Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 4.2 dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim //
GarPur, 1, 1, 8.1 tasya devasya kiṃ rūpaṃ jagatsargaḥ kathaṃ mataḥ /
GarPur, 1, 1, 8.2 kairvrataiḥ sa tu tuṣṭaḥ syātkena yogena vāpyate //
GarPur, 1, 1, 9.1 avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
GarPur, 1, 1, 13.2 sa kumārādirūpeṇa avatārānkarotyajaḥ //
GarPur, 1, 1, 14.1 hariḥ sa prathamaṃ devaḥ kaumāraṃ sargamāsthitaḥ /
GarPur, 1, 1, 16.1 tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
GarPur, 1, 1, 17.2 dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ //
GarPur, 1, 1, 22.2 dugdhairmahauṣadhairviprāstena saṃjīvitāḥ prajāḥ //
GarPur, 1, 1, 23.1 rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣāntarasaṃplave /
GarPur, 1, 1, 33.1 atha so 'ṣṭamasandhyāyāṃ naṣṭaprāyeṣu rāñjasu /
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 2, 4.1 manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum /
GarPur, 1, 2, 4.1 manye dhyāyasi taṃ yasmāttasmājjānāsi taṃ vibhum /
GarPur, 1, 2, 7.2 ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
GarPur, 1, 2, 12.3 ahaṃ dhyāyāmi taṃ viṣṇuṃ paramātmānamīśvaram //
GarPur, 1, 2, 14.2 tameva gatvā pṛcchāmaḥ sāraṃ yaṃ cintayāmyaham //
GarPur, 1, 2, 15.2 śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram //
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 20.2 kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe //
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 2, 23.1 candrādityau ca nayane taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 24.1 yasyocchvāsaśca pavanaḥ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 25.1 kukṣau samudrāścatvārastaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 26.1 anādirādir viśvasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 28.1 mūrdhabhāgāddivaṃ yasya taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 29.1 vaṃśānucaritaṃ yasmāttaṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 30.3 stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ //
GarPur, 1, 2, 31.2 sārāt sārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai //
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 2, 49.2 tuṣṭa ūce varaṃ brūhi matto vavre varaṃ sa tu //
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 50.3 yathāhaṃ deva tāñjitvā cāmṛtaṃ hyānayāmi tat //
GarPur, 1, 2, 55.2 gāruḍaṃ tava nāmnā talloke khyātiṃ gamiṣyati //
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 3, 9.2 vakṣye vyāsaṃ namaskṛtya śṛṇu śaunaka tadyathā //
GarPur, 1, 4, 2.3 sargasthitilayāntāṃ tāṃ viṣṇoḥ krīḍāṃ purātanīm //
GarPur, 1, 4, 4.1 tad etat sarvam evaitad vyaktāvyaktasvarūpavat /
GarPur, 1, 4, 5.2 krīḍato bālakasyeva ceṣṭāstasya niśāmaya //
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 7.1 tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ /
GarPur, 1, 4, 7.1 tasmād buddhirmanastasmāttataḥ khaṃ pavanastataḥ /
GarPur, 1, 4, 7.2 tasmāttejastatastvāpastato bhūmistato 'bhavat //
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
GarPur, 1, 4, 14.1 prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 4, 16.2 tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate //
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 17.2 tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ //
GarPur, 1, 4, 18.1 aṣṭamo 'nugrahaḥ sargaḥ sāttvikastāmasastu saḥ /
GarPur, 1, 4, 21.2 vyaktātmanas tamomātrād udriktāstatprajāpateḥ //
GarPur, 1, 4, 22.2 utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm //
GarPur, 1, 4, 23.2 yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ //
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 24.2 sattvaprāyā tanustena saṃtyaktā sāpyabhūddinam //
GarPur, 1, 4, 26.1  cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 4, 27.1  tyaktā cābhavajjyotsnā prāksandhyā yābhidhīyate /
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 4, 29.2 jātāḥ kopena bhūtāste gandharvā jajñire tataḥ //
GarPur, 1, 4, 30.2 svargaṃ dyaurvakṣasaścakre sukhato 'jāḥ sa muṣṭavān //
GarPur, 1, 4, 32.1 oṣadbhyaḥ phalamūlinyo romabhyastasya jajñire /
GarPur, 1, 5, 5.2 vāmāṅguṣṭhāt tasya bhāryāmasṛjatpadmasambhavaḥ //
GarPur, 1, 5, 6.1 tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
GarPur, 1, 5, 6.2 dadau brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 8.1 bhṛgor dhātāvidhātārau janayāmāsa śubhā /
GarPur, 1, 5, 9.1 tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 10.1 dhātāvidhātroste bhārye tayorjātau sutāvubhau /
GarPur, 1, 5, 11.2 virajāḥ sarvagaścaiva tasya putrau mahātmanaḥ //
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 18.2 svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye //
GarPur, 1, 5, 19.1 tasmātsvāhā sutāṃllebhe trīnudāraujaso hara /
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 5, 22.2 śatarūpāṃ ca tāṃ nārīṃ taponihatakalmaṣām //
GarPur, 1, 5, 23.2 tasmācca puruṣāddevī śatarūpā vyajāyata //
GarPur, 1, 5, 24.1 priyavratottānapādau prasūtyākūtisaṃjñe te /
GarPur, 1, 5, 24.2 devahūtiṃ manustāsu ākūtiṃ rucaye dadau //
GarPur, 1, 5, 34.2 kāmasya ca ratirbhāryā tatputro harṣa ucyate //
GarPur, 1, 5, 35.2 tasya jāmātaraḥ sarve yajñaṃ jagmurnimantritāḥ //
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 5, 38.2 vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
GarPur, 1, 6, 1.3 sunītyāṃ tu dhruvaḥ putraḥ sa lebhe sthānamuttamam //
GarPur, 1, 6, 3.1 tasya prācīnabarhistu putrastasyāpyudāradhīḥ /
GarPur, 1, 6, 3.1 tasya prācīnabarhistu putrastasyāpyudāradhīḥ /
GarPur, 1, 6, 3.2 divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ //
GarPur, 1, 6, 3.2 divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ //
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 6, 4.2 rurustasya sutaḥ śrīmānaṅgastasyāpi cātmajaḥ //
GarPur, 1, 6, 7.1 niṣādastena vai jāto vindhyaśailanivāsakaḥ /
GarPur, 1, 6, 8.1 tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
GarPur, 1, 6, 8.1 tasmāttasya suto jāto viṣṇormānasarūpadhṛk /
GarPur, 1, 6, 8.2 puthurityevanāmā sa veṇaputro divaṃ yayau //
GarPur, 1, 6, 9.2 antardhānaḥ pṛthoḥ putrotahavirdhānas tadātmajaḥ //
GarPur, 1, 6, 10.1 prācīnabarhis tatputraḥ pṛthivyāmekarāḍ babhau /
GarPur, 1, 6, 10.2 upayeme samudrasya lavaṇasya sa vai sutām //
GarPur, 1, 6, 11.1 tasmātsuṣāva sāmudrī daśa prācīnabarhiṣaḥ /
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
GarPur, 1, 6, 13.1 prajāpatitvaṃ samprāpya bhāryā teṣāṃ ca māriṣa /
GarPur, 1, 6, 13.2 abhavaddhavaśāpena tasyāṃ dakṣo 'bhavattataḥ //
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 14.2 nāvardhanta ca tāstasya apadhyātā hareṇa tu //
GarPur, 1, 6, 16.1 tasya putrasahasraṃ tu vairaṇyāṃ samapadyata /
GarPur, 1, 6, 17.1 dakṣaputrasahasraṃ ca teṣu naṣṭeṣu sṛṣṭavān /
GarPur, 1, 6, 17.2 śabalāśvāste 'pi gatā bhrātṝṇāṃ padavīṃ hara //
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 6, 25.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca daśa /
GarPur, 1, 6, 33.2 anilasya śivā bhāryā tasyāḥ putraḥ pulomajaḥ //
GarPur, 1, 6, 35.1 tasya śākho viśākhaśca naigameyaśca pṛṣṭhajaḥ /
GarPur, 1, 6, 44.2 saṃhrādaścāvamasteṣāṃ prahrādo viṣṇutatparaḥ //
GarPur, 1, 6, 52.1 ubhe te tu mahābhāge mārīcestu parigrahaḥ /
GarPur, 1, 6, 52.2 tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ //
GarPur, 1, 6, 60.2 teṣāṃ prādhānā bhūteśaśeṣavāsukitakṣakāḥ //
GarPur, 1, 6, 62.1 gaṇaṃ krodhavaśaṃ viddhi te ca sarve ca daṃṣṭriṇaḥ /
GarPur, 1, 8, 3.2 teṣu caiva prakurvīta sūtrapātaṃ vicakṣaṇaḥ //
GarPur, 1, 8, 4.1 tadanantarakoṇeṣu evameva hi kārayet /
GarPur, 1, 8, 6.1 antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara /
GarPur, 1, 8, 7.2 tadagreṇa sadā vidvāndalānyeva samālikhet //
GarPur, 1, 8, 8.2 padmāni tāni kurvīta deśikaḥ paramārthavit //
GarPur, 1, 8, 9.2 dvāraśobhāṃ tathā tatra tadardhena tu kalpayet //
GarPur, 1, 9, 1.3 aṣṭāhutiśataṃ tasya mūlamantreṇa homayet //
GarPur, 1, 9, 4.1 upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet /
GarPur, 1, 9, 5.2 tejastejāsi taṃ jīvamekīkṛtya samākṣipet //
GarPur, 1, 9, 8.1 caturdvāraṃ bhavettacca brahmatīrthādanukramāt /
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 9, 10.3 naśyanti sparśanāttasya pātakānyakhilāni ca //
GarPur, 1, 9, 12.1 tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
GarPur, 1, 9, 12.1 tannāma kārayettasya strīṇāṃ nāmāṅkitaṃ svayam /
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 11, 29.1 savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
GarPur, 1, 11, 29.1 savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
GarPur, 1, 12, 6.1 arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ /
GarPur, 1, 12, 6.2 tato 'gnāvapi saṃpūjyaṃ taṃ yajeta yathāvidhi //
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 13, 13.2 nāśayāmāsa yena cāmarānmahiṣāsuram //
GarPur, 1, 14, 2.1 tacchṛṇuṣva maheśāna sarvapāpavināśanam /
GarPur, 1, 14, 5.1 taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ /
GarPur, 1, 14, 8.2 ahaṅkārādihīnaśca taddharmaparivarjitaḥ //
GarPur, 1, 14, 9.1 tatsākṣī tanniyantā ca paramānandarūpakaḥ /
GarPur, 1, 14, 9.1 tatsākṣī tanniyantā ca paramānandarūpakaḥ /
GarPur, 1, 14, 9.2 jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ //
GarPur, 1, 14, 9.2 jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ //
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 14, 11.2 prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā //
GarPur, 1, 14, 12.2 paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati //
GarPur, 1, 15, 1.3 narastanme paraṃ japyaṃ pathaya tvaṃ janārdana //
GarPur, 1, 15, 131.2 indrātmajastasya goptā govardhanadharastathā //
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 16, 13.2 oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt //
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
