Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Poetology

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mādhuryamabhivāñchantaḥ prasādaṃ ca sumedhasaḥ / (1.1) Par.?
samāsavanti bhūyāṃsi na padāni prayuñjate // (1.2) Par.?
kecid ojo'bhidhitsantaḥ samasyanti bahūnyapi / (2.1) Par.?
yathā mandārakusumareṇupiñjaritālakā // (2.2) Par.?
śravyaṃ nātisamastārthaṃ kāvyaṃ madhuramiṣyate / (3.1) Par.?
ā vidvadaṅganābālapratītārthaṃ prasādavat // (3.2) Par.?
anuprāsaḥ sayamako rūpakaṃ dīpakopame / (4.1) Par.?
iti vācāmalaṃkārāḥ pañcaivānyair udāhṛtāḥ // (4.2) Par.?
anuprāsa
sarūpavarṇavinyāsam anuprāsaṃ pracakṣate / (5.1) Par.?
kiṃtayā cintayā kānte nitānteti yathoditam // (5.2) Par.?
grāmyānuprāsam anyattu manyante sudhiyo 'pare / (6.1) Par.?
sa lolamālānīlālikulākulagalo balaḥ // (6.2) Par.?
nānārthavanto 'nuprāsā na cāpyasadṛśākṣarāḥ / (7.1) Par.?
yuktyānayā madhyamayā jāyante cāravo giraḥ // (7.2) Par.?
lāṭīyam apyanuprāsam ihecchantyapare yathā / (8.1) Par.?
dṛṣṭiṃ dṛṣṭisukhāṃ dhehi candraścandramukhoditaḥ // (8.2) Par.?
yamaka
ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī / (9.1) Par.?
samastapādayamakamityetat pañcadhocyate // (9.2) Par.?
saṃdaṣṭakasamudgāder atraivāntargatir matā / (10.1) Par.?
ādau madhyāntayorvā syāditi pañcaiva tadyathā // (10.2) Par.?
sādhunā sādhunā tena rājatā rājatā bhṛtā / (11.1) Par.?
sahitaṃ sahitaṃ kartuṃ saṃgataṃ saṃgataṃ janam // (11.2) Par.?
sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam / (12.1) Par.?
jātiṃ vyādhīnāṃ durnayānāmadhīnāṃ vāñchan tyāyastvaṃ chinddhi muktānayastvam // (12.2) Par.?
na te dhīr dhīra bhogeṣu ramaṇīyeṣu saṃgatā / (13.1) Par.?
munīnapi harantyete ramaṇī yeṣu saṅgatā // (13.2) Par.?
sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām / (14.1) Par.?
ghanā ghanā nīlaghanāghanālakāṃ priyāmimāmutsukayanti yanti ca // (14.2) Par.?
amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ / (15.1) Par.?
kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ // (15.2) Par.?
anantaraikāntarayorevaṃ pādāntayorapi / (16.1) Par.?
kṛtsnaṃ ca sarvapādeṣu duṣkṛtaṃ sādhu tādṛśam // (16.2) Par.?
yamaka (definition)
tulyaśrutīnāṃ bhinnānāmabhidheyaiḥ parasparam / (17.1) Par.?
varṇānāṃ yaḥ punarvādo yamakaṃ tannigadyate // (17.2) Par.?
pratītaśabdamojasvi suśliṣṭapadasaṃdhi ca / (18.1) Par.?
prasādi svabhidhānaṃ ca yamakaṃ kṛtināṃ matam // (18.2) Par.?
prahelikā
nānādhātvarthagambhīrā yamakavyapadeśinī / (19.1) Par.?
prahelikā sā hy uditā rāmaśarmācyutottare // (19.2) Par.?
kāvyānyapi yadīmāni vyākhyāgamyāni śāstravat / (20.1) Par.?
utsavaḥ sudhiyāmeva hanta durmedhaso hatāḥ vā // (20.2) Par.?
rūpaka
upamānena yattattvamupameyasya rūpyate / (21.1) Par.?
guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ // (21.2) Par.?
samastavastuviṣayamekadeśavivarti ca / (22.1) Par.?
dvidhā rūpakam uddiṣṭam etattaccocyate yathā // (22.2) Par.?
śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ / (23.1) Par.?
niryānto maṇḍayantīme śakrakārmukakānanam // (23.2) Par.?
taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām / (24.1) Par.?
payomucāṃ dhvanirdhīro dunoti mama tāṃ priyām // (24.2) Par.?
dīpaka (def.)
