Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ // (1.2) Par.?
ṛteṣukakṣeṣusthaṇḍileṣukṛteṣujaleṣudharmeṣudhṛteṣusthaleṣusaṃnateṣuvaneṣunāmāno raudrāśvasya daśa putrā babhūvuḥ // (2.1) Par.?
ṛteṣor antināraḥ putro 'bhūt // (3.1) Par.?
sumatim apratirathaṃ dhruvaṃ cāpyantināraḥ putrānavāpa // (4.1) Par.?
apratirathasya kaṇvaḥ putro 'bhūt // (5.1) Par.?
tasyāpi medhātithiḥ // (6.1) Par.?
yataḥ kaṇvāyanā dvijā babhūvuḥ // (7.1) Par.?
apratirathasyāparaḥ putro 'bhūd ailīnaḥ // (8.1) Par.?
ailīnasya duṣyantādyāś catvāraḥ putrā babhūvuḥ // (9.1) Par.?
duṣyantāccakravartī bharato 'bhūt // (10.1) Par.?
yannāmaheturdevaiḥ śloko gīyate // (11.1) Par.?
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ / (12.1) Par.?
bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām // (12.2) Par.?
retodhāḥ putro nayati naradeva yamakṣayāt / (13.1) Par.?
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // (13.2) Par.?
bharatasya patnitraye nava putrā babhūvuḥ // (14.1) Par.?
naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ // (15.1) Par.?
tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ // (16.1) Par.?
tasyāpi nāmanirvacanaślokaḥ paṭhyate // (17.1) Par.?
mūḍhe bhara dvājam imaṃ bhara dvājaṃ bṛhaspate / (18.1) Par.?
yātau yad uktvā pitarau bharadvājas tatas tv ayam / (18.2) Par.?
iti // (18.3) Par.?
bharadvājaḥ sa tasya vitathe putrajanmani marudbhir dattaḥ tato vitathasaṃjñām avāpa // (19.1) Par.?
vitathasyāpi manyuḥ putro 'bhavat // (20.1) Par.?
bṛhatkṣatramahāvīryanagaragargā 'bhavan manyuputrāḥ // (21.1) Par.?
nagarasya saṅkṛtiḥ saṅkṛter guruprītirantidevau // (22.1) Par.?
gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ // (23.1) Par.?
mahāvīryācca durukṣayo nāma putro 'bhavat // (24.1) Par.?
tasya trayyāruṇiḥ puṣkariṇaḥ kapiś ca putratrayam abhūt // (25.1) Par.?
tac ca putratritayam api paścād vipratām upajagāma // (26.1) Par.?
bṛhatkṣatrasya suhotraḥ // (27.1) Par.?
suhotrāddhastī ya idaṃ hastinapuram āvāsayāmāsa // (28.1) Par.?
ajamīḍhadvijamīḍhapurumīḍhās trayo hastinas tanayāḥ // (29.1) Par.?
ajamīḍhāt kaṇvaḥ // (30.1) Par.?
kaṇvān medhātithiḥ // (31.1) Par.?
yataḥ kaṇvāyanā dvijāḥ // (32.1) Par.?
ajamīḍhasyānyaḥ putro bṛhadiṣuḥ // (33.1) Par.?
bṛhadiṣor bṛhaddhanur bṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathas tasmād api viśvajit // (34.1) Par.?
tataś ca senajit // (35.1) Par.?
rucirāśvakāśyadṛḍhahanuvatsahanusaṃjñāḥ senajitaḥ putrāḥ // (36.1) Par.?
rucirāśvaputraḥ pṛthusenaḥ pṛthusenāt pāraḥ // (37.1) Par.?
pārān nīlaḥ // (38.1) Par.?
tasyaikaśataṃ putrāṇām // (39.1) Par.?
teṣāṃ pradhānaḥ kāmpilyādhipatiḥ samaraḥ // (40.1) Par.?
samarasyāpi pārasupārasadaśvās trayaḥ putrāḥ // (41.1) Par.?
supārāt pṛthuḥ pṛthoḥ sukṛtiḥ sukṛter vibhrājaḥ // (42.1) Par.?