GarPur, 1, 19, 2.2 daṃśe rekhātrayaṃ yasya pracchannaṃ sa na jīvati //
GarPur, 1, 19, 13.1 amṛtastatkṛto moho nivarteta ca mardanāt /
GarPur, 1, 19, 14.1 dātavyaṃ viṣapāpaghnaṃ bījaṃ tasya caturvidham /
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 19, 22.1 nākrāmanti ca tacchāyāṃ svapne 'pi viṣapannagāḥ /
GarPur, 1, 19, 22.2 yastu lakṣaṃ japeccāsyāḥ sa dṛṣṭvā nāśayedviṣam //
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 20, 1.2 vakṣye tatparamaṃ guhyaṃ śivoktaṃ mantravṛndakam /
GarPur, 1, 20, 12.1 tasyaiva darśanādduṣṭā meghavidyuddīpādayaḥ /
GarPur, 1, 20, 21.2 praṇavenāpyāyitāste manavastadudīritāḥ /
GarPur, 1, 20, 21.2 praṇavenāpyāyitāste manavastadudīritāḥ /
GarPur, 1, 21, 3.2 oṃ hīṃ vāmadevāyaiva kalāstasya trayodaśa //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 23, 15.1 arghyapātraṃ tataḥ kṛtvā tadadbhiḥ prokṣayedyajet //
GarPur, 1, 23, 25.2 indrādyāṃśca yajeccaṇḍaṃ tasmai nirmālyamarpayet //
GarPur, 1, 23, 26.2 siddhirbhavatu me deva tatprasādāttvayi sthitiḥ //
GarPur, 1, 23, 27.2 tanme śivapadasthasya rudra kṣapaya śaṅkara //
GarPur, 1, 23, 28.2 śivo jayati sarvatra yaḥ śivaḥ so 'hameva ca //
GarPur, 1, 23, 29.1 yatkṛtaṃ yatkariṣyāmi tatsarvaṃ sukṛtaṃ tava /
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 40.1 tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
GarPur, 1, 23, 40.2 adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam //
GarPur, 1, 23, 40.2 adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 24, 2.2 durgāsanaṃ ca tanmūrtiṃ hrīṃ durge rakṣaṇīti ca //
GarPur, 1, 30, 4.1 tatastaṃ pūjayeddevaṃ maṇḍale svastikādike /
GarPur, 1, 30, 4.3 ebhir mantrair mahādeva tānmantrāñchṛṇu śaṅkara //
GarPur, 1, 30, 19.2 yaḥ karoti mahābhaktyā sa yāti paramaṃ padam //
GarPur, 1, 30, 20.2 sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam //
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 31, 14.1 mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara /
GarPur, 1, 31, 20.1 pradakṣiṇaṃ tato japyaṃ tatastasminsarpayet /
GarPur, 1, 31, 31.1 mūlamantraṃ japedvāpi yaḥ sa yāti naro harim /
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 3.1 tacchṛṇuṣva mahādeva pavitraṃ kalināśanam /
GarPur, 1, 32, 4.2 sa eva māyāyā deva pañcadhā saṃsthito hariḥ //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 17.1 aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 33, 16.1 yaḥ paṭhetparayā bhaktyā viṣṇulokaṃ sa gacchati /
GarPur, 1, 33, 16.3 sa pāpaṃ bhasmasātkṛtvā viṣṇulokāya kalpate //
GarPur, 1, 34, 2.3 tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati //
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 5.1 asyāṅgāni mahādeva tāñchṛṇuṣva vṛṣadhvaja /
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 34, 49.2 pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet //
GarPur, 1, 34, 57.2 yaḥ paṭhet parayā bhaktyā sa gacchetparamaṃ padam //
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
GarPur, 1, 35, 11.2 pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ //
GarPur, 1, 36, 2.2 triḥ paṭhed āyatapraṇaḥ prāṇāyāmaḥ sa ucyate //
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 36, 14.2 śivastasyāstu sarvāhne prāṇāyāmaparaṃ nyaset //
GarPur, 1, 36, 17.1 taṃ hanti sūryaḥ sandhyāyāṃ nopāstiṃ kurute tu yaḥ /
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 37, 1.3 yo japettasya pāpāni vinaśyanti mahāntyapi //
GarPur, 1, 37, 2.1 gāyattrīkalpamākhyāsye bhuktimuktipradaṃ ca tat /
GarPur, 1, 39, 14.1 ebhirmantrairmahādeva tacchṛṇuṣva ca śaṅkara //
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 39, 18.2 nirmālyaṃ cārpayettasmai hyarghyaṃ dadyāttato hara //
GarPur, 1, 39, 20.1 kṛtvā śirasi tatpātraṃ jānubhyāmavaniṃ gataḥ /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 43, 2.1 viṣṇuśca teṣāṃ devānāṃ dhvajaṃ graiveyakaṃ dadau /
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 4.2 ityukte tena te devāstannāmnā tadvaraṃ viduḥ //
GarPur, 1, 43, 5.2 teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati //
GarPur, 1, 43, 13.2 aṅguṣṭhena catuḥṣaṣṭiḥ śreṣṭhaṃ madhyaṃ tadardhataḥ //
GarPur, 1, 43, 14.1 tadardhā tu kaniṣṭhā syāt sūtram aṣṭottaraṃ śatam /
GarPur, 1, 43, 29.1 tatprabhāte 'rcayiṣyāmi sāmagyāḥ sannidhau bhava /
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 44, 6.3 indriyāṇi hayānāhurviṣayāsteṣu gocarāḥ //
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 8.1 sa tu tatpadamāpnoti sa hi bhūyo na jāyate /
GarPur, 1, 44, 9.1 svardhunyāḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 45, 14.2 śuklābhaḥ so 'vyād vaḥ śrīgadādharaḥ //
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 18.1 athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ /
GarPur, 1, 45, 19.2 sa vartulāvartaḥ pātu vo natapṛṣṭhakaḥ //
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
GarPur, 1, 46, 7.2 bahirdvātriṃśadete tu tadantaścaturaḥ śṛṇu //
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 46, 21.2 tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ //
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 29.1 yaccheṣaṃ tadbhavejjīvaṃ maraṇaṃ bhatahāritam /
GarPur, 1, 47, 1.2 prāsādānāṃ lakṣaṇaṃ ca vakṣye śaunaka tacchṛṇu /
GarPur, 1, 47, 4.1 tattribhāgena kartavyaḥ pañcabhāgena vā punaḥ /
GarPur, 1, 47, 6.2 tasya madhye caturbhāgamādau garbhaṃ tu kārayet //
GarPur, 1, 47, 12.2 taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā //
GarPur, 1, 47, 12.2 taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā //
GarPur, 1, 47, 13.2 pīṭhagarbhāvaraṃ karma tanmānena śukāṅghrikam //
GarPur, 1, 47, 17.1 tadvistārasamā jaṅghā śikharaṃ dviguṇaṃ bhavet /
GarPur, 1, 47, 20.2 sa eva bhitter utsedhaḥ śikharo dviguṇo mataḥ //
GarPur, 1, 47, 22.2 prathamaścaturaśro hi dvitīyastu tadāyataḥ //
GarPur, 1, 47, 39.2 maṇḍapāstasya kartavyā bhadraistribhir alaṃkṛtāḥ //
GarPur, 1, 47, 40.1 ghacanākāramānānāṃ bhinnābhinnā bhavanti te /
GarPur, 1, 47, 41.1 praticchandakabhedena prāsādāḥ sambhavanti te /
GarPur, 1, 47, 41.2 anyonyāsaṃkarāsteṣāṃ ghaṭanānāmabhedataḥ //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 48, 18.2 tamīśānamataścaiva viṣṇor nu keti madhyame //
GarPur, 1, 48, 28.2 tenārghyapātratoyena prokṣayedyāgamaṇḍapam //
GarPur, 1, 48, 29.1 pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset /
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
GarPur, 1, 48, 51.1 abhiṣekāya kumbheṣu tattattīrthāni vinyaset /
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 48, 56.2 svaśāstravihito mantro nyāsastasmiṃstathoditaḥ //
GarPur, 1, 48, 65.1 jātavedasamānīya agratastaṃ niveśayet /
GarPur, 1, 48, 66.1 amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ /
GarPur, 1, 48, 74.1 pañcapañcāhutīrhutvā ājyena tadanantaram /
GarPur, 1, 48, 78.1 svāmāhutimathājyeṣu hotā tatkalaśe nyaset /
GarPur, 1, 48, 81.1 ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ /
GarPur, 1, 48, 81.1 ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ /
GarPur, 1, 48, 82.1 jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime /
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 48, 92.2 īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat //
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
GarPur, 1, 49, 13.2 saṃnyāsī sa hi vijñeyo vānaprasthāśrame sthitaḥ //
GarPur, 1, 49, 15.2 samyak ca damasampannaḥ sa yogī bhikṣurucyate //
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 30.1 muktir aṣṭāṅgavijñānāt saṃkṣepāttadvade śṛṇu /
GarPur, 1, 49, 34.2 evaṃ dvidhā tridhāpyuktaṃ puraṇāt pūrakaḥ sa ca //
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 49, 40.2 yo 'sāvādityapuruṣaḥ so 'sāvahamakhaṇḍitam /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 4.2 prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭaṣṭakaraṃ hi tat //
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 50, 19.2 yā sandhyā jagatsūtirmāyātītā hi niṣkalā //
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 50, 43.1 lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
GarPur, 1, 50, 49.2 drupadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam //
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 50, 53.1 udutyaṃ citramityevaṃ taccakṣuriti mantrataḥ /
GarPur, 1, 50, 56.1 kartavyā tvakṣālā syādantarā tatra smṛtā /
GarPur, 1, 50, 62.1 prācīnāvītī pitrye tu tena tīrthena bhārata /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 67.2 tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu //
GarPur, 1, 50, 68.2 tadādhyātmamanāḥ śāntastadviṣṇoriti mantrataḥ //
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
GarPur, 1, 50, 80.1 bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
GarPur, 1, 50, 82.1 bhuṅkte sa yāti narakān sūkareṣveva jāyate /
GarPur, 1, 51, 2.1 dānaṃ tu kathitaṃ tajjñairbhuktimuktiphalapradam /
GarPur, 1, 51, 2.2 nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat //
GarPur, 1, 51, 4.1 yaddīyate tu pātrebhyastaddānaṃ parikīrtitam /
GarPur, 1, 51, 6.2 naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam //
GarPur, 1, 51, 7.2 dānaṃ tatkāmyamākhyātam ṛṣibhirdharmacintakaiḥ //
GarPur, 1, 51, 8.2 cetasā sattvayuktena dānaṃ tadvimalaṃ śivam //
GarPur, 1, 51, 9.2 dadāti vedaviduṣe sa na bhūyo 'bhijāyate //
GarPur, 1, 51, 11.1 dadyādaharahastāstu śraddhayā brahmacāriṇe /
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 30.1 tattadguṇavate deyaṃ tadevākṣayamicchatā /
GarPur, 1, 51, 34.2 mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ //
GarPur, 1, 52, 2.1 pañca pātakinastvete tatsaṃyogī ca pañcamaḥ /
GarPur, 1, 52, 9.1 payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 52, 13.1 sa tatpāpāpanodārthaṃ tasyaiva vratamācaret /
GarPur, 1, 52, 25.2 na tasyā vidyate pāpamiha loke paratra ca //
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
GarPur, 1, 54, 11.1 śaṅkarātha na teṣvasti yugāvasthā kathañcana /
GarPur, 1, 54, 13.1 ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
