Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 6, 73, 41.2 śarair avarṣan drupadasya putraṃ yathāmbudā bhūdharaṃ vārijālaiḥ /
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
Rāmāyaṇa
Rām, Ki, 42, 28.2 sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
Kirātārjunīya
Kir, 2, 51.2 akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ //
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 12, 45.2 pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ //
Kir, 13, 1.1 vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede /
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 1, 22.1 sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā /
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
KumSaṃ, 6, 65.2 ṛṣayaś codayāmāsuḥ pratyuvāca sa bhūdharam //
Kāvyālaṃkāra
KāvyAl, 2, 28.2 hārītaśukavācaśca bhūdharāṇāmupatyakāḥ //
Liṅgapurāṇa
LiPur, 1, 38, 9.1 dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ /
LiPur, 1, 38, 9.1 dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ /
LiPur, 1, 102, 12.2 kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ //
Matsyapurāṇa
MPur, 135, 46.2 saśastrā nipatanti sma sapakṣā iva bhūdharāḥ //
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 153, 63.1 jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 154, 105.1 puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare /
MPur, 154, 181.2 ātmano na vināśo'sti sthāvarānte'pi bhūdhara //
MPur, 154, 187.1 anantasyāprameyasya saubhāgyasyāsya bhūdhara /
MPur, 154, 194.3 atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara //
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
MPur, 154, 274.1 atha nāradavākyena codito himabhūdharaḥ /
MPur, 154, 312.2 himācale tapo ghoraṃ tapyate bhūdharātmajā /
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 154, 466.2 jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ //
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 160, 26.1 gatāsuḥ sa papātorvyāṃ pralaye bhūdharo yathā /
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 32.1 sitaśīghrasya ṣaṭsaptatriyamāśvikhabhūdharāḥ /
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 5, 11, 17.1 gopāṃścāha jagannāthaḥ samutpāṭitabhūdharaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 16.2 pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 11, 16, 33.2 bhūdharāṇām ahaṃ sthairyaṃ gandhamātram ahaṃ bhuvaḥ //
Bhāratamañjarī
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 6, 21.1 śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ /
BhāMañj, 7, 107.1 sa phalguṇeṣunirbhinnaḥ patan dviradabhūdharaḥ /
BhāMañj, 7, 128.2 cakāra ghoradigdāhapiṅgalāniva bhūdharān //
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 13, 1141.2 tamāmantrya kṛtī prāyācchukastuhinabhūdharam //
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 15, 65.2 saṃjayastu vratakṣāmo yātastuhinabhūdharam //
Garuḍapurāṇa
GarPur, 1, 47, 30.1 bhūmukho bhūdharaścaiva śrījayaḥ pṛthivīdharaḥ /
Kathāsaritsāgara
KSS, 3, 5, 69.2 yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ //
Maṇimāhātmya
MaṇiMāh, 1, 8.1 ratnaparvatanāmā ca tatra tiṣṭhati bhūdharaḥ /
Rasamañjarī
RMañj, 2, 12.1 ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /
RMañj, 6, 43.2 ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //
RMañj, 6, 172.2 andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
RMañj, 6, 334.1 ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
RPSudh, 4, 22.1 bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
Rasaratnasamuccaya
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
RRS, 11, 120.3 puṭayedbhūdhare yantre dinānte sa mṛto bhavet //
RRS, 13, 62.1 mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 2, 28.2 puṭayedbhūdhare yantre mūṣāyāṃ bhasmatāṃ vrajet //
RRĀ, R.kh., 2, 33.1 kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /
RRĀ, R.kh., 2, 37.2 puṭayedbhūdhare yantre dinānte taṃ samuddharet //
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 4, 10.1 yojayetsarvarogeṣu dhamedvā bhūdhare pacet /
RRĀ, R.kh., 4, 21.2 andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet //
RRĀ, R.kh., 4, 30.1 ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
RRĀ, R.kh., 4, 35.1 pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
RRĀ, R.kh., 4, 38.1 puṭayedbhūdhare tāvadyāvajjīryati gandhakam /
RRĀ, Ras.kh., 2, 47.2 bhūdhare dinam ekaṃ tu khyātaḥ siddharasaḥ paraḥ //
RRĀ, Ras.kh., 2, 83.2 dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam //
RRĀ, Ras.kh., 3, 13.1 taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 117.1 andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 3, 125.1 ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 142.1 ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet /
RRĀ, Ras.kh., 3, 156.1 dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 3, 173.2 pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam //
RRĀ, Ras.kh., 6, 4.1 dinaikaṃ mardayetkhalve ruddhvāntarbhūdhare puṭet /
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 35.1 mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, V.kh., 2, 40.1 bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 4, 36.2 nidhāya jārayedgandhaṃ tulyaṃ tulyaṃ tu bhūdhare //
RRĀ, V.kh., 4, 39.2 dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 6, 40.2 tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 7, 45.1 ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /
RRĀ, V.kh., 7, 46.1 dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
RRĀ, V.kh., 7, 47.1 bhūdhare pācayedyantre bhasmībhavati tadrasaḥ /
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 7, 106.1 mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /
RRĀ, V.kh., 7, 114.2 śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 7, 118.2 andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam //
RRĀ, V.kh., 8, 47.1 andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 52.2 ruddhvātha bhūdhare pacyādahorātrātsamuddharet //
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 88.1 dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet /
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 44.2 pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 95.2 amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //
RRĀ, V.kh., 9, 102.1 vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet /
RRĀ, V.kh., 9, 103.1 dinaikaṃ bhūdhare pacyāt tadvanmardyaṃ ca pācayet /
RRĀ, V.kh., 11, 17.2 puṭaikena pacettaṃ tu bhūdhare vātha mardayet //
RRĀ, V.kh., 13, 46.0 chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //
Rasendracintāmaṇi