tasmāc cāṇuhaḥ // (43.1) Par.?
yaḥ śukaduhitaraṃ kīrtiṃ nāmopayeme // (44.1) Par.?
aṇuhād brahmadattaḥ // (45.1) Par.?
tataś ca viṣvaksenas tasmād udaksenaḥ // (46.1) Par.?
bhallābhas tasya cātmajaḥ // (47.1) Par.?
dvijamīḍhasya tu yavīnarasaṃjñaḥ putraḥ // (48.1) Par.?
tasyāpi dhṛtimāṃs tasmācca satyadhṛtis tataś ca dṛḍhanemis tasmācca supārśvas tataḥ sumatis tataś ca saṃnatimān // (49.1) Par.?
saṃnatimataḥ kṛtaḥ putro 'bhūt // (50.1) Par.?
yaṃ hiraṇyanābho yogam adhyāpayāmāsa // (51.1) Par.?
yaś caturviṃśatiprācyasāmagānāṃ saṃhitāś cakāra // (52.1) Par.?
kṛtāccogrāyudhaḥ // (53.1) Par.?
yena prācuryeṇa nīpakṣayaḥ kṛtaḥ // (54.1) Par.?
ugrāyudhāt kṣemyaḥ kṣemyāt sudhīras tasmād ripuñjayaḥ tasmācca bahuratha ity ete pauravāḥ // (55.1) Par.?
ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat // (56.1) Par.?
tasmād api śāntiḥ śānteḥ suśāntiḥ suśānteḥ purañjayaḥ tasmācca ṛkṣaḥ // (57.1) Par.?
tataś ca haryaśvaḥ // (58.1) Par.?
tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ // (59.1) Par.?
mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ // (60.1) Par.?
mudgalāddharyaśvaḥ // (61.1) Par.?
haryaśvād divodāso 'halyā ca mithunam abhūt // (62.1) Par.?
śaradvataś cāhalyāyāṃ śatānando 'bhavat // (63.1) Par.?
śatānandāt satyadhṛtir dhanurvedāntago jajñe // (64.1) Par.?
satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta // (65.1) Par.?
tacca dvidhāgatam apatyadvayaṃ kumāraḥ kanyā cābhavat // (66.1) Par.?
tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha // (67.1) Par.?
tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat // (68.1) Par.?
divodāsasya putro mitrāyuḥ // (69.1) Par.?
mitrāyoś cyavano nāma rājā // (70.1) Par.?
cyavanāt sudāsaḥ sudāsāt saudāsaḥ saudāsāt sahadevas tasyāpi somakaḥ // (71.1) Par.?
somakājjantuḥ putraśatajyeṣṭho 'bhavat // (72.1) Par.?
teṣāṃ yavīyān pṛṣataḥ pṛṣatād drupadas tasmācca dhṛṣṭadyumnas tato dhṛṣṭaketuḥ // (73.1) Par.?
ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat // (74.1) Par.?
tasya saṃvaraṇaḥ // (75.1) Par.?
saṃvaraṇāt kuruḥ // (76.1) Par.?
ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra // (77.1) Par.?
sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ // (78.1) Par.?
sudhanuṣaḥ putraḥ suhotras tasmāccyavanaḥ cyavanāt kṛtakaḥ // (79.1) Par.?
tataś coparicaro vasuḥ // (80.1) Par.?
bṛhadrathapratyagrakuśāmbakucelamātsyapramukhāḥ vasoḥ putrāḥ saptājāyanta // (81.1) Par.?
bṛhadrathāt kuśāgraḥ kuśāgrād vṛṣabhaḥ vṛṣabhāt puṣpavān tasmāt satyahitaḥ tasmāt sudhanvā tasya ca jatuḥ // (82.1) Par.?
bṛhadrathāccānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā // (83.1) Par.?
tasmāt sahadevaḥ sahadevāt somapas tataś ca śrutiśravāḥ // (84.1) Par.?
ity ete mayā māgadhā bhūpālāḥ kathitāḥ // (85.1) Par.?
Duration=0.23598599433899 secs.