Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suparṇa uvāca / (1.1) Par.?
iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila / (1.2) Par.?
gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik // (1.3) Par.?
atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ / (2.1) Par.?
atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija // (2.2) Par.?
atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate / (3.1) Par.?
ijyamānāḥ sma lokeṣu samprāptāstulyabhāgatām // (3.2) Par.?
etad dvitīyaṃ dharmasya dvāram ācakṣate dvija / (4.1) Par.?
truṭiśo lavaśaścātra gaṇyate kālaniścayaḥ // (4.2) Par.?
atra devarṣayo nityaṃ pitṛlokarṣayastathā / (5.1) Par.?
tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ // (5.2) Par.?
atra dharmaśca satyaṃ ca karma cātra niśāmyate / (6.1) Par.?
gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ // (6.2) Par.?
eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate / (7.1) Par.?
vṛtā tvanavabodhena sukhaṃ tena na gamyate // (7.2) Par.?
nairṛtānāṃ sahasrāṇi bahūnyatra dvijarṣabha / (8.1) Par.?
sṛṣṭāni pratikūlāni draṣṭavyānyakṛtātmabhiḥ // (8.2) Par.?
atra mandarakuñjeṣu viprarṣisadaneṣu ca / (9.1) Par.?
gandharvā gānti gāthā vai cittabuddhiharā dvija // (9.2) Par.?
atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ / (10.1) Par.?
gatadāro gatāmātyo gatarājyo vanaṃ gataḥ // (10.2) Par.?
atra sāvarṇinā caiva yavakrītātmajena ca / (11.1) Par.?
maryādā sthāpitā brahman yāṃ sūryo nātivartate // (11.2) Par.?
atra rākṣasarājena paulastyena mahātmanā / (12.1) Par.?
rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā // (12.2) Par.?
atra vṛttena vṛtro 'pi śakraśatrutvam īyivān / (13.1) Par.?
atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā // (13.2) Par.?
atra duṣkṛtakarmāṇo narāḥ pacyanti gālava / (14.1) Par.?
atra vaitaraṇī nāma nadī vitaraṇair vṛtā / (14.2) Par.?
atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate // (14.3) Par.?
atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ / (15.1) Par.?
kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ // (15.2) Par.?
atrāhaṃ gālava purā kṣudhārtaḥ paricintayan / (16.1) Par.?
labdhavān yudhyamānau dvau bṛhantau gajakacchapau // (16.2) Par.?
atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ / (17.1) Par.?
vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ // (17.2) Par.?
atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ / (18.1) Par.?
adhītya sakhilān vedān ālabhante yamakṣayam // (18.2) Par.?
atra bhogavatī nāma purī vāsukipālitā / (19.1) Par.?
takṣakeṇa ca nāgena tathaivairāvatena ca // (19.2) Par.?
atra niryāṇakāleṣu tamaḥ samprāpyate mahat / (20.1) Par.?
abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā // (20.2) Par.?
eṣa tasyāpi te mārgaḥ paritāpasya gālava / (21.1) Par.?
brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama // (21.2) Par.?
Duration=0.091682910919189 secs.