Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ / (1.2) Par.?
jagāma vipulaṃ liṅgam oṅkāraṃ muktidāyakam // (1.3) Par.?
tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ / (2.1) Par.?
provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām // (2.2) Par.?
idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam / (3.1) Par.?
asya smaraṇamātreṇa mucyate sarvapātakaiḥ // (3.2) Par.?
etat parataraṃ jñānaṃ pañcāyatanam uttamam / (4.1) Par.?
sevitaṃ sūribhirnityaṃ vārāṇasyāṃ vimokṣadam // (4.2) Par.?
atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ / (5.1) Par.?
ramate bhagavān rudro jantūnāmapavargadaḥ // (5.2) Par.?
yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate / (6.1) Par.?
tadetad vimalaṃ liṅgam oṅkāre samavasthitam // (6.2) Par.?
śāntyatītā tathā śāntirvidyā caiva parā kalā / (7.1) Par.?
pratiṣṭhā ca nivṛttiśca pañcārthaṃ liṅgamaiśvaram // (7.2) Par.?
pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam / (8.1) Par.?
oṅkārabodhakaṃ liṅgaṃ pañcāyatanamucyate // (8.2) Par.?
saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam / (9.1) Par.?
dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ // (9.2) Par.?
atra devarṣayaḥ pūrvaṃ siddhā brahmarṣayastathā / (10.1) Par.?
upāsya devamīśānaṃ prāptavantaḥ paraṃ padam // (10.2) Par.?
matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham / (11.1) Par.?
gocarmamātraṃ viprendrā oṃkāreśvaram uttamam // (11.2) Par.?
kṛttivāseśvaraṃ liṅgaṃ madhyameśvaramuttamam / (12.1) Par.?
viśveśvaraṃ tathauṃkāraṃ kapardeśvarameva ca // (12.2) Par.?
etāni guhyaliṅgāni vārāṇasyāṃ dvijottamāḥ / (13.1) Par.?
na kaścidiha jānāti vinā śaṃbhoranugrahāt // (13.2) Par.?
evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ / (14.1) Par.?
kṛttivāseśvaraṃ liṅgaṃ draṣṭuṃ devasya śūlinaḥ // (14.2) Par.?
samabhyarcya tathā śiṣyairmāhātmyaṃ kṛttivāsasaḥ / (15.1) Par.?
kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ // (15.2) Par.?
asmin sthāne purā daityo hastī bhūtvā bhavāntikam / (16.1) Par.?
brāhmaṇān hantumāyāto ye 'tra nityamupāsate // (16.2) Par.?
teṣāṃ liṅgānmahādevaḥ prādurāsīt trilocanaḥ / (17.1) Par.?
rakṣaṇārthaṃ dvijaśreṣṭhā bhaktānāṃ bhaktavatsalaḥ // (17.2) Par.?
hatvā gajākṛtiṃ daityaṃ śūlenāvajñayā haraḥ / (18.1) Par.?
vāsas tasyākarot kṛttiṃ kṛttivāseśvarastataḥ // (18.2) Par.?
atra siddhiṃ parāṃ prāptā munayo munipuṅgavāḥ / (19.1) Par.?
tenaiva ca śarīreṇa prāptāstat paramaṃ padam // (19.2) Par.?
vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ / (20.1) Par.?
kṛttivāseśvaraṃ liṅgaṃ nityamāvṛtya saṃsthitāḥ // (20.2) Par.?
jñātvā kaliyugaṃ ghoramadharmabahulaṃ janāḥ / (21.1) Par.?
kṛttivāsaṃ na muñcanti kṛtārthāste na saṃśayaḥ // (21.2) Par.?
janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā / (22.1) Par.?
ekena janmanā mokṣaḥ kṛttivāse tu labhyate // (22.2) Par.?
ālayaḥ sarvasiddhānāmetat sthānaṃ vadanti hi / (23.1) Par.?
gopitaṃ devadevena mahādevena śaṃbhunā // (23.2) Par.?
yuge yuge hyatra dāntā brāhmaṇā vedapāragāḥ / (24.1) Par.?
upāsate mahādevaṃ japanti śatarudriyam // (24.2) Par.?
stuvanti satataṃ devaṃ tryambakaṃ kṛttivāsasam / (25.1) Par.?
dhyāyanti hṛdaye devaṃ sthāṇuṃ sarvāntaraṃ śivam // (25.2) Par.?
gāyanti siddhāḥ kila gītakāni ye vārāṇasyāṃ nivasanti viprāḥ / (26.1) Par.?
teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ // (26.2) Par.?
samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma / (27.1) Par.?
dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam // (27.2) Par.?
ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ / (28.1) Par.?
yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum // (28.2) Par.?
namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam / (29.1) Par.?
smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam // (29.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ // (30.1) Par.?
Duration=0.10818696022034 secs.