GarPur, 1, 54, 13.1 ketumālo nṛpastebhyastatsaṃjñān khaṇḍakāndadau /
GarPur, 1, 54, 14.1 tatputro bharato nāma śālagrāme sthito vratī /
GarPur, 1, 54, 14.2 sumatirbharatasyābhūttatputrastaijaso 'bhavat //
GarPur, 1, 54, 15.1 indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ /
GarPur, 1, 54, 15.2 pratīhāraścatatputraḥ pratihartā tadātmajaḥ //
GarPur, 1, 54, 15.2 pratīhāraścatatputraḥ pratihartā tadātmajaḥ //
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 54, 16.1 sutastasmād athai jātaḥ prastārastatsuto vibhuḥ /
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 54, 17.1 naro gayasya tanayastatputro 'bhūd virāḍagataḥ /
GarPur, 1, 54, 17.2 tato dhīmānmahātejā bhauvanastasya cātmajaḥ //
GarPur, 1, 54, 18.1 tvaṣṭā tvaṣṭuśca virajā rajastasyāpyabhūtsutaḥ /
GarPur, 1, 54, 18.2 śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ //
GarPur, 1, 55, 5.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
GarPur, 1, 55, 6.1 pūrve kirātāstasyāste paścime yavanāḥ sthitāḥ /
GarPur, 1, 56, 1.3 jyeṣṭhaḥ śāntabhavo nāma śiśirastadantaraḥ //
GarPur, 1, 56, 2.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
GarPur, 1, 56, 2.2 dhruvaśca saptamasteṣāṃ plakṣadvīpeśvarā hi te //
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
GarPur, 1, 56, 9.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 57, 4.1 raudre tu puṣkaradvīpe narakāḥ santi tāñchṛṇu /
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
GarPur, 1, 57, 9.1 vārivahnyanilākāśairvṛtaṃ bhūtādinā ca tat /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 58, 3.1 yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam /
GarPur, 1, 58, 6.1 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
GarPur, 1, 58, 6.2 dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale //
GarPur, 1, 58, 22.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ //
GarPur, 1, 58, 23.1 vāmadakṣiṇato yuktā daśa tena caratyasau /
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //
GarPur, 1, 59, 6.2 tathā nirṛtidevatyo mūlastajjñairudāhṛtaḥ //
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 59, 23.1 pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi /
GarPur, 1, 60, 10.2 dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe //
GarPur, 1, 61, 2.2 candrasya dvādaśāvasthā bhavanti śṛṇu api //
GarPur, 1, 63, 11.1 sukhī putrasamāyuktaḥ sa ṣaṣṭiṃ jīvate naraḥ /
GarPur, 1, 63, 15.2 dhanaputrasamāyuktaḥ sa jīveccharadaḥ śatam //
GarPur, 1, 63, 16.2 samprāptā yā bhavedrudra sa jīveccharadaḥ śatam //
GarPur, 1, 63, 18.2 acchinnā vā vibhaktā vā sa jīveccharadaḥ śatam //
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 64, 1.3 nābhiśca dakṣiṇāvartā kanyā kulavardhinī //
GarPur, 1, 64, 2.2 sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā //
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 64, 4.2 viśālanetrā bimboṣṭhī kanyā labhate sukham //
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 65, 86.1 tattatsyād aśubhaṃ sarvaṃ tato 'nyathā /
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 65, 108.2 strīṇāṃ puṃsāṃ tathā syādrājyāya ca sukhāya ca //
GarPur, 1, 65, 112.2 aṅguṣṭhaṃ vā gatātītya tarjanī kulaṭā ca //
GarPur, 1, 65, 116.1 smite kūpe gaṇḍayośca dhruvaṃ vyabhicāriṇī /
GarPur, 1, 65, 118.2 karālā viṣamā dantāḥ kleśāya ca bhavanti te //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 66, 20.1 kalāliṅgā ca yā tiṣṭhetpañcamastasya vai mṛtiḥ /
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 9.1 tāsāṃ madhye trayaḥ śreṣṭhā vāmadakṣiṇamadhyamāḥ /
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
GarPur, 1, 67, 28.1 tatsarvaṃ pūrṇanāḍyāṃ tu jāyate nirvikalpataḥ /
GarPur, 1, 67, 29.2 riktāyāṃ tu dvitīyastu kathayettadaśaṅkitaḥ //
GarPur, 1, 67, 33.2 yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet //
GarPur, 1, 67, 34.1 na dātuṃ jāyate so 'pi nātra kāryā vicāraṇā /
GarPur, 1, 67, 35.1  diśā jayamāpnoti śūnye bhaṅgaṃ vinirdiśet /
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 67, 37.1 kṛtvā tatpadamāpnoti yātrā saṃtataśobhanā /
GarPur, 1, 67, 38.1 yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam /
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 67, 40.1 care sthire tadvimārge tādṛśe tādṛśe kramāt /
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 68, 1.3 indrādyā nirjitāstena vijetuṃ tairna śakyate //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
GarPur, 1, 68, 4.1 tasya sattvaviśuddhasya viśuddhena ca karmaṇā /
GarPur, 1, 68, 6.1 teṣāṃ tu patatāṃ vegādvimānena vihāyasā /
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 8.1 teṣu rakṣoviṣavyālavyādhighnāny aghahāni ca /
GarPur, 1, 68, 10.2 vidrumamaṇiśca yatnāduddiṣṭaṃ saṃgrahe tajjñaiḥ //
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 12.2 dauṣais tānyapi yujyante hīyante guṇasampadā //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 68, 16.2 vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 27.2 guṇavadapi tanna dhāryaṃ vajraṃ śreyo 'rthibhirbhavane //
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 68, 32.2 vṛddhistaṃ pratidinameti yāvadāyuḥ strīsampatsutadhanadhānyagodaśūnām //
GarPur, 1, 68, 33.2 dūrāttasya nivartante karmāṇyātharvaṇāni ca //
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 68, 35.1 tribhāgahīnārdhatadardhaśeṣaṃ trayodaśaṃ triṃśadato 'rdhabhāgāḥ /
GarPur, 1, 68, 38.2 ratnavarge samaste 'pi tasya dhāraṇamiṣyate //
GarPur, 1, 68, 41.2 ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu //
GarPur, 1, 68, 42.2 alamābharaṇena tasya rājño guṇahīno 'pi maṇirna bhūṣaṇāya //
GarPur, 1, 68, 45.2 parīkṣā teṣu kartavyā vidvadbhiḥ suparīkṣakaiḥ //
GarPur, 1, 68, 46.1 kṣārollekhanaśāṇābhis teṣāṃ kāryaṃ parīkṣaṇam /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 47.1 sarvāṇi vilikhedvajraṃ tacca tairna vilikhyate /
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
GarPur, 1, 68, 50.1 na teṣāṃ pratibaddhānāṃ bhā bhavatyūrdhvagāminī /
GarPur, 1, 68, 50.3 tiryagvilikhyamānānāṃ pārśveṣu vihanyate //
GarPur, 1, 68, 51.2 tadapi dhanadhānyaputrānkaroti sendrāyudho vajraḥ //
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 4.2 kambūdbhavaṃ teṣvadhamaṃ pradiṣṭamutpadyate yacca gajendrakumbhāt //
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 69, 15.2 nābhyeti meghaprabhavaṃ dharitrīṃ vipradgataṃ tadvibudhā haranti //
GarPur, 1, 69, 17.1 divā yathā dīptiṅkaraṃ tathaiva tamo'vagāḍhāsvapi tanniśāsu /
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 69, 20.1 tadyojanānāṃ paritaḥ sahasraṃ sarvānanarthān vimukhīkaroti /
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
GarPur, 1, 69, 22.1 tacchuktimatsu sthitimāpa bījamāsan purāpyanyabhavāni yāni /
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 69, 27.1 yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 69, 31.1 dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
GarPur, 1, 69, 31.1 dviguṇairdaśabhirbhavedanūnaṃ dharaṇaṃ tadbhavakaṃ vadanti tajjñāḥ /
GarPur, 1, 69, 32.1 triṃśatā dharaṇaṃ pūrṇaṃ śikyaṃ tasyeti kīrtyate /
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet /
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 69, 34.3 ekādaśa syānnava ca tayormūlyamanukramāt //
GarPur, 1, 69, 35.1 ādāya tatsakalameva tato 'nnabhāṇḍaṃ jambīrajātarasayojanayā vipakvam /
GarPur, 1, 69, 36.2 dugdhe tataḥ payasi taṃ vipacetsudhāyāṃ pakvaṃ tato 'pi payasā śucicikraṇena //
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
GarPur, 1, 69, 41.1 yattu nāyāti vaivarṇyaṃ vijñeyaṃ tadakṛtrimam /
GarPur, 1, 69, 43.2 akretur apyāvahati pramodaṃ yanmauktikaṃ tadguṇavatpradiṣṭam //
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 70, 4.1 tataḥ prabhṛti gaṅgā tulyapuṇyaphalodayā /
GarPur, 1, 70, 5.1 tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ /
GarPur, 1, 70, 6.1 tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ /
GarPur, 1, 70, 13.1 kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu /
GarPur, 1, 70, 15.1 varṇānuyāyinasteṣām āndhradeśe tathāpare /
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 70, 19.2 taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante //
GarPur, 1, 70, 20.2 vijātayaḥ prayatnena vidvāṃstān upalakṣayet //
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 70, 34.2 tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate //
GarPur, 1, 71, 2.1 sa tadā svaśiroratnaprabhādīpte nabho'mbudhau /
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 71, 5.1 tasya prapātasamanantarakālam eva tadvadvarālayamatītya ramāsamīpe /
GarPur, 1, 71, 8.1 tadyatra bhogīndrabhujābhiyuktaṃ papāta pittaṃ ditijādhipasya /
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 71, 10.2 mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati //
GarPur, 1, 71, 10.2 mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati //
GarPur, 1, 71, 11.2 jāyate tatpavitrāṇāmuttamaṃ parikīrtitam //
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 71, 17.2 tadapi guṇavatsaṃjñāmāpnoti hi yādṛśī pūrvam //
GarPur, 1, 71, 19.2 śreyaskāmairna taddhāryaṃ kretavyaṃ vā kathaṃcana //
GarPur, 1, 71, 20.1 bhallātakī putrikā ca tadvarṇasamayogataḥ /
GarPur, 1, 71, 23.2 teṣāṃ nāpratibaddhānāṃ bhā bhavatyūrdhvagāminī //
GarPur, 1, 71, 28.2 labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam //
GarPur, 1, 72, 2.1 tatpratyayād ubhayaśobhanavīcibhāsā vistāriṇī jalanidher upakacchabhūmiḥ /
GarPur, 1, 72, 3.2 śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
GarPur, 1, 72, 8.2 dhāraṇādindranīlasya tānevāpnoti mānavaḥ //
GarPur, 1, 72, 10.2 ta eva pratyayā dṛṣṭā indranīlamaṇerapi //
GarPur, 1, 72, 11.2 indranīlamaṇistasmātkrameta sumahattaram //
GarPur, 1, 72, 13.2 so 'narthāya bhavedbhartuḥ kartuḥ kārayitustathā //
GarPur, 1, 72, 17.2 tamindranīlamityāhurmahārhaṃ bhuvi durlabham //
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 3.2 kāmabhūtikasīmānamanu tasyākaro 'bhavat //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
GarPur, 1, 73, 5.2 vaidūryaratnamaṇayo vividhāvabhāsastasmātsphuliṅganivahā iva saṃbabhūvuḥ //
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 73, 11.2 tadeva vaidūryamaṇeḥ pradiṣṭaṃ paladvayonmāpitagauravasya //
GarPur, 1, 73, 17.2 tasya saptatimo bhāgaḥ saṃjñārūpaṃ kariṣyati //
GarPur, 1, 74, 1.2 patitāyā himādrau tu tvacastasya suradviṣaḥ /
GarPur, 1, 74, 1.3 prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ //
GarPur, 1, 74, 2.2 kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ //
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 74, 4.1 atyantalohito yaḥ sa eva khalu padmarāgasaṃjñaḥ syāt /
GarPur, 1, 74, 4.2 api cendranīlasaṃjñaḥ sa eva kathitaḥ sunīlaḥ san //
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 75, 2.2 nīlaṃ punaḥ khalu sitaṃ paruṣaṃ vibhinnaṃ vyādhyādidoṣakaraṇena ca tadvibhāti //
GarPur, 1, 75, 3.2 trāsavraṇavyālavivarjitāśca karketanāste paramaṃ pavitrāḥ //
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
GarPur, 1, 76, 3.2 bhīṣmamaṇiṃ grīvādiṣu susampadaṃ sa sarvadā labhate //
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 80, 1.2 ādāya śeṣastasyāntraṃ balasya kelādiṣu /
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
GarPur, 1, 81, 12.2 jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca //
GarPur, 1, 81, 20.1 kṛte śauce muktidaṃ ca śārṅgadhārī tadantike /
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 81, 25.2 teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat //
GarPur, 1, 81, 25.2 teṣāṃ vidhīyate tīrthagamanaṃ tatphalaṃ ca yat //
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 81, 30.1 snātvā kanakhale tīrthe sa bhavenna punarbhave /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 3.1 tattapastāpitā devāstadvadhārthaṃ hariṃ gatāḥ /
GarPur, 1, 82, 3.2 śaraṇaṃ harirūce tān bhavitavyaṃ śivātmabhaiḥ //
GarPur, 1, 82, 6.2 tasya deho liṅgarūpī sthitaḥ śuddhe pitāmahaḥ //
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 14.2 yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā //
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 82, 19.2 na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi //
GarPur, 1, 83, 4.2 etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate //
GarPur, 1, 83, 6.2 taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt //
GarPur, 1, 83, 9.2 taṃ praṇamya prayatnena na bhūyo jāyate naraḥ //
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 83, 46.2 tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi //
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 83, 59.2 gayāṃ yāsyati yaḥ kaścitso 'smān saṃtarayiṣyati //
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 83, 62.2 yā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 83, 63.1 sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
GarPur, 1, 83, 64.1 ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 65.2 teṣāṃ brahmasadaḥ sthānaṃ somapānaṃ tathaiva ca //
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 83, 74.1 samīpe tvagnidhāreti viśrutā kapilā hi /
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 85, 2.2 āvāhayiṣye tānsarvān darbhapṛṣṭhe tilodakaiḥ //
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.2 daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 16.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 17.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
GarPur, 1, 86, 1.2 yeyaṃ pretaśilā khyātā gayāyāṃ tridhā sthitā /
GarPur, 1, 86, 3.1 teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā /
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
GarPur, 1, 86, 16.1 teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ /
GarPur, 1, 86, 37.2 putrānputrārthinī strī ca saubhāgyaṃ ca tadarthinī //
GarPur, 1, 86, 40.2 tasmindṛṣṭe śilā dṛṣṭā yataḥ sarvaṃ gadādharaḥ //
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 87, 4.2 sa hato viṣṇunā daityaścakreṇa sumahātmanā //
GarPur, 1, 87, 5.1 manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 13.1 matsyarūpī harirviṣṇustaṃ jaghāna ca dānavam /
GarPur, 1, 87, 16.2 gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ //
GarPur, 1, 87, 18.2 dṛḍhavrataḥ ketuśṛgaṃ ṛṣayastasya varṇyate //
GarPur, 1, 87, 26.1 aśvarūpeṇa sa hato hariṇā lokadhāriṇā /
GarPur, 1, 87, 36.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
GarPur, 1, 87, 36.2 virocanasutasteṣāṃ balirindro bhaviṣyati //
GarPur, 1, 87, 40.1 paro marīcirgarbhaśca svadharmāṇaśca te trayaḥ /
GarPur, 1, 87, 40.2 deśaśatrukālakākṣas taddhantā padmanābhakaḥ //
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 45.3 baliḥ śatrustaṃ hariśca gadayā ghātayiṣyati //
GarPur, 1, 87, 49.1 ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ /
GarPur, 1, 87, 49.2 dhasagrīvo ripustasya śrīrūpī ghātayiṣyati //
GarPur, 1, 87, 54.1 ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ /
GarPur, 1, 87, 58.1 trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
GarPur, 1, 87, 65.2 dhanurvedaśca gāndharvo vidyā hyaṣṭādaśaiva tāḥ //
GarPur, 1, 88, 1.3 mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu //
GarPur, 1, 88, 3.1 anagnimaniketaṃ tam ekāhāram anāśramam /
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
GarPur, 1, 88, 4.3 svargāpavargahetutvād bandhastenāniśaṃ vinā //
GarPur, 1, 88, 12.2 mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat //
GarPur, 1, 88, 16.2 na ca bandhāya tatkarma bhavaty anatisaṃnibham //
GarPur, 1, 88, 19.3 tatkathaṃ karmaṇo mārge bhavanto yojayanti mām //
GarPur, 1, 88, 23.2 anuṣṭhānābhyupāyena bandhayogyāpi no hi //
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 89, 1.2 pṛṣṭaḥ krauñcukinovāca mārkaṇḍeyaḥ punaśca tam /
GarPur, 1, 89, 1.3 sa tena pitṛvākyena bhṛśam udvignamānasaḥ //
GarPur, 1, 89, 1.3 sa tena pitṛvākyena bhṛśam udvignamānasaḥ //
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
GarPur, 1, 89, 10.2 ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
GarPur, 1, 89, 16.2 tanmayatvena vādhadbhiḥ ṛddhimātyantikīṃ parām //
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 89, 34.1 kavyānyaśeṣāṇi ca yānyabhīṣṭānyatīva teṣāṃ mama pūjitānām /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 44.2 kalyatāheturanghaḥ ṣaḍime te gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 89, 51.3 namasyāmi sadā teṣāṃ dhyānināṃ divyacakṣuṣām //
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
GarPur, 1, 89, 61.3 niścakramuste pitaro bhāsayanto diśā daśa //
GarPur, 1, 89, 62.1 nivedanaṃ ca yattena puṣpagandhānulepanam /
GarPur, 1, 89, 62.2 tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān //
GarPur, 1, 89, 62.2 tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān //
GarPur, 1, 89, 62.2 tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān //
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 89, 64.2 varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ //
GarPur, 1, 89, 64.2 varaṃ vṛṇīṣveti sa tānuvācānatakandharaḥ //
GarPur, 1, 89, 65.3 so 'haṃ patnīmabhīpsāmi dhanyāṃ divyāṃ prajāvatīm //
GarPur, 1, 89, 66.3 tasyāṃ ca putro bhavitā bhavato munisattama //
GarPur, 1, 89, 68.1 tasyāpi bahavaḥ putrā mahābalaparākramāḥ /
GarPur, 1, 89, 70.2 tasya tuṣṭā vayaṃ bhogānātmajaṃ dhyānamuttamam //
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 91, 7.2 pipāsāvarjitaṃ tattacchokamohavivarjitam //
GarPur, 1, 91, 17.2 dhyānaṃ yaḥ kurute hyevaṃ sa bhaved bahma mānavaḥ //
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 92, 2.3 mūrtāmūrtādibhedena taddhyānaṃ dvividhaṃ hara //
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 93, 1.3 tanme kathaya keśighna yathātattvena mādhava //
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 93, 9.2  brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 94, 14.2 hitaṃ tasyācarennityaṃ manovākkāyakarmabhiḥ //
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 94, 26.2 madhunā payasā caiva sa devāṃstarpayeddvijaḥ //
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 94, 32.1 tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā /
GarPur, 1, 95, 1.3 gurave ca dhanaṃ dattvā snātvā ca tadanujñayā //
GarPur, 1, 95, 5.2 na tanmama mataṃ yasmāttatrāyaṃ jāyate svayam //
GarPur, 1, 95, 7.2 tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim //
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 95, 19.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram /
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 96, 30.2 traivārṣikādhikānno yaḥ sa somaṃ pātumarhati //
GarPur, 1, 96, 58.1 ācaretsarvadā dharmaṃ tadviruddhaṃ tu nācaret /
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 98, 1.3 anyebhyo brāhmaṇāḥ śreṣṭhāstebhyaścaiva kriyāparāḥ //
GarPur, 1, 98, 2.1 brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ /
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 11.1 āvāhya tadanujñāto viśvadevāsa ityṛcā /
GarPur, 1, 99, 14.2 āvāhya tadanujñāto japed āyan tu nas tataḥ //
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 20.1 japtvā yathāsukhaṃ vācyaṃ bhuñjīraṃste 'pi vāgyatāḥ /
GarPur, 1, 99, 22.1 tadannaṃ vikiredbhūmau dadyāccāpaḥ sakṛtsakṛt /
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //
GarPur, 1, 99, 29.1 pitṛpātraṃ taduttānaṃ kṛtvā viprānvisarjayet /
GarPur, 1, 99, 30.1 brahmacārī bhavettāṃ tu rajanīṃ bhāryayā saha /
GarPur, 1, 99, 31.1 yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ /
GarPur, 1, 99, 36.1 tasyāpyannaṃ sodakumbhaṃ dadyātsaṃvatsaraṃ dvijaḥ /
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 99, 43.2 kṛttikādibharaṇyantaṃ sa kāmānprāpnuyādimān //
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /
GarPur, 1, 100, 9.1 lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā /
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
GarPur, 1, 102, 7.3 akruddhaḥ parituṣṭaśca samastasya ca tasya ca //
GarPur, 1, 103, 1.2 bhikṣordharmaṃ pravakṣyāmi taṃ nibodhata sattamāḥ /
GarPur, 1, 103, 2.1 prājāpatyaṃ tadante 'pi agnimāropya cātmani /
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 105, 11.2 chittvā liṅgaṃ vadhastasya sakāmāyāḥ striyāstathā //
GarPur, 1, 105, 16.1 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam /
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
GarPur, 1, 105, 41.2 abbhakṣo māsamāsīta sa jāpī niyatendriyaḥ //
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 105, 49.1 eṣa grahāntike doṣaḥ tasmāttāṃ dūtaras tyajet /
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 106, 25.2 dharmārthaṃ vikrayaṃ neyāstilā dhānyena tatsamāḥ //
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 17.2 ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ //
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 16.1 sa bhṛtyo yo vidheyastu tadbījaṃ yatprarohati /
GarPur, 1, 108, 16.2  bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 16.2 sā bhāryā yā priyaṃ brūte sa putro yastu jīvati //
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.1 sa jīvati guṇā yasya dharmo yasya sa jīvati /
GarPur, 1, 108, 17.2 guṇadharmavihīno yo niṣphalaṃ tasya jīvanam //
GarPur, 1, 108, 18.1  bhāryā yā gṛhe dakṣā sā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 18.1 sā bhāryā yā gṛhe dakṣā bhāryā yā priyaṃvadā /
GarPur, 1, 108, 18.2  bhāryā yā patiprāṇā sā bhāryā yā pativratā //
GarPur, 1, 108, 18.2 sā bhāryā yā patiprāṇā bhāryā yā pativratā //
GarPur, 1, 108, 21.2 yasyedṛśī bhaved bhāryā sa devendro na mānuṣaḥ //
GarPur, 1, 108, 22.2 uttarottaravādā syā jarā na jarā jarā //
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca jarā na jarā jarā //
GarPur, 1, 108, 24.2 alpālpena tu saṃtuṣṭā priyā na priyā priyā //
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 13.1 yasya yasya hi yo bhāvas tasya tasya hitaṃ vadan /
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 109, 21.2 mṛtaṃ ca yanna mucyate samarjayasva taddhanam //
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
GarPur, 1, 109, 22.2 kṛtaṃ ca yadduṣkṛtamarthalipsayā tadeva doṣopahatasya yautukam //
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 109, 31.2 tāḍitā mārdavaṃ yānti na te satkārabhājanam //
GarPur, 1, 109, 48.2 te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti //
GarPur, 1, 109, 50.2 te vṛddhabhāve paribhūyamānāḥ saṃdahyamānāḥ śiśire yathābjam //
GarPur, 1, 109, 51.2 dharmasya tattvaṃ nihitaṃ guhāyāṃ mahājano yena gataḥ sa panthāḥ //
GarPur, 1, 110, 1.3 dhruvāṇi tasya naśyanti hyadhruvaṃ naṣṭameva ca //
GarPur, 1, 110, 6.1 arthenāpi hi kiṃ tena yasyānarthe tu saṃgatiḥ /
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 19.2 sa mṛtyumeva gṛhṇīyādgarbhamaśvatarī yathā //
GarPur, 1, 110, 20.2 tānyeva kāleṣu vipatkarāṇi viṣasya pātrāṇyapi dāruṇāni //
GarPur, 1, 110, 23.2 bhavanti te vināśāya daivāyattasya vai sadā //
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 111, 15.2 sa rājā vardhate yogādvyādhibhiśca na badhyate //
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 111, 18.2 te cārthavantaṃ punarāśrayanti hyartho hi loke puruṣasya bandhuḥ //
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
GarPur, 1, 111, 21.2 jitā tena samaṃ bhūpaiścaturabdhirvasundharā //
GarPur, 1, 111, 27.2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam //
GarPur, 1, 111, 32.2 ṣaḍvidho yasya utsāhastasya devo 'pi śaṅkate //
GarPur, 1, 111, 33.2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
GarPur, 1, 112, 2.2 tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila //
GarPur, 1, 112, 6.2 apramādī pramāthī ca pratīhāraḥ sa ucyate //
GarPur, 1, 112, 7.2 sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ //
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 112, 17.2 ardharājyaharaṃ bhṛtyaṃ yo hanyātsa na hanyate //
GarPur, 1, 112, 18.2 prāgeva paścādviparītarūpā ye te tu bhṛtyā na hitā bhavanti //
GarPur, 1, 112, 20.3 aśakto bhayabhītaśca rājñā tyaktavya eva saḥ //
GarPur, 1, 112, 24.2 tena sma vardhate rājā sūkṣmato bhṛtyakāryataḥ //
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 15.2 rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ sūryo bhrāmyati nityameva gagane tasmai namaḥ karṇaṇe //
GarPur, 1, 113, 17.2 kubuddhau pratipattiś cet tasmin daṇḍaḥ patetsadā //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 113, 29.2 svāmivatprākkṛtaṃ karma vidadhāti tadanyathā //
GarPur, 1, 113, 31.2 svakarmapātavātena nīyate yatra tatphalam //
GarPur, 1, 113, 32.1 prāptavyamarthaṃ labhate manuṣyo devo 'pi taṃ vārayituṃ na śaktaḥ /
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 113, 39.1 yasya satyaṃ ca śaucaṃ ca tasya svargo na durlabhaḥ /
GarPur, 1, 113, 39.2 satyaṃ hi vacanaṃ yasya so 'śvamedhādviśiṣyate //
GarPur, 1, 113, 41.2 vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute //
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
GarPur, 1, 113, 51.1 tattatprāpnoti puruṣaḥ kiṃ pralāpaiḥ kariṣyati /
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
GarPur, 1, 113, 58.2 vicārya khalu paśyāmi tatsukhaṃ yatra nirvṛtiḥ //
GarPur, 1, 113, 59.2 snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham //
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
GarPur, 1, 113, 63.2 vartamānena varteta na sa śokena bādhyate //
GarPur, 1, 114, 3.2 baddhaḥ parikarastena mokṣāya gamanaṃ prati //
GarPur, 1, 114, 11.2 sutaistāni na cintyāni śīlavipratipattibhiḥ //
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 18.1 sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam /
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 114, 55.1 tayā gavā kiṃ kriyate yā na dogdhrī na garbhiṇī /
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 66.2 tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 115, 3.1 dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
GarPur, 1, 115, 19.1 cintāsahasreṣu ca teṣu madhye cintāścatasro 'pyasidhāratulyāḥ /
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 115, 27.1 śatajīvitam atyalpaṃ rātristasyārdhahāriṇī /
GarPur, 1, 115, 27.2 vyādhiśokajarāyāsairardhaṃ tadapi niṣphalam //
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 36.2 sa lauhakārabhastreva śvasannapi na jīvati //
GarPur, 1, 115, 37.2 ye parādhīnakarmāṇo jīvanto 'pi ca te mṛtāḥ //
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 50.1 sa bhuṅkte sa dvijo bhuṅkte samaśeṣanirūpaṇam /
GarPur, 1, 115, 51.1 tadbhujyate yaddvijabhuktaśeṣaṃ sa buddhimānyo na karoti pāpam /
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 115, 52.1 na sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.1 na sā sabhā yatra na santi vṛddhāḥ vṛddhā na te ye na vadanti dharmam /
GarPur, 1, 115, 52.2 dharmaḥ sa no yatra na satyamasti naitatsatyaṃ yacchalenānuviddham //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 55.1  strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 55.1 sā strī yā na madaṃ kuryātsa sukhī tṛṣṇayojjhitaḥ /
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 115, 55.2 tanmitraṃ yatra viśvāsaḥ puruṣaḥ sa jitendriyaḥ //
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 115, 71.2 sthānacyutasya tasyaiva kledaśoṣaṇakārakau //
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 115, 77.2 maraṇe yāni cihnāni tāni cihnāni yācake //
GarPur, 1, 115, 78.2 śikhare vasatastasya varaṃ janma na yācitam //
GarPur, 1, 115, 79.2 kānyo 'dhikatarastasya yo 'rtho yāti na lāghavam //
GarPur, 1, 115, 83.1 śaunakīyaṃ nītisāraṃ viṣṇuḥ sarvatratāni ca /
GarPur, 1, 117, 8.2 aguruṃ dantakāṣṭhaṃ ca tamapāmārgakairyajet //
GarPur, 1, 118, 3.2 bhagavaṃstvatprasādena tadakhaṇḍamihāstu me //
GarPur, 1, 121, 3.2 tanme bhavatu sampūrṇaṃ tvatprasādājjanārdana //
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 123, 11.1 ekādaśīvrataṃ nityaṃ tatkuryātpakṣayordvayoḥ /
GarPur, 1, 124, 2.3 tasyāṃ jāgaraṇādrudraḥ pūjito bhuktimuktidaḥ //
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
GarPur, 1, 124, 7.1 tena dhūlinirodhāya kṣiptaṃ nīraṃ ca liṅgake /
GarPur, 1, 124, 9.1 prātargṛhāgato bhāryādattānnaṃ bhuktavānsa ca /
GarPur, 1, 124, 10.1 tadā mama gaṇairyuddhe jitvā muktīkṛtaḥ sa ca /
GarPur, 1, 124, 14.1 pañcagavyāmṛtaiḥ snāpya tatkāle guruṃ śritaḥ /
GarPur, 1, 124, 21.1 yanmayā śraddhayā dattaṃ prīyatāṃ tena me prabhuḥ /
GarPur, 1, 125, 2.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet //
GarPur, 1, 125, 2.2 tasyāḥ putraśataṃ naṣṭaṃ tasmāttāṃ parivarjayet //
GarPur, 1, 125, 5.2 trimiśrā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 127, 18.2 prātarviprāya dattvā ca yācakāya śubhāya tat //
GarPur, 1, 128, 1.3 śāstrodito hi niyamo vrataṃ tacca tapo matam //
GarPur, 1, 129, 15.2 oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt //
GarPur, 1, 129, 21.2 vighnācanena sarvānsa kāmānsaubhāgyamāpnuyāt //
GarPur, 1, 129, 24.2 so 'pi sadgatimāpnoti svargamokṣasukhāni ca //
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
GarPur, 1, 131, 19.1 so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
GarPur, 1, 132, 3.2 bhaviṣyati tadā tasyāṃ vratametatkathā parā //
GarPur, 1, 132, 4.1 tasyāṃ niyamakartāro na syuḥ khaṇḍitasampadaḥ /
GarPur, 1, 132, 6.1 kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet /
GarPur, 1, 132, 9.2 rambhā bhāryā tasya cāsītkauśikaḥ putra uttamaḥ //
GarPur, 1, 132, 10.2 gṛhītvā kauśikastaṃ ca grīṣme gaṅgāṃ gato 'ramat //
GarPur, 1, 132, 11.2 gaṅgātaḥ sa ca utthāya vanaṃ babhrāma duḥkhitaḥ //
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 13.2 sa gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 132, 19.2 nodghāṭayāny atra gate yame na tathākarot /
GarPur, 1, 132, 19.3 apaśyanmātaraṃ svāṃ pāśayātanayā sthitām //
GarPur, 1, 132, 20.2 cakre ca tato muktā mātā tasmāccaredvratam //
