Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mūrchana
athātaḥ śuddhasūtasya mūrcchanā vidhirucyate / (1.1) Par.?
meghanādo vacā hiṃgu śūraṇairmardayedrasam // (1.2) Par.?
naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ / (2.1) Par.?
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // (2.2) Par.?
ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / (3.1) Par.?
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // (3.2) Par.?
jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / (4.1) Par.?
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet // (4.2) Par.?
mercury:: mūrchana
gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam / (5.1) Par.?
yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // (5.2) Par.?
ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / (6.1) Par.?
sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // (6.2) Par.?
adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / (7.1) Par.?
mercury:: formulation
śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet // (7.2) Par.?
dravaiḥ sitajayantyāśca mardayeddivasatrayam / (8.1) Par.?
kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // (8.2) Par.?
śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / (9.1) Par.?
tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam // (9.2) Par.?
yojayetsarvarogeṣu dhamedvā bhūdhare pacet / (10.1) Par.?
mercury:: formulation
rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam // (10.2) Par.?
kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet / (11.1) Par.?
gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // (11.2) Par.?
śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham / (12.1) Par.?
śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // (12.2) Par.?
ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam / (13.1) Par.?
ityādiparivartena svedayeddivasatrayam // (13.2) Par.?
paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham // (14) Par.?
mercury:: formulation
sadyojātasya bālasya viṣṭhāṃ pālāśabījakam / (15.1) Par.?
cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam // (15.2) Par.?
jayantyā mardayed drāvair dinaikaṃ tattu golakam / (16.1) Par.?
peṣayetsahadevyātha lepayet tāmrasaṃpuṭam // (16.2) Par.?
tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / (17.1) Par.?
vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // (17.2) Par.?
citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / (18.1) Par.?
sampuṭaṃ bandhayedvastre mṛdālepya ca śoṣayet // (18.2) Par.?
taṃ ruddhvāndhamūṣāyāṃ dhmāte sampuṭamāharet / (19.1) Par.?
sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // (19.2) Par.?
sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā // (20) Par.?
mercury:: formulation
dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam / (21.1) Par.?
andhamūṣe dinaṃ svedyaṃ bhūdhare mūrchito bhavet // (21.2) Par.?
kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / (22.1) Par.?
mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // (22.2) Par.?
tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / (23.1) Par.?
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // (23.2) Par.?
saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / (24.1) Par.?
mercury:: mūrchana
kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet // (24.2) Par.?
kāśīśasyāsya bhāgena dātavyā phullatūrikā / (25.1) Par.?
stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // (25.2) Par.?
pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet / (26.1) Par.?
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // (26.2) Par.?
ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / (27.1) Par.?
mercury:: mūrchana
kuraṇṭakarasairbhāvyam ātape mardayedrasam // (27.2) Par.?
latākarañjapatrairvāṅguṣṭhāgrena vimardayet / (28.1) Par.?
dinaikaṃ mūrchitaṃ samyak sarvarogeṣu yojayet // (28.2) Par.?
hairaṇyagarbhaka
atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ / (29.1) Par.?
sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // (29.2) Par.?
ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare / (30.1) Par.?
puṭakena bhavetsiddho raso hairaṇyagarbhakaḥ // (30.2) Par.?
vaikrāntabaddharasa
kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake / (31.1) Par.?
apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // (31.2) Par.?
daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam / (32.1) Par.?
stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // (32.2) Par.?
yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / (33.1) Par.?
adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // (33.2) Par.?
tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / (34.1) Par.?
liptam aṅgulamānena sarvataḥ śoṣya golakam // (34.2) Par.?
pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet / (35.1) Par.?
ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet // (35.2) Par.?
krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / (36.1) Par.?
tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / (36.2) Par.?
nāmnā vaikrāntabaddho'yaṃ sarvarogeṣu yojayet // (36.3) Par.?
gandhabaddhapārada
athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam / (37.1) Par.?
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // (37.2) Par.?
puṭayedbhūdhare tāvadyāvajjīryati gandhakam / (38.1) Par.?
evaṃ punaḥ punardeyaṃ yāvadgandhastu ṣaḍguṇam // (38.2) Par.?
ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt / (39.1) Par.?
gandhabaddhapārada (2)
mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / (39.2) Par.?
apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // (39.3) Par.?
tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / (40.1) Par.?
palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet // (40.2) Par.?
śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / (41.1) Par.?
bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // (41.2) Par.?
mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / (42.1) Par.?
gandhadhūme gate pūryā kākamācīdravaistu sā // (42.2) Par.?
drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / (43.1) Par.?
jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // (43.2) Par.?
yāvajjīryati tadgandhaṃ kākamācyādibhiḥ punaḥ / (44.1) Par.?
dattvā dattvā pacettadvad dhusturādikramād rasam // (44.2) Par.?
bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / (45.1) Par.?
yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ // (45.2) Par.?
mercury:: mūrchana:: test
kajjalābho yadā sūto vihāya ghanacāpalam / (46.1) Par.?
mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit // (46.2) Par.?
mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / (47.1) Par.?
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // (47.2) Par.?
sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / (48.1) Par.?
valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // (48.2) Par.?
ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ / (49.1) Par.?
pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet // (49.2) Par.?
māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam / (50.1) Par.?
rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit // (50.2) Par.?
baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / (51.1) Par.?
mercury:: storage
dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // (51.2) Par.?
mercury:: medic. properties
pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam / (52.1) Par.?
sevanātsarvarogaghnaṃ rucyaṃ gurukaṣāyakam // (52.2) Par.?
sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam / (53.1) Par.?
tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham // (53.2) Par.?
rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā / (54.1) Par.?
sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā // (54.2) Par.?
Duration=0.22309303283691 secs.