RCint, 2, 9.0 asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 160.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasendrasārasaṃgraha
RSS, 1, 58.3 ruddhvā tadbhūdhare yantre dinaikaṃ mārayetpuṭe //
Rasādhyāya
RAdhy, 1, 156.3 gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
RAdhy, 1, 157.1 jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /
RAdhy, 1, 163.1 prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /
RAdhy, 1, 340.1 śuddhasūtasya gadyāṇān bhūdhare daśa vinyaset /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
Rasārṇava
RArṇ, 4, 21.2 sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //
RArṇ, 7, 75.3 ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //
RArṇ, 14, 60.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 79.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 82.2 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 95.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 100.1 mārayedbhūdhare yantre saptasaṃkalikākramāt /
RArṇ, 14, 103.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
RArṇ, 14, 116.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
RArṇ, 14, 118.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 128.2 mārayedbhūdhare yantre puṭānāṃ saptakena tu //
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 15, 95.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
RArṇ, 18, 78.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
RArṇ, 18, 87.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
Skandapurāṇa
SkPur, 11, 8.2 viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara //
Ānandakanda
ĀK, 1, 4, 33.2 nirudhya bhūdhare yantre vipacettaṃ punaḥ priye //
ĀK, 1, 4, 34.2 mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ //
ĀK, 1, 7, 64.1 amlena mardayed gāḍhaṃ pacet tadbhūdhare puṭe /
ĀK, 1, 9, 3.1 pacedbhūdharayantre ca punaḥ saṃmardayecca tam /
ĀK, 1, 9, 39.2 pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ //
ĀK, 1, 9, 101.2 andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari //
ĀK, 1, 9, 174.2 tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet //
ĀK, 1, 9, 179.2 tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe //
ĀK, 1, 9, 184.1 varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
ĀK, 1, 10, 17.2 tatastaṃ bhūdhare yantre pacellaghupuṭena ca //
ĀK, 1, 10, 27.2 tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet //
ĀK, 1, 10, 28.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 35.1 divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet /
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 58.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 69.2 dolāpākaḥ siddhacūrṇalepaḥ sampuṭabhūdharam //
ĀK, 1, 10, 74.1 dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 78.2 dolāsvedaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam //
ĀK, 1, 10, 82.2 dolāpākaḥ siddhacūrṇalepaḥ saṃpuṭabhūdharam //
ĀK, 1, 10, 87.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 91.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 96.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 100.2 dolāpākaṃ siddhacūrṇalepaṃ saṃpuṭabhūdhare //
ĀK, 1, 15, 392.1 bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ /
ĀK, 1, 23, 51.1 tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare /
ĀK, 1, 23, 62.1 mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake /
ĀK, 1, 23, 67.2 bhūdhare ca puṭedevamaṣṭavāraṃ punaḥ punaḥ //
ĀK, 1, 23, 79.2 yantre bhūdharasaṃjñe ca dinenaikena bhasmati //
ĀK, 1, 23, 118.1 pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ /
ĀK, 1, 23, 152.2 tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake //
ĀK, 1, 23, 156.2 nirudhya bhūdhare yantre pācayejjārayetkramāt //
ĀK, 1, 23, 161.1 kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake /
ĀK, 1, 23, 169.1 aṣṭavāraṃ pacedyantre bhūdhare kaukkuṭe puṭe /
ĀK, 1, 23, 173.1 nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake /
ĀK, 1, 23, 192.2 puṭettadbhūdhare tāvadyāvajjīryati gandhakam //
ĀK, 1, 23, 221.1 yojayet sarvarogeṣu dhamedvā bhūdhare pacet /
ĀK, 1, 23, 231.2 andhamūṣāgataṃ svedyaṃ bhūdhare mūrchito dināt //
ĀK, 1, 23, 240.1 ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe /
ĀK, 1, 23, 650.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 661.2 mārayedbhūdhare yantre saptasaṃkalikākramāt //
ĀK, 1, 23, 665.1 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt /
ĀK, 1, 23, 677.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 683.1 mārayedbhūdhare yantre saptasaṅkalikākramāt /
ĀK, 1, 23, 686.2 mārayedbhūdhare yantre saptasaṅkalikākramāt //
ĀK, 1, 23, 696.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
ĀK, 1, 23, 698.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
ĀK, 1, 23, 708.2 mārayed bhūdhare yantre puṭānāṃ saptakena tu //
ĀK, 1, 23, 714.2 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare //
ĀK, 1, 24, 85.1 puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 1, 26, 235.2 upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //
ĀK, 2, 1, 72.1 bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /
ĀK, 2, 7, 79.2 ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet //
ĀK, 2, 7, 85.2 tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu //
ĀK, 2, 7, 88.2 mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ //
Āryāsaptaśatī
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Śyainikaśāstra
Śyainikaśāstra, 6, 14.2 pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 176.2 mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare //
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.5 sthāpayedbhūdhare yantre vahniṃ kuryāddinatrayam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 9.0 ruddhvādho bhūdhare pacediti //
Abhinavacintāmaṇi
ACint, 2, 14.2 kanyānīreṇa saṃmardya radhvā tu bhūdhare pacet /
Bhāvaprakāśa
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
BhPr, 7, 3, 163.2 yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
Haribhaktivilāsa
HBhVil, 5, 104.1 bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ /
Kokilasaṃdeśa
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
Rasakāmadhenu
RKDh, 1, 1, 43.2 ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 40.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
RKDh, 1, 2, 41.2 asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
Rasataraṅgiṇī
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 4, 21.2 ācchādya dīptairupalair yantraṃ bhūdharasaṃjñakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 16.1 ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ /