānaṃ yad viprarṣe vivekajam //
ViPur, 6, 8, 10.2 prasīda viprapravara nānyat praṣṭavyam asti me //
ViPur, 6, 8, 32.2 purāṇasyāsya viprarṣe keśavārpitamānasaḥ //
Viṣṇusmṛti
ViSmṛ, 55, 14.2 viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu //
Yājñavalkyasmṛti
YāSmṛ, 1, 133.2 kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn //
YāSmṛ, 1, 153.1 viprāhikṣatriyātmāno nāvajñeyāḥ kadācana /
YāSmṛ, 1, 252.1 upatiṣṭhatām akṣayyasthāne vipravisarjane /
YāSmṛ, 1, 317.2 agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate //
YāSmṛ, 2, 215.1 viprapīḍākaraṃ chedyam aṅgam abrāhmaṇasya tu /
YāSmṛ, 2, 304.2 vipratvena ca śūdrasya jīvato 'ṣṭaśato damaḥ //
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
YāSmṛ, 3, 258.2 ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt //
YāSmṛ, 3, 293.1 vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 3.1 bhagavān api viprarṣe rathena sadhanañjayaḥ /
BhāgPur, 1, 9, 12.2 jīvituṃ nārhatha kliṣṭaṃ vipradharmācyutāśrayāḥ //
BhāgPur, 1, 15, 22.2 vipraśāpavimūḍhānāṃ nighnatāṃ muṣṭibhirmithaḥ //
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 24, 24.2 viprarṣabhān kṛtodvāhān sadārān samalālayat //
BhāgPur, 4, 2, 11.2 pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat //
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
BhāgPur, 4, 13, 37.1 sa viprānumato rājā gṛhītvāñjalinaudanam /
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 10, 2, 40.1 matsyāśvakacchapanṛsiṃhavarāhahaṃsarājanyavipravibudheṣu kṛtāvatāraḥ /
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
BhāgPur, 11, 1, 20.1 śrutvāmoghaṃ vipraśāpaṃ dṛṣṭvā ca musalaṃ nṛpa /
BhāgPur, 11, 1, 24.2 kartuṃ naicchad vipraśāpaṃ kālarūpy anvamodata //
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 6, 26.2 kulaṃ ca vipraśāpena naṣṭaprāyam abhūd idam //
BhāgPur, 11, 6, 42.4 vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ //
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 48.2 cared vā viprarūpeṇa na śvavṛttyā kathaṃcana //
Bhāratamañjarī
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 858.2 kadācidāyayau vipragehamabhyāgato dvijaḥ //
BhāMañj, 1, 1018.1 bhikṣābhujo vipraveśāḥ kumbhakāraniveśane /
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
BhāMañj, 13, 1268.1 atithirviprarūpaṃ sa parityajya mahākṛtiḥ /
BhāMañj, 13, 1327.1 atrāntare samabhyetya viprarūpī śatakratuḥ /
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
BhāMañj, 13, 1760.2 papraccha vipramāhātmyaṃ sa ca pṛṣṭastamabhyadhāt //
Garuḍapurāṇa
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 60, 12.2 viprakanyā śivā eṣāṃ śaṅkhabherīvasundharāḥ //
GarPur, 1, 83, 10.2 dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet //
GarPur, 1, 89, 2.1 kanyābhilāṣī viprarṣiḥ paribabhrāma medinīm /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 108, 11.1 rājarṣibrāhmaṇaiḥ kāryaṃ devaviprādipūjanam /
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 111, 13.1 etadarthaṃ hi viprendrā rājyamicchanti bhūbhṛtaḥ /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
Hitopadeśa
Hitop, 4, 143.2 urvīm uddāmasasyāṃ janayatu visṛjan vāsavo vṛṣṭim iṣṭām iṣṭais traiviṣṭapānāṃ vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
Kathāsaritsāgara
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 6, 15.1 viprajāterayaṃ tasmānmama garbha iti svasuḥ /
KSS, 1, 7, 98.2 tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 2, 2, 24.2 vipravīro raṇāyāśu samāhūto madaspṛśā //
KSS, 2, 4, 189.2 sarājavipravaṇijo janās te vākyam abruvan //
KSS, 3, 3, 101.1 tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
KSS, 3, 4, 105.2 bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi //
KSS, 5, 1, 137.2 tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya //
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 2, 63.2 sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau //
KSS, 5, 2, 171.1 tayośca so 'bhūd rājendraputrīviprendraputrayoḥ /
KSS, 5, 3, 25.2 viprayūnastaruskandhe dinaṃ tat paryahīyata //
KSS, 5, 3, 94.1 viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
Mātṛkābhedatantra
MBhT, 12, 47.1 viprarūpeṇa devena premabhāvena cetasā /
Narmamālā
KṣNarm, 1, 103.1 gopradakṣiṇakṛdviprapraṇato dvādaśīvrataḥ /
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Rasaratnākara
RRĀ, R.kh., 5, 31.1 viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /
RRĀ, R.kh., 5, 32.2 ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, R.kh., 5, 35.2 vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //
Rājanighaṇṭu
RājNigh, 2, 24.1 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, 2, 26.1 viprādijātisambhūtān viprādiṣv eva yojayet /
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, 13, 176.1 śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
Skandapurāṇa
SkPur, 6, 6.1 tayā patantyā viprendrā bahūnyabdāni dhārayā /
SkPur, 7, 36.2 mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 12, 13.1 svayaṃvaro me duhiturbhavitā viprapūjitaḥ /
SkPur, 12, 53.2 tuṣṭo 'smi te viprabhaktyā varaṃ tasmāddadāmi te //
SkPur, 13, 11.2 samabhyagāt kaśyapaviprasūnurāditya āgādbhaganāmadhārī //
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 19, 15.2 parāśare tu garbhasthe vipratvaṃ gādhije gate /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Ānandakanda
ĀK, 1, 6, 83.2 sumuhūrte cintya śivānalavipragurūndvijaḥ //
ĀK, 1, 7, 26.2 śivāgnigurugoviprabhiṣajaḥ pūjayetpurā //
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 2, 8, 67.1 vakṣyate viprajātyādeḥ śuddhavajrasya māraṇam /
ĀK, 2, 8, 70.1 viprajātīyakaṃ vajraṃ puṭenaikena sidhyati /
Bhāvaprakāśa
BhPr, 6, 8, 116.1 viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 5, 62.2 prāptapūrvasmṛtiś cāpi tyaktvā taṃ viprapuṃgavam //
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 61.1 tasmāt tvam api viprarṣe kiṃcid duṣkṛtavān abhūḥ /
GokPurS, 12, 59.2 saṃvartakaḥ api viprendro nāradān munipuṅgavāt /
Haribhaktivilāsa
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 2, 121.2 viprāśīr maṅgalodghoṣair abhiṣiñcen manūn paṭhan //
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 3, 29.2 nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya //
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 4, 46.2 paṭo dhvajasya viprendra yāvac calati vāyunā /
HBhVil, 4, 254.2 yo viṣṇubhakto viprendra śaṅkhacakrādicihnitaḥ /
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 6, 64.1 viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam /
ParDhSmṛti, 11, 3.2 ekadvitricatur gā vā dadyād viprādyanukramāt //
ParDhSmṛti, 11, 19.2 pakvaṃ vipragṛhe bhuktaṃ bhojyaṃ tan manur abravīt //
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
Rasasaṃketakalikā
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 46.1 na vinaṣṭo 'si viprendra kathaṃ vā kena hetunā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.1 bhūtāni kāni viprendra kathaṃ siddhim avāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 20, 2.2 tvayānubhūtaṃ viprendra tanme tvaṃ vaktumarhasi //
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 48.2 stanaṃ piba tvaṃ viprendra yadi jīvitumicchasi //