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 133, 3.3  mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi vā //
GarPur, 1, 133, 14.2 ma hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ //
GarPur, 1, 133, 17.1 vidhivat kāli kālīti taduttharudhirādikam /
GarPur, 1, 134, 3.1 tasyāgrato nṛpaḥ snāyācchatraṃ kṛtvā ca paiṣṭikam /
GarPur, 1, 136, 2.1 vijayā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 5.2 tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ //
GarPur, 1, 137, 5.2 tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ //
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /
GarPur, 1, 137, 12.2 tadakṣayamameyātmankuruṣva puruṣottama //
GarPur, 1, 137, 14.2 teṣāṃ lokaṃ samāpnoti sarvakāmāṃśca nirmalaḥ //
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 138, 6.2 tasmādbhalandanaḥ putro vatsaprītir bhalandanāt //
GarPur, 1, 138, 7.1 tataḥ pāṃśuḥ khanitro 'bhūdbhūpastasmāttataḥ kṣupaḥ /
GarPur, 1, 138, 8.1 viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ /
GarPur, 1, 138, 13.2 sañjayāt sahadevo 'bhūtkṛśāśvastatsuto 'bhavat //
GarPur, 1, 138, 14.2 tatputraśca sumantiśca ete vaiśālakā nṛpāḥ //
GarPur, 1, 138, 15.1 śaryātestu sukanyābhūt bhāryā cyavanasya tu /
GarPur, 1, 138, 16.2 dhṛṣṭasya dhārṣṭarkaṃ kṣetraṃ vaiṣṇavaṃ tad babhūva ha //
GarPur, 1, 138, 17.1 nābhāgaputro neṣṭho hyambarīṣo 'pi tatsutaḥ /
GarPur, 1, 138, 18.1 rathīnaraśca tatputro vāsudevaparāyaṇaḥ /
GarPur, 1, 138, 21.2 bṛhadaśvas tu śāvastāt tatputraḥ kuvalāśvakaḥ //
GarPur, 1, 138, 23.2 pūjāśvaśca hitāśvācca tatsuto yuvanāśvakaḥ //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
GarPur, 1, 138, 27.1 tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /
GarPur, 1, 138, 27.1 tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /
GarPur, 1, 138, 27.2 trayyāruṇastasya putras tasta satyarataḥ sutaḥ //
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 32.1 tasyāṃśumānsuto vidvāndilīpastatsuto 'bhavat /
GarPur, 1, 138, 34.1 sindhudvīpasyāyutāyur ṛtuparṇas tadātmajaḥ /
GarPur, 1, 138, 34.2 ṛtuparṇāt sarvakāmaḥ sudāso 'bhūttadātmajaḥ //
GarPur, 1, 138, 35.2 kalmāṣapādasaṃjñaśca damayantyāṃ tadātmajaḥ //
GarPur, 1, 138, 36.2 tato daśaratho rājā tasya cailavilaḥ sutaḥ //
GarPur, 1, 138, 37.1 tasya viśvasahaḥ putraḥ khaṭvāṅgaśca tadātmajaḥ /
GarPur, 1, 138, 37.1 tasya viśvasahaḥ putraḥ khaṭvāṅgaśca tadātmajaḥ /
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 138, 41.2 nabhasaḥ puṇḍarīkastu kṣemadhanvā tadātmajaḥ //
GarPur, 1, 138, 42.1 devānīkastasya putro devānīkād ahīnakaḥ /
GarPur, 1, 138, 44.2 hiraṇyanābhastatputrastatputraḥ puṣpakaḥ smṛtaḥ //
GarPur, 1, 138, 44.2 hiraṇyanābhastatputrastatputraḥ puṣpakaḥ smṛtaḥ //
GarPur, 1, 138, 46.2 maroḥ prasuśrutaḥ putrastasya codāvasuḥ sutaḥ //
GarPur, 1, 138, 48.1 bṛhadukthānmahāvīryaḥ sudhṛtistasya cātmajaḥ /
GarPur, 1, 138, 49.2 pratīndhakātkṛtiratho devamīḍhastadātmajaḥ //
GarPur, 1, 138, 50.2 mahādhṛteḥ kīrtirāto mahāromā tadātmajaḥ //
GarPur, 1, 138, 51.1 mahāromṇaḥ svarṇaromā hrasvaromā tadātmajaḥ /
GarPur, 1, 138, 51.2 sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā //
GarPur, 1, 138, 52.1 bhrātā kuśadhvajastasya sīradhvajāttu bhānumān /
GarPur, 1, 138, 53.1 ūrjanāmā śuceḥ putraḥ sanadvājastadātmajaḥ /
GarPur, 1, 138, 54.1 anañjanācca kulajit tasyāpi cādhinemikaḥ /
GarPur, 1, 138, 54.2 śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ //
GarPur, 1, 138, 54.2 śrutāyustasya putro 'bhūtsupārśvaśca tadātmajaḥ //
GarPur, 1, 138, 55.2 kṣemāritas tvanenāśca tasya rāmarathaḥ smṛtaḥ //
GarPur, 1, 138, 56.1 satyaratho rāmarathāt tasmād upaguruḥ smṛtaḥ /
GarPur, 1, 138, 57.1 svanaraḥ svāgatājjajñe suvarcāstasya cātmajaḥ /
GarPur, 1, 139, 2.1 atreḥ somastasya bhāryā tārā suraguroḥ priyā /
GarPur, 1, 139, 5.2 balākāśvastasya putro balākāśvāt kuśaḥ smṛtaḥ //
GarPur, 1, 139, 6.2 gādhiḥ kuśāśvātsaṃjajñe viśvāmitrastadātmajaḥ //
GarPur, 1, 139, 7.1 kanyā satyavatī dattā ṛcīkāya dvijāya /
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 139, 8.2 āyuṣo nahuṣastasmādanenā rajirambhakau //
GarPur, 1, 139, 10.2 vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ //
GarPur, 1, 139, 10.2 vaidyo dhanvantaristasmātketumāṃśca tadātmajaḥ //
GarPur, 1, 139, 11.1 bhīmarathaḥ ketumato divodāsastadātmajaḥ /
GarPur, 1, 139, 11.2 divodāsātpratardanaḥ śatrujitso 'tra viśrutaḥ //
GarPur, 1, 139, 12.1 ṛtadhvajastasya putro hyalarkaśca ṛtadhvajāt /
GarPur, 1, 139, 14.1 sukumārād dhṛṣṭaketur vītihotras tadātmajaḥ /
GarPur, 1, 139, 14.2 vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ //
GarPur, 1, 139, 16.1 pratikṣatraḥ kṣattravṛddhātsaṃjayaśca tadātmajaḥ /
GarPur, 1, 139, 17.1 kṛtād vṛṣadhanaś cābhūt sahadevas tadātmajaḥ /
GarPur, 1, 139, 21.1 sahasrajitaḥ śatajittasmādvai hayahaihayau /
GarPur, 1, 139, 22.2 kunter babhūva sāhañjirmahiṣmāṃśca tadātmajaḥ //
GarPur, 1, 139, 23.1 bhadraśreṇyastasya puttro bhadraśreṇyasya durdamaḥ /
GarPur, 1, 139, 26.2 kroṣṭorvijajñivānputtra āhis tasya mahātmanaḥ //
GarPur, 1, 139, 27.1 āher uśaṅkuḥ saṃjajñe tasya citrarathaḥ sataḥ /
GarPur, 1, 139, 27.2 śaśabinduścitrarathātpatnyo lakṣaṃ ca tasya ha //
GarPur, 1, 139, 29.2 tatputraḥ śitagur nāma śrīrukmakavacastataḥ //
GarPur, 1, 139, 33.2 daśārhasya suto vyomā jīmūtaśca tadātmajaḥ //
GarPur, 1, 139, 34.2 tato madhuratho jajñe śakunistasya cātmajaḥ //
GarPur, 1, 139, 35.1 karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
GarPur, 1, 139, 39.2 mahābhojāttu bhojo 'bhūttadvṛṣṇeśca sumitrakaḥ //
GarPur, 1, 139, 40.1 svadhājitsaṃjñakas tasmād anamitrāśinī tathā /
GarPur, 1, 139, 42.1 sātyakeḥ sañjayaḥ putraḥ kuliścaiva tadātmajaḥ /
GarPur, 1, 139, 42.2 kuler yugandharaḥ putraste śaibeyāḥ prakīrtitāḥ //
GarPur, 1, 139, 46.1 dhṛṣṭastu kukurājjajñe tasmātkāpotaromakaḥ /
GarPur, 1, 139, 46.2 tadātmajo vilomā ca vilomnastumburuḥ sutaḥ //
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
GarPur, 1, 139, 47.2 tasyāhukaścāhukī ca kanyā caivāhukasya tu //
GarPur, 1, 139, 49.1 śrīdevī śāntidevī ca vasudeva uvāha tāḥ /
GarPur, 1, 139, 51.2 pratikṣatraśca śaminaḥ svayambhojastadātmajaḥ //
GarPur, 1, 139, 52.1 hṛdikaśca svayambhojātkṛtavarmā tadātmajaḥ /
GarPur, 1, 139, 54.2  dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ //
GarPur, 1, 139, 54.2 sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ //
GarPur, 1, 139, 60.2 ṛjudāso bhadradevaḥ kaṃsa evāvadhīcca tān //
GarPur, 1, 139, 62.2 śreṣṭhā jāmbavatī cāṣṭau jajñire tāḥ sutānbahūn //
GarPur, 1, 139, 64.2 pratibāhurvajrasutaś cārustasya suto 'bhavat //
GarPur, 1, 139, 66.2 druhyostu tanayaḥ setur āraddhaśca tadātmajaḥ //
GarPur, 1, 139, 68.2 anoḥ sabhānaraḥ putras tasmāt kālañjayo 'bhavat //
GarPur, 1, 139, 69.2 janamejayastu tatputro mahāśālastadātmajaḥ //
GarPur, 1, 139, 69.2 janamejayastu tatputro mahāśālastadātmajaḥ //
GarPur, 1, 139, 73.2 romapādo dharmarathāc caturaṅgas tadātmajaḥ //
GarPur, 1, 139, 74.1 pṛthulākṣastasya putraścampo 'bhūtpṛthulākṣataḥ /
GarPur, 1, 139, 74.2 campaputraśca haryaṅgastasya bhadrarathaḥ sutaḥ //
GarPur, 1, 139, 75.1 bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
GarPur, 1, 139, 75.2 bṛhanmanā bṛhadbhānos tasya putro jayadrathaḥ //
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 139, 77.1 tasya putrastvadhirathaḥ karṇastasya suto 'bhavat //
GarPur, 1, 140, 1.3 tasya putraścābhayadaḥ sudyuścābhayadādabhūt //
GarPur, 1, 140, 2.1 sudyor bahugatiḥ putraḥ saṃjātistasya cātmajaḥ /
GarPur, 1, 140, 2.2 vatsajātiśca saṃjāteḥ raudrāśvaśca tadātmajaḥ //
GarPur, 1, 140, 4.1 ratināra ṛteyośca tasya pratirathaḥ sutaḥ /
GarPur, 1, 140, 4.2 tasya medhātithiḥ putras tatputraś cainilaḥ smṛtaḥ //
GarPur, 1, 140, 4.2 tasya medhātithiḥ putras tatputraś cainilaḥ smṛtaḥ //
GarPur, 1, 140, 5.1 ainilasya tu duṣyanto bharatastasya cātmajaḥ /
GarPur, 1, 140, 8.2 suhotrastasya hastī ca ajamīḍhadvimīḍhakau //
GarPur, 1, 140, 10.1 ajamīḍhād bṛhadiṣus tatputraśca bṛhaddhanuḥ /
GarPur, 1, 140, 10.2 bṛhatkarmā tasya putrastasya putro jayadrathaḥ //
GarPur, 1, 140, 10.2 bṛhatkarmā tasya putrastasya putro jayadrathaḥ //
GarPur, 1, 140, 11.1 jayadrathādviśvajicca senajicca tadātmajaḥ /
GarPur, 1, 140, 11.2 rucirāśvaḥ senajitaḥ pṛthusenastadātmajaḥ //
GarPur, 1, 140, 13.2 kṛtyāṃ tasmādbrahmadatto viṣvaksenastadātmajaḥ //
GarPur, 1, 140, 13.2 kṛtyāṃ tasmādbrahmadatto viṣvaksenastadātmajaḥ //
GarPur, 1, 140, 14.2 dhṛtimataḥ satyadhṛtirdṛḍhanemistadātmajaḥ //
GarPur, 1, 140, 16.1 ugrāyudhācca kṣemyau 'bhūtsudhīrastu tadātmajaḥ /
GarPur, 1, 140, 16.2 purañjayaḥ sudhīrācca tasya putro vidūrathaḥ //
GarPur, 1, 140, 17.2 nīlācchāntirabhūtputraḥ suśāntistasya cātmajaḥ //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 20.2 śatānando 'bhavatputrastasya satyadhṛtiḥ sataḥ //
GarPur, 1, 140, 22.2 sudāsaścyavanājjajñe saudāsastasya cātmajaḥ //
GarPur, 1, 140, 23.1 sahadevastasya putraḥ sahadevāttu somakaḥ /
GarPur, 1, 140, 28.1 ṛṣabhātpuṣpavāṃstasmājjajñe satyahito nṛpaḥ /
GarPur, 1, 140, 29.1 bṛhadrathājjarāsandhaḥ sahadevastadātmajaḥ /
GarPur, 1, 140, 31.2 jayasenaḥ sārvabhaumād āvadhītas tadātmajaḥ //
GarPur, 1, 140, 32.1 ayutāyustasya putrastasya cākrodhanaḥ sutaḥ /
GarPur, 1, 140, 32.1 ayutāyustasya putrastasya cākrodhanaḥ sutaḥ /
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 36.1 bhārye vicitravīryasya tvambikāmbālike tayoḥ /
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 141, 6.1 vatsavyūhāttataḥ sūryaḥ sahadevastadātmajaḥ /
GarPur, 1, 141, 14.2 ahaṃ buddhau matir jove jīvo 'vyakte tadātmani //
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
GarPur, 1, 142, 13.1 hatvā sa rākṣasaṃ sītāpahārirajanīcaram /
GarPur, 1, 142, 13.2 rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam //
GarPur, 1, 142, 15.2 rājyaṃ cakāra devādīnpālayāmāsa sa prajāḥ //
GarPur, 1, 142, 16.2  mahīpatinā reme rāmeṇaiva yathāsukham //
GarPur, 1, 142, 17.2 karmaṇā manasā vācā gatā rāghavaṃ sadā //