ādimadhyāntaviṣayaṃ tridhā dīpakamiṣyate / (25.1) Par.?
ekasyaiva tryavasthatvāditi tadbhidyate tridhā // (25.2) Par.?
amūni kurvate 'nvarthām asyākhyām arthadīpanāt / (26.1) Par.?
tribhirnidarśanaiścedaṃ tridhā nirdiśyate yathā // (26.2) Par.?
ādidīpaka (example)
mado janayati prītiṃ sānaṅgaṃ mānabhaṅguram / (27.1) Par.?
sa priyāsaṃgamotkaṇṭhāṃ sāsahyāṃ manasaḥ śucam // (27.2) Par.?
madhyadīpaka (example)
mālinīraṃśukabhṛtaḥ striyo 'laṃkurute madhuḥ / (28.1) Par.?
hārītaśukavācaśca bhūdharāṇāmupatyakāḥ // (28.2) Par.?
antyadīpaka (example)
cīrīmatīraraṇyānīḥ saritaḥ śuṣyadambhasaḥ / (29.1) Par.?
pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati // (29.2) Par.?
upamā (def.)
viruddhenopamānena deśakālakriyādibhiḥ / (30.1) Par.?
upameyasya yatsāmyaṃ guṇaleśena sopamā // (30.2) Par.?
yathevaśabdau sādṛśyamāhaturvyatirekiṇoḥ / (31.1) Par.?
dūrvākāṇḍamiva śyāmaṃ tanvī śyāmālatā yathā // (31.2) Par.?
luptopamā (without iva, yathā)
vinā yathevaśabdābhyāṃ samāsābhihitā parā / (32.1) Par.?
yathā kamalapattrākṣī śaśāṅkavadaneti ca // (32.2) Par.?
vatināpi kriyāsāmyaṃ tadvadevābhidhīyate / (33.1) Par.?
dvijātivadadhīte 'sau guruvaccānuśāsti naḥ // (33.2) Par.?
prativastūpamā
samānavastunyāsena prativastūpamocyate / (34.1) Par.?
yathevānabhidhāne'pi guṇasāmyapratītitaḥ // (34.2) Par.?
sādhusādhāraṇatvādirguṇo'tra vyatiricyate / (35.1) Par.?
sa sāmyamāpādayati virodhe'pi tayoryathā // (35.2) Par.?
kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ / (36.1) Par.?
svādupākaphalānamrāḥ kiyanto vādhvaśākhinaḥ // (36.2) Par.?
yaduktaṃ triprakāratvaṃ tasyāḥ kaiścinmahātmabhiḥ / (37.1) Par.?
nindāpraśaṃsācikhyāsābhedādatrābhidhīyate // (37.2) Par.?
sāmānyaguṇanirdeśāt trayamapyuditaṃ nanu / (38.1) Par.?
mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā // (38.2) Par.?
upamādoṣāḥ
hīnatāsambhavo liṅgavacobhedo viparyayaḥ / (39.1) Par.?
upamānādhikatvaṃ ca tenāsadṛśatāpi ca // (39.2) Par.?
ta eta upamādoṣāḥ sapta medhāvinoditāḥ / (40.1) Par.?
sodāharaṇalakṣmāṇo varṇyante 'tra ca te pṛthak // (40.2) Par.?
sa mārutākampitapītavāsā bibhrat salīlaṃ śaśibhāsamabjam / (41.1) Par.?
yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse // (41.2) Par.?
śakracāpagrahādatra darśitaṃ kila kārmukam / (42.1) Par.?
vāsaḥśaṅkhānupādānāddhīnam ityabhidhīyate // (42.2) Par.?
sarvaṃ sarveṇa sārūpyaṃ nāsti bhāvasya kasyacit / (43.1) Par.?
yathopapatti kṛtibhirupamāsu prayujyate // (43.2) Par.?
akhaṇḍamaṇḍalaḥ kvenduḥ kva kāntānanam adyuti / (44.1) Par.?
yat kiṃcit kāntisāmānyācchaśinaivopamīyate // (44.2) Par.?
kiṃcit kāvyāni neyāni lakṣaṇena mahātmanām / (45.1) Par.?
dṛṣṭaṃ vā sarvasārūpyaṃ rājamitre yathoditam // (45.2) Par.?
sūryāṃśusaṃmīlitalocaneṣu dīneṣu padmānilanirmadeṣu / (46.1) Par.?
sādhvyaḥ svageheṣviva bhartṛhīnāḥ kekā vineśuḥ śikhināṃ mukheṣu // (46.2) Par.?
asaṃbhava (examples)
niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ / (47.1) Par.?
jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt // (47.2) Par.?
kathaṃ pāto'mbudhārāṇāṃ jvalantīnāṃ vivasvataḥ / (48.1) Par.?
asaṃbhavādayaṃ yuktyā tenāsaṃbhava ucyate // (48.2) Par.?
tatrāsambhavinārthena kaḥ kuryād upamāṃ kṛtī / (49.1) Par.?
ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ // (49.2) Par.?
yasyātiśayavānarthaḥ kathaṃ so 'saṃbhavo mataḥ / (50.1) Par.?
iṣṭaṃ cātiśayārthatvamupamotprekṣayoryathā // (50.2) Par.?
puñjībhūtamiva dhvāntameṣa bhāti mataṃgajaḥ / (51.1) Par.?
saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam // (51.2) Par.?
atha liṅgavacobhedāv ucyete saviparyayau / (52.1) Par.?
hīnādhikatvāt sa dvedhā trayamapyucyate yathā // (52.2) Par.?
avigāhyo'si nārīṇāmananyamanasāmapi / (53.1) Par.?
viṣamopalabhinnormir āpagevottitīrṣataḥ // (53.2) Par.?
kvacidagre prasaratā kvacid āpatya nighnatā / (54.1) Par.?
śuneva sāraṅgakulaṃ tvayā bhinnaṃ dviṣāṃ balam // (54.2) Par.?
ayaṃ padmāsanāsīnaścakravāko virājate / (55.1) Par.?
yugādau bhagavān brahmā vinirmitsuriva prajāḥ // (55.2) Par.?
nanūpamīyate pāṇiḥ kamalena vikāsinā / (56.1) Par.?
adharo vidrumacchedabhāsā bimbaphalena ca // (56.2) Par.?
ucyate kāmamastīdaṃ kiṃtu strīpuṃsayor ayam / (57.1) Par.?
vidhirnābhimato 'nyaistu trayāṇāmapi neṣyate // (57.2) Par.?
sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ / (58.1) Par.?
śatahradendrāyudhavānniśāyāṃ saṃsṛjyamānaḥ śaśineva meghaḥ // (58.2) Par.?
śaśino grahaṇād etadādhikyaṃ kila na hy ayam / (59.1) Par.?
nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu // (59.2) Par.?
na sarvasārūpyamiti vistareṇodito vidhiḥ / (60.1) Par.?
abhiprāyātkavernātra vidheyā jalaje matiḥ // (60.2) Par.?
ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet / (61.1) Par.?
gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ // (61.2) Par.?
ekenaivopamānena nanu sādṛśyamucyate / (62.1) Par.?
uktārthasya prayogo hi gurumarthaṃ na puṣyati // (62.2) Par.?
vane'tha tasminvanitānuyāyinaḥ pravṛttadānārdrakaṭā mataṃgajāḥ / (63.1) Par.?
vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ // (63.2) Par.?
grahairapi gajādīnāṃ yadi sādṛśyamucyate / (64.1) Par.?
tathāpi teṣāṃ tair asti kāntir vāpyugratāpi vā // (64.2) Par.?
ityukta upamābhedo vakṣyate cāparaḥ punaḥ / (65.1) Par.?
upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate // (65.2) Par.?
ākṣepo 'rthāntaranyāso vyatireko vibhāvanā / (66.1) Par.?
samāsātiśayoktī ca ṣaḍalaṃkṛtayo 'parāḥ // (66.2) Par.?
ākṣepa
vakṣyamāṇoktaviṣayas tatrākṣepo dvidhā mataḥ / (67.1) Par.?
ekarūpatayā śeṣā nirdekṣyante yathākramam // (67.2) Par.?
pratiṣedha iveṣṭasya yo viśeṣābhidhitsayā / (68.1) Par.?
ākṣepa iti taṃ santaḥ śaṃsanti dvividhaṃ yathā // (68.2) Par.?
ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ / (69.1) Par.?
iyadevāstvato 'nyena kimuktenāpriyeṇa tu // (69.2) Par.?
svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ / (70.1) Par.?
ko vā seturalaṃ sindhorvikārakaraṇaṃ prati // (70.2) Par.?
arthāntaranyāsa
upanyasanam anyasya yadarthasyoditādṛte / (71.1) Par.?
jñeyaḥ so 'rthāntaranyāsaḥ pūrvārthānugato yathā // (71.2) Par.?
parānīkāni bhīmāni vivikṣorna tava vyathā / (72.1) Par.?
sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati // (72.2) Par.?
hiśabdenāpi hetvarthaprathanāduktasiddhaye / (73.1) Par.?
ayamarthāntaranyāsaḥ sutarāṃ vyajyate yathā // (73.2) Par.?
vahanti girayo meghānabhyupetān gurūnapi / (74.1) Par.?
garīyāneva hi gurūn bibharti praṇayāgatān // (74.2) Par.?
vyatireka
upamānavato 'rthasya yadviśeṣanidarśanam / (75.1) Par.?
vyatirekaṃ tamicchanti viśeṣāpādanādyathā // (75.2) Par.?
sitāsite pakṣmavatī netre te tāmrarājinī / (76.1) Par.?
ekāntaśubhraśyāme tu puṇḍarīkāsitotpale // (76.2) Par.?
vibhāvanā
kriyāyāḥ pratiṣedhe yā tatphalasya vibhāvanā / (77.1) Par.?
jñeyā vibhāvanaivāsau samādhau sulabhe sati // (77.2) Par.?
apītamattāḥ śikhino diśo 'nutkaṇṭhitākulāḥ / (78.1) Par.?
nīpo 'viliptasurabhir abhraṣṭakaluṣaṃ jalam // (78.2) Par.?
yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ / (79.1) Par.?
sā samāsoktiruddiṣṭā saṃkṣiptārthatayā yathā // (79.2) Par.?
skandhavānṛjur avyālaḥ sthiro'nekamahāphalaḥ / (80.1) Par.?
jātastarurayaṃ coccaiḥ pātitaśca nabhasvatā // (80.2) Par.?
nimittato vaco yattu lokātikrāntagocaram / (81.1) Par.?
manyante 'tiśayoktiṃ tāmalaṃkāratayā yathā // (81.2) Par.?
svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ / (82.1) Par.?
anvamīyanta bhṛṅgālivācā saptacchadadrumāḥ // (82.2) Par.?
apāṃ yadi tvakcyutā syāt phaṇināmiva / (83.1) Par.?
tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām // (83.2) Par.?
ityevamādir uditā guṇātiśayayogataḥ / (84.1) Par.?
sarvaivātiśayoktistu tarkayet tāṃ yathāgamam // (84.2) Par.?
saiṣā sarvaiva vakroktiranayārtho vibhāvyate / (85.1) Par.?
yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā // (85.2) Par.?
hetuśca sūkṣmo leśo'tha nālaṃkāratayā mataḥ / (86.1) Par.?
samudāyābhidhānasya vakroktyanabhidhānataḥ // (86.2) Par.?
gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ / (87.1) Par.?
ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate // (87.2) Par.?
yathāsaṃkhyam athotprekṣām alaṃkāradvayaṃ viduḥ / (88.1) Par.?
saṃkhyānamiti medhāvinotprekṣābhihitā kvacit // (88.2) Par.?
bhūyasām upadiṣṭānāmarthānāmasadharmaṇām / (89.1) Par.?
kramaśo yo 'nunirdeśo yathāsaṃkhyaṃ taducyate // (89.2) Par.?
padmendubhṛṅgamātaṃgapuṃskokilakalāpinaḥ / (90.1) Par.?
vaktrakāntīkṣaṇagativāṇībālaistvayā jitāḥ // (90.2) Par.?
avivakṣitasāmānyā kiṃcic copamayā saha / (91.1) Par.?
atadguṇakriyāyogādutprekṣātiśayānvitā // (91.2) Par.?
kiṃśukavyapadeśena tarumāruhya sarvataḥ / (92.1) Par.?
dagdhādagdham araṇyānyāḥ paśyatīva vibhāvasuḥ // (92.2) Par.?
svabhāvoktir alaṃkāra iti kecit pracakṣate / (93.1) Par.?
arthasya tadavasthatvaṃ svabhāvo'bhihito yathā // (93.2) Par.?
ākrośannāhvayann anyān ādhāvanmaṇḍalair nudan / (94.1) Par.?
gā vārayati daṇḍena ḍimbhaḥ śasyāvatāraṇīḥ // (94.2) Par.?
samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ / (95.1) Par.?
asaṃgṛhītam apyanyad abhyūhyam anayā diśā // (95.2) Par.?
svayaṃ kṛtair eva nidarśanairiyaṃ mayā prakᄆptā khalu vāgalaṃkṛtiḥ / (96.1) Par.?
ataḥ paracāruranekadhāparo girām alaṃkāravidhir vidhāsyate // (96.2) Par.?
Duration=0.34460401535034 secs.