SkPur (Rkh), Revākhaṇḍa, 26, 105.2 lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 27, 1.3 prasādaṃ kuru viprendra gṛhṇa dānaṃ yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 27, 2.2 tatte dārayāmi viprendra yaccānyad api durlabham //
SkPur (Rkh), Revākhaṇḍa, 29, 4.1 anumodito vā viprendra punātīti śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 33, 22.1 tacchrutvā vipriyaṃ ghoraṃ rājā vipramukhāccyutam /
SkPur (Rkh), Revākhaṇḍa, 36, 18.2 sa tu viprasahasrasya labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 38, 33.2 saṃjātā viprapatnīnāṃ tadā tāsu narottama //
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //
SkPur (Rkh), Revākhaṇḍa, 38, 64.2 ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 43, 3.2 kāni dānāni viprendra śastāni dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 57, 9.1 dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 25.2 namo 'stu te viprasahasrasevite namo 'stu rudrāṅgasamudbhave vare //
SkPur (Rkh), Revākhaṇḍa, 73, 20.1 dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 84, 9.3 rākṣasāśca hatā duṣṭā viprayajñāṅgaghātinaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 97, 93.2 dṛṣṭvā tānso 'pi viprendrānabhyutthānakṛtodyamaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 174.2 nāsti viprasamo bandhuriha loke paratra ca //
SkPur (Rkh), Revākhaṇḍa, 103, 30.1 tvatprasādena viprendra sarvānkāmānavāpnuyām /
SkPur (Rkh), Revākhaṇḍa, 109, 3.2 bhūmidānena viprendrāṃs tarpayitvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 31.2 gatasattvaḥ sa viprendraḥ samāśritya sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 133, 34.1 gateṣu vipramukhyeṣu snātvā hutahutāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 5.2 yo datte vipramukhyāya tasya tatkoṭisaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 150, 6.2 śrotumicchāmi viprendra bhīmārjunayamaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 151, 7.1 evamuktastu viprendro dharmaputreṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 155, 28.2 etanme vada viprendra paraṃ kautūhalaṃ mama //
SkPur (Rkh), Revākhaṇḍa, 171, 23.2 pūrvajanmani viprendra kiṃ tvayā duṣkṛtaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 171, 39.2 gateṣu vipramukhyeṣu śāṇḍilī ca tapodhanā //
SkPur (Rkh), Revākhaṇḍa, 172, 11.2 saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam //
SkPur (Rkh), Revākhaṇḍa, 181, 3.2 bhṛgukacche sa viprendro nivasan kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 19.2 pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 182, 38.2 adyaprabhṛti viprendra bhaviṣyati na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 24.1 japannavamyāṃ viprendro mucyate pāpasañcayāt /
SkPur (Rkh), Revākhaṇḍa, 195, 15.2 devatīrthe viprabhojyaṃ harim uddiśya yaścaret //
SkPur (Rkh), Revākhaṇḍa, 195, 18.2 vipradāmpatyam abhyarcya vidhivatkurunandana //
SkPur (Rkh), Revākhaṇḍa, 198, 102.2 mandaśabhūte viprendra pṛthivyāṃ yadadhiṣṭhitam //
SkPur (Rkh), Revākhaṇḍa, 209, 4.3 śrotum icchāmi viprendra paraṃ kautūhalaṃ hi me //
SkPur (Rkh), Revākhaṇḍa, 209, 19.1 tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
Sātvatatantra
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 38.1 sūryādiśaktim avihṛtya śaśāsa bhūmiṃ govipraprājñaparisevanasarvadharmaḥ /
SātT, 3, 34.2 kāryānurūpā viprendra bhagabhedapradarśanāt //
SātT, 5, 48.2 kṛtādiṣv api viprendra harināmānukīrtanam //
SātT, 9, 2.2 yadādisatye viprendra narā viṣṇuparāyaṇāḥ /
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 19.0 deveddho manviddha ṛṣiṣṭuto viprānumaditaḥ kaviśasto brahmasaṃśito ghṛtāhavana ity avasāya //