GarPur, 1, 142, 18.1 pativratā tu sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 19.2 taṃ tathā vyādhitaṃ bhāryā patiṃ devamivārcayat //
GarPur, 1, 142, 20.1 nirbhartsitāpi bhartāraṃ tamamanyata daivatam /
GarPur, 1, 142, 20.2 bhartroktā sānayadveśyāṃ śulkamādāya cādhikam //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 142, 22.2 pādāvamarśanāt kruddho māṇḍavyastamuvāca ha //
GarPur, 1, 142, 23.1 sūryodaye mṛtistasya yenāhaṃ cālitaḥ padā /
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 142, 23.2 tacchrutvā prāha tadbhāryā sūryo nodayameṣyati //
GarPur, 1, 142, 25.1 brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ /
GarPur, 1, 142, 26.2 tasya cānudayāddhānirmartyānāṃ bhavatāṃ tathā //
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 142, 28.1 taiḥ prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ ca taṃ bhartāramajīvayat /
GarPur, 1, 142, 28.2 kṛtvādityodayaṃ sā ca taṃ bhartāramajīvayat /
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
GarPur, 1, 143, 3.2 tasya putrāstu catvāro mahābalaparākramāḥ //
GarPur, 1, 143, 9.2 sa rāmāya tatputrāya kaikeyyā prārthitastadā //
GarPur, 1, 143, 9.2 sa rāmāya tatputrāya kaikeyyā prārthitastadā //
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 143, 20.1 mriyamāṇaḥ sa ca prāha hā sīte lakṣmaṇeti ca /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 21.1 uvāca rākṣasī māyā nūnaṃ sītā hṛteti saḥ /
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 143, 29.1 jānakīṃ te hyapaśyanto maraṇe kṛtaniścayāḥ /
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili //
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
GarPur, 1, 143, 37.2 dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ //
GarPur, 1, 143, 39.1 sasugrīvaḥ sa hanumānsāṅgadaśca salakṣmaṇaḥ /
GarPur, 1, 143, 40.1 laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam /
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 41.2 atha te vānarā vīrā nīlāṅgadanalādayaḥ //
GarPur, 1, 143, 42.2 maindadvividamukhyāste purīṃ laṅkāṃ babhañjire //
GarPur, 1, 143, 49.2 putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat //
GarPur, 1, 144, 7.2 tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ //
GarPur, 1, 144, 8.2 tasya putro 'niruddho 'bhūd uṣābāṇasutāpatiḥ //
GarPur, 1, 144, 11.1 aniruddhādabhūdvajraḥ sa ca rājā gate harau /
GarPur, 1, 144, 11.2 saṃdīpaniṃ guruṃ cakre saputraṃ ca cakāra saḥ /
GarPur, 1, 145, 2.2 somastato budhastasmādilāyāṃ ca purūravāḥ //
GarPur, 1, 145, 3.1 tasyāyustatra vaṃśe 'bhūdyayātirbharataḥ kuruḥ /
GarPur, 1, 145, 3.2 śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ //
GarPur, 1, 145, 6.2 vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat //
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
GarPur, 1, 145, 12.1 tatastadekacakrāyāṃ brāhmaṇasya niveśane /
GarPur, 1, 145, 12.2 viviśuste mahātmāno nihatya bakarākṣasam //
GarPur, 1, 145, 13.1 tataḥ pāñcālaviṣaye draupadyāste svayaṃvaram /
GarPur, 1, 145, 13.2 vijñāya vīryaśulkāṃ tāṃ pāṇḍavā upayemire //
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 145, 17.1 sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
GarPur, 1, 145, 17.1 sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
GarPur, 1, 145, 21.2 varṣamekaṃ mahāprājñā gograhāt tam apālayan //
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
GarPur, 1, 145, 28.2 dināni pañca tadyuddhamāsītparamadāruṇam //
GarPur, 1, 145, 29.1 yatra te pṛthivīpālā hatāḥ pārthena saṃgare /
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
GarPur, 1, 145, 35.2 aiṣikāstreṇa taṃ jitvā jagrāhārjuna uttamam //
GarPur, 1, 146, 5.2 liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham //
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 146, 8.1 vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
GarPur, 1, 146, 10.2  bhidyate yathātraiva vakṣyante 'ṣṭau jvarā iti //
GarPur, 1, 146, 13.1 iti prokto nidānārthaḥ sa vyāsenopadekṣyate /
GarPur, 1, 146, 14.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
GarPur, 1, 146, 22.1 doṣatrayakaraistaistaistathānnaparivartataḥ /
GarPur, 1, 146, 22.1 doṣatrayakaraistaistaistathānnaparivartataḥ /
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 18.2 sannipātamabhinyāsaṃ taṃ brūyācca hataujasam //
GarPur, 1, 147, 19.3 tena hāridranetratvaṃ sannipātodbhave jvare //
GarPur, 1, 147, 22.1 tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ /
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 147, 29.2 grahādau sannipātasya rūpādau marutastayoḥ //
GarPur, 1, 147, 30.2 sannipātajvarau ghorau tāvasahyatamau matau //
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
GarPur, 1, 147, 36.1 bahireva bahirvege tāpo 'pi ca sa sādhitaḥ /
GarPur, 1, 147, 37.1 vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt /
GarPur, 1, 147, 38.1 kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ /
GarPur, 1, 147, 38.2 tatprakṛtyā visargācca tatra nānaśanādbhayam //
GarPur, 1, 147, 39.1 kapho vasante tamapi vātapittaṃ bhavedanu /
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
GarPur, 1, 147, 51.2 sa pratyanīko viṣamaṃ yasmādvṛddhikṣayānvitaḥ //
GarPur, 1, 147, 52.2 doṣaḥ pravartate teṣāṃ sve kāle jvarayanbalī //
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
GarPur, 1, 147, 55.2 santaḥ satatastena viparīto viparyayāt //
GarPur, 1, 147, 57.2 tasminmāṃsavahā nāḍī medonāḍī tṛtīyake //
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 60.1 dvidhā kaphoṇijaṅghābhyāṃ sa pūrvaṃ śirasānilāt /
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 147, 84.2 asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ //
GarPur, 1, 148, 2.1 kodravoddālakaiścānyaistaduktair atisevitaiḥ /
GarPur, 1, 148, 3.1 tairmithastulyarūpatvamāgamya vyāpnuvaṃstanum /
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 148, 8.2 kupitaṃ romakūpaiśca samastaistatpravartate //
GarPur, 1, 148, 9.1 ūrdhvaṃ sādhyaṃ kaphādyasmāttadvirecanasādhitam /
GarPur, 1, 148, 10.1 anubandhī kapho yatra tatra tasyāpi śuddhikṛt /
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
GarPur, 1, 148, 13.1 kaṣāyaśca hitastasya madhurā eva kevalam /
GarPur, 1, 148, 17.1 upadravāśca vikṛtiṃ phalatasteṣu sādhitam //
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 149, 3.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasminkaṇṭhe ca saṃsṛjan //
GarPur, 1, 149, 10.1 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
GarPur, 1, 149, 10.1 yuddhādyaiḥ sāhasaistaistaiḥ sevitairayathābalam /
GarPur, 1, 149, 11.1 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam /
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 149, 21.2 bhavantyupekṣayā yasmāttasmāttāstvarayā jayet //
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 150, 8.2 pratāmyettasya vegena ṣṭhīvanānte kṣaṇaṃ sukhī //
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
GarPur, 1, 150, 11.2 jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ //
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi /
GarPur, 1, 151, 7.1 kampayantī śiro grīvāṃ yamalāṃ tāṃ vinirdiśet /
GarPur, 1, 151, 8.1 yamalā veginī hikkā pariṇāmavatī ca /
GarPur, 1, 151, 11.1 pakvāśayācca nābhervā pūrvavatsā pravartate //
GarPur, 1, 151, 12.1 tadrūpā sā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam /
GarPur, 1, 151, 12.1 tadrūpā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam /
GarPur, 1, 151, 15.1 hikkāśvāsau yathā tau hi mṛtyukāle kṛtālayau //
GarPur, 1, 152, 3.2 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ //
GarPur, 1, 152, 3.2 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ //
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 152, 5.2 tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ //
GarPur, 1, 152, 6.1 śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan /
GarPur, 1, 152, 7.2 rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ jvaraḥ //
GarPur, 1, 152, 16.1 teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ /
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 152, 24.2 svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ //
GarPur, 1, 154, 7.2 cikitsadāmayaṃ ghoraṃ tacchīghraṃ śīghramāriṇam //
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 154, 10.2 saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam //
GarPur, 1, 154, 15.1 srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ /
GarPur, 1, 154, 16.2 ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ //
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva /
GarPur, 1, 155, 11.1 sāmānyalakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā /
GarPur, 1, 155, 13.1 svapnenevābhibhavati na coktaśca sa bhāṣate /
GarPur, 1, 155, 15.2 bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ //
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 155, 18.1 vikāraiḥ kliśyate jātu na sa śarīramānasaḥ /
GarPur, 1, 155, 22.1 svapne 'sambaddhavākyādiḥ kaphāddhyānaparo hi saḥ /
GarPur, 1, 155, 32.1 bhavanti tena puruṣāḥ kāṣṭhabhūtā mṛtopamāḥ /
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
GarPur, 1, 156, 4.2 ardhapañcāṅgulistasmiṃstisro 'dhyardhāṅgulisthitāḥ //
GarPur, 1, 156, 5.1 bālyapravāhiṇī tāsāmantramadhye visarjinī /
GarPur, 1, 156, 5.2 bāhyāsaṃvaraṇe tasyā gudādau bahiraṅgule //
GarPur, 1, 156, 13.1 gatamūtraśakṛdvegadhāraṇāt tadudīraṇāt /
GarPur, 1, 156, 13.2 jugupsātīsārameva grahaṇī so 'pyupadravaḥ //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
GarPur, 1, 156, 34.2 gulmaplīhodarāṣṭhīlāsaṃbhavastasya caiva hi //
GarPur, 1, 156, 44.2 te 'tyarthaṃ duṣṭamuṣṇaṃ ca gāḍhaviṣṭambhapīḍitāḥ //
GarPur, 1, 156, 45.1 sravanti sahasā raktaṃ tasya cātipravṛttitaḥ /
GarPur, 1, 156, 53.1 vātābhibhūtakoṣṭhānāṃ tairvināpi vijāyate /
GarPur, 1, 156, 54.1 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ /
GarPur, 1, 156, 55.1 kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca /
GarPur, 1, 156, 58.1 kīlopamaṃ sthirakharaṃ carmakīlaṃ ca tadviduḥ /
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 156, 59.3 tānyāśu hi gadandhāyya kuryurbaddhagudodaram //
GarPur, 1, 157, 2.1 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
GarPur, 1, 157, 4.1 visraṃsayatyadhovātaṃ hatvā tenaiva cānalam /
GarPur, 1, 157, 5.1 prakalpate 'tīsārasya lakṣaṇaṃ tasya bhāvinaḥ /
GarPur, 1, 157, 15.1 tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ /
GarPur, 1, 157, 16.1 so 'tisāro 'tisaraṇād āśukārī svabhāvataḥ /
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
GarPur, 1, 157, 28.2 te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam //
GarPur, 1, 158, 3.2 taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim //
GarPur, 1, 158, 3.2 taistaireva praviśyaivaṃ doṣān kurvanti viṃśatim //
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 158, 15.2 etā bhavanti bālānāṃ teṣāmeva ca bhūyasām //
GarPur, 1, 158, 17.2 śoṣayatyupasaṃgṛhya śukraṃ tacchukramaśmarī //
GarPur, 1, 158, 18.2 tasyāmutpannamātrāyāṃ śuṣkametya vilīyate //
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā tvasmin anulomage //
GarPur, 1, 158, 27.2 na nireti niruddhaṃ vā mūtrātītaṃ tadalparuk //
GarPur, 1, 158, 29.2 tanmūtraṃ jāṭharacchidravaiguṇyenānilena vā //
GarPur, 1, 158, 31.1 mūtrotsargaṃ savicchinnaṃ tacchreyo guruśephasoḥ /
GarPur, 1, 158, 32.1 aśmarītulyaruggranthir mūtragranthiḥ sa ucyate /
GarPur, 1, 158, 33.2 bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate //
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
GarPur, 1, 158, 37.1 uṣṇaṃ punaḥ punaḥ kṛcchrāduṣṇavātaṃ vadanti tam /
GarPur, 1, 158, 38.1 mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 158, 40.1 śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam /
GarPur, 1, 159, 2.1 ṣaṭcatvāro 'nilātte ca medomūtrakaphāvahāḥ /
GarPur, 1, 159, 6.1 madhumehī madhusamaṃ jāyate sa kila dvidhā /
GarPur, 1, 159, 7.1 āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet /
GarPur, 1, 159, 9.1 sarve te madhumehākhyā mādhuryācca tanoryataḥ /
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 159, 17.2 dhātuṃ bastimupānīya tat kṣayeccaiva mārutaḥ //
GarPur, 1, 159, 18.1 sādhyāsādhyapratītyādyāḥ mehāstenaiva tadbhavāḥ /
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
GarPur, 1, 159, 19.2 doṣadūṣyā viśeṣe 'pi tatsaṃyogaviśeṣataḥ //
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma smṛtā /
GarPur, 1, 159, 32.2 vidradherlakṣaṇairyuktā jñeyā vidradhikā tu //
GarPur, 1, 159, 34.1 piḍikāstā bhaveyuḥ syāddoṣodreko yathāyatham /
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 160, 17.1 āmapakvavidagdhatvaṃ teṣāṃ śothavadādiśet /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 160, 24.1 mūtraṃ tayor apyanilād bāhye vābhyantare tathā /
GarPur, 1, 160, 30.1 pavano viguṇībhūya śoṇitaṃ tadadhonayet /
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 48.1 prāyastu yattaddvandvotthā gulmāḥ saṃsṛṣṭamaithunāḥ /
GarPur, 1, 160, 49.1 so 'sādhyo raktagulmastu striyā eva prajāyate /
GarPur, 1, 160, 50.1 sevate vānilāṃśca strī kruddhastasyāḥ samīraṇaḥ /
GarPur, 1, 160, 51.1 sukṣau karoti tadgarbhe liṅgamāviṣkaroti ca /
GarPur, 1, 160, 52.2 raktasya kurute tasyā vātapittoktagulmajān //
GarPur, 1, 160, 54.1 kadāpi garbhavadgulmaḥ sarve te ratisambhavāḥ /
GarPur, 1, 160, 55.1 pacyate śīghramatyarthaṃ duṣṭaraktāśrayastu saḥ /
GarPur, 1, 160, 55.2 ataḥ śīghraṃ vidāhitvād vidradhiḥ so 'bhidhīyate //
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 160, 59.2 samastaliṅgasaṃyuktaḥ pratyaṣṭhīlā tadākṛtiḥ //
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 161, 3.1 prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
GarPur, 1, 161, 3.2 ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ //
GarPur, 1, 161, 5.2 puruṣāḥ syuḥ pretarūpā bhāvinastasya lakṣaṇam //
GarPur, 1, 161, 6.2 jīrṇānnaṃ yo na jānāti so 'pathyaṃ sevate naraḥ //
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 15.2 ādhmātamudare śabdamadbhutaṃ vā karoti saḥ //
GarPur, 1, 161, 20.2 tridoṣakopane taistais tridoṣajīnaitar malaiḥ //
GarPur, 1, 161, 20.2 tridoṣakopane taistais tridoṣajīnaitar malaiḥ //
GarPur, 1, 161, 22.2 vardhate tacca sutarāṃ śītavātapradarśane //
GarPur, 1, 161, 25.1 so 'ṣṭhīlā cātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat /
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 161, 33.2 pacyate yakṛtādiśca tacchidraiśca saranbahiḥ //
GarPur, 1, 161, 34.2 sa syādvikṛtagandho 'pi picchilaḥ pītalohitaḥ //
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 161, 39.1 tatkopādudaraṃ tṛṣṇāgudasnutirujānvitam /
GarPur, 1, 161, 42.2 tadevodaramāpūrya kuryādudarāmayam //
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
GarPur, 1, 162, 8.1 sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt /
GarPur, 1, 162, 16.1 yaḥ pittarogī seveta pittalaṃ tasya kāmalam /
GarPur, 1, 162, 20.1 tandrā vā cānalabhraṃśastaṃ vadanti halīmakam /
GarPur, 1, 162, 20.2 ālasyaṃ cātibhavati teṣāṃ pūrvamupadravaḥ //
GarPur, 1, 162, 21.1 śothaḥ pradhānaḥ kathitaḥ sa evāto nigadyate /
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 162, 22.2 utsedhaṃ saṃhataṃ śothaṃ tamāhurnicayādataḥ //
GarPur, 1, 162, 24.1 tadeva nīyamānaṃ tu sarvāṅge kāmajambhavet /
GarPur, 1, 162, 29.2 sarvāṅgagaḥ sarvagataḥ pratyapratyageti tadāśrayaḥ //
GarPur, 1, 162, 30.1 tatpūrvarūpaṃ kṣavathuḥ śirāyāmaṅgagauravam /
GarPur, 1, 162, 32.2 tvaksarṣapavilipte ca tasmiṃścimicimāyate //
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 163, 5.1 tatra vātātsa vīsarpo vātajvarasamavyathaḥ /
GarPur, 1, 163, 7.3 te 'pi svedānvimuñcati bibhrato vraṇalakṣaṇam //
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 163, 12.1 hikkāṃ ca sa gato 'vasthāmīdṛśīṃ labhate naraḥ /
GarPur, 1, 163, 13.2 duṣprabodho 'śnute nidrāṃ so 'gnivīsarpa ucyate //
GarPur, 1, 163, 14.1 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham /
GarPur, 1, 163, 18.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
GarPur, 1, 164, 2.2 śirāḥ prapadya tairyuktāstvagvasāraktamāmiṣam //
GarPur, 1, 164, 3.2 tvacaḥ kurvanti vaivarṇyaṃ śiṣṭāḥ kuṣṭham uśanti tam //
GarPur, 1, 164, 4.1 kālenopekṣitaṃ yatsyātsarvaṃ koṣṭhāni tadvapuḥ /
GarPur, 1, 164, 14.2 kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam //
GarPur, 1, 164, 26.2 puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ //
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 165, 3.2 dvidhā te koṣṭhapiḍikāḥ kaṇḍūgaṇḍānprakurvate //
GarPur, 1, 165, 6.2 śvetāstāmrāvabhāsāśca nāmataḥ saptadhā tu te //
GarPur, 1, 165, 7.2 cyuravo darbhakusumāḥ sugandhāste ca kurvate //
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
GarPur, 1, 165, 12.1 tadāsyodgāraniḥśvāsaviḍgandhānuvidhāyinaḥ /
GarPur, 1, 165, 13.1 te pañcanāmnā krimayaḥ kakerukamakerukāḥ /
GarPur, 1, 166, 1.2 vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 2.2 sa viśvakarmā viśvātmā viśvarūpaḥ prajāpatiḥ //
GarPur, 1, 166, 4.1 tasyokte doṣavijñāne karma prākṛtavaikṛtam /
GarPur, 1, 166, 5.2 tasyocyate vibhāgena sanidānaṃ salakṣaṇam //
GarPur, 1, 166, 6.2 catuḥsroto'vakāśeṣu bhūyastānyeva pūrayet //
GarPur, 1, 166, 7.1 tebhyastu doṣapūrṇebhyaḥ pracchādya vivaraṃ tataḥ /
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 166, 18.1 sa kṣipetparito gātraṃ hanuṃ vā cāsya nāmayet /
GarPur, 1, 166, 19.2 sa eva vāmanāsāyāṃ yuktastu marutā hṛdi //
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 27.1 gātravege bhavetsvāsthyaṃ sarveṣvākṣepaṇena tat /
GarPur, 1, 166, 29.1 hanustambhaḥ sa tena syātkṛcchrāccarvaṇabhāṣaṇam /
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 35.1 tamāhurarditaṃ kecidekāṅgamatha cāpare /
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 166, 37.1 pakṣamanyataraṃ hanti pakṣāghātaḥ sa ucyate /
GarPur, 1, 166, 42.2 bāhvoḥ karmakṣayakarī viṣūcī veti socyate //
GarPur, 1, 166, 44.2 kalāyakhañjaṃ taṃ vidyānmuktasandhiprabandhanam //
GarPur, 1, 166, 47.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
GarPur, 1, 166, 48.2 tamūrustambhamityāha bāhyavātam athāpare //
GarPur, 1, 166, 50.2 vātena gulpham ākṣipya tamāhurvātakaṇṭakam //
GarPur, 1, 166, 51.2 sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
GarPur, 1, 166, 52.2 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ //
GarPur, 1, 166, 53.2 viśeṣataścaṅkramataḥ pādadāhaṃ tamādiśet //
GarPur, 1, 167, 1.2 vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 167, 5.2 viśeṣādvamanādyaiśca pralambastasya lakṣaṇam //
GarPur, 1, 167, 9.1 tvaṅmāṃsāśrayamattānaṃ tatpūrvaṃ jāyate tataḥ /
GarPur, 1, 167, 10.2 śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu //
GarPur, 1, 167, 21.2 kuryācca galagaṇḍādīṃs taṃ jatrumūrdhvasaṃśrayaḥ //
GarPur, 1, 167, 29.2 muktiṃ vidyānnirāmaṃ taṃ tandrādīnāṃ viparyayāt //
GarPur, 1, 167, 35.1 āḍhyavāta iva jñeyaḥ sa kṛcchro medasāvṛtaḥ /
GarPur, 1, 167, 51.2 pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ //
GarPur, 1, 167, 52.2 tāṃllakṣayedavahito yathāsvaṃ lakṣaṇodayāt //
GarPur, 1, 167, 53.3 syāttayoḥ pīḍanāddhanirāyuṣaṃ ca balasya ca //
GarPur, 1, 167, 55.2 bhavantyupadravāsteṣām āvṛtānām upekṣayā //
GarPur, 1, 167, 60.1 bhṛṅgarājaścāmalakaṃ vāsakastadrasena vā /
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //
GarPur, 1, 168, 14.2 teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ //
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
GarPur, 1, 168, 37.2 kaphapittānilādhikyāttatsāmyājjāṭharo 'nalaḥ //
GarPur, 1, 168, 39.2 āmāmlarasaviṣṭambhalakṣaṇaṃ taccaturvidham //
GarPur, 1, 168, 42.2 tasminsvāpo divā kāryo laṅghanaṃ ca vivarjanam //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
GarPur, 1, 168, 52.2 ārogyamiti taṃ vidyādāyuṣmantamupācaret //
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
GarPur, 1, 169, 17.1 sarvadoṣaharaṃ hyadyaṃ kaṇṭhyaṃ tatpakvