Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śira'upaniṣad
Śvetāśvataropaniṣad
Kirātārjunīya
Liṅgapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Rasaratnākara
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
Aitareyabrāhmaṇa
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Atharvaveda (Paippalāda)
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 10, 6, 10.1 bhagena devāḥ sam aganmahi ya imā viśvā bhuvanābhivaste /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
Jaiminīyabrāhmaṇa
JB, 1, 205, 14.0 yasmāj jāto na paro 'nyo asti ya ā babhūva bhuvanāni viśvā prajāpatiḥ prajayā saṃrarāṇas trīṇi jyotīṃṣi sacate sa ṣoḍaśīti ṣoḍaśigraham avekṣate //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
Jaiminīyaśrautasūtra
JaimŚS, 16, 11.0 yasmāj jāto na paro 'nyo asti ya ābabhūva bhuvanāni viśvā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 4.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 2, 7, 2, 14.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 2, 3.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 5, 1, 3, 20.1 pratikṣyantam bhuvanāni viśveti āha //
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Vaitānasūtra
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 30.4 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
VSM, 8, 36.1 yasmān na jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā /
VSM, 9, 24.1 vājasyemāṃ prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ /
VSM, 9, 25.1 vājasya nu prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
VSM, 11, 23.1 ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 9.3 yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo 'stu devāya /
VārŚS, 3, 2, 5, 20.4 imā nu kaṃ bhuvanā siṣadhemendraś ca viśve ca devāḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 20, 21, 14.1 imā nu kaṃ bhuvanā sīṣadhemeti dvipadāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
Ṛgveda
ṚV, 1, 35, 2.2 hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan //
ṚV, 1, 64, 3.2 dṛḍhā cid viśvā bhuvanāni pārthivā pra cyāvayanti divyāni majmanā //
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 5.2 dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 113, 6.2 visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 154, 4.2 ya u tridhātu pṛthivīm uta dyām eko dādhāra bhuvanāni viśvā //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 17, 4.1 adhā yo viśvā bhuvanābhi majmaneśānakṛt pravayā abhy avardhata /
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 2, 40, 5.1 viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 16, 4.1 cakrir yo viśvā bhuvanābhi sāsahiś cakrir deveṣv ā duvaḥ /
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 61, 3.1 uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ /
ṚV, 3, 62, 9.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
ṚV, 4, 16, 5.2 ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva //
ṚV, 4, 42, 3.2 tvaṣṭeva viśvā bhuvanāni vidvān sam airayaṃ rodasī dhārayaṃ ca //
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 7, 7.2 pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā //
ṚV, 6, 58, 2.2 aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //
ṚV, 7, 5, 7.2 tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan //
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 61, 1.2 abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣv ā ciketa //
ṚV, 7, 80, 1.2 vivartayantīṃ rajasī samante āviṣkṛṇvatīm bhuvanāni viśvā //
ṚV, 8, 42, 1.2 āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 92, 6.2 viśvābhi bhuvanā bhuvat //
ṚV, 8, 100, 4.2 ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi //
ṚV, 9, 54, 3.1 ayaṃ viśvāni tiṣṭhati punāno bhuvanopari /
ṚV, 9, 70, 1.2 catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata //
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
ṚV, 9, 80, 3.2 pratyaṅ sa viśvā bhuvanābhi paprathe krīᄆan harir atyaḥ syandate vṛṣā //
ṚV, 9, 83, 3.1 arūrucad uṣasaḥ pṛśnir agriya ukṣā bibharti bhuvanāni vājayuḥ /
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 86, 37.1 īśāna imā bhuvanāni vīyase yujāna indo haritaḥ suparṇyaḥ /
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 9, 94, 3.1 pari yat kaviḥ kāvyā bharate śūro na ratho bhuvanāni viśvā /
ṚV, 9, 110, 9.1 adha yad ime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā /
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 72, 7.1 yad devā yatayo yathā bhuvanāny apinvata /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 81, 4.2 manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
ṚV, 10, 88, 16.2 sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ //
ṚV, 10, 110, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
ṚV, 10, 125, 8.1 aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā /
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 157, 1.1 imā nu kam bhuvanā sīṣadhāmendraś ca viśve ca devāḥ //
ṚV, 10, 187, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
Ṛgvedakhilāni
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚVKh, 3, 22, 6.2 ubhā bhuvantī bhuvanā kavikratū sūryā na candrā carato hatāmatī //
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /
ṚVKh, 4, 10, 3.1 sato bandhur janitā sa vidhātā dhāmāni veda bhuvanāni viśvā /
Mahābhārata
MBh, 1, 3, 60.2 divyau suparṇau virajau vimānāv adhikṣiyantau bhuvanāni viśvā //
MBh, 1, 3, 68.1 yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 12, 180, 25.2 tataḥ paraṃ kṣetravidaṃ vadanti prāvartayad yo bhuvanāni sapta //
MBh, 12, 233, 20.2 tataḥ paraṃ kṣetravido vadanti prāvartayad yo bhuvanāni sapta //
MBh, 13, 105, 55.1 budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā /
Śira'upaniṣad
ŚiraUpan, 1, 36.4 pratyaṅjanās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.4 yo rudra imā viśvā bhuvanāni caklape tasmai rudrāya namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 2.2 pratyaṅ janāṃs tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ //
Kirātārjunīya
Kir, 18, 37.1 tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram /
Liṅgapurāṇa
LiPur, 1, 9, 63.2 grahanakṣatratārāś ca bhuvanāni sahasraśaḥ //
Śatakatraya
ŚTr, 3, 59.2 iha hi bhuvanāny anyair dhīrāś caturdaśa bhuñjate katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
Bhāratamañjarī
BhāMañj, 13, 675.1 prāṃśurnīlotpalaśyāmo bhuvanāni vilokayan /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.3 yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 6.2 ataḥ puruṣatattve tu bhuvanāni nibodha me /
Rasaratnākara
RRĀ, Ras.kh., 3, 207.2 candrārkagrahanakṣatradevatābhuvanāni ca //
Tantrāloka
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
Ānandakanda
ĀK, 1, 11, 21.1 bhuvanāni namaskṛtya kaṭāhe nikṣipettanum /
Haribhaktivilāsa
HBhVil, 1, 162.6 gopījanavallabho bhuvanāni dadhre svāhāśrito jagad ejayjat svaretāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 117.2 krīḍate kramaśo rājanbhuvanāni caturdaśa //
Sātvatatantra
SātT, 2, 42.1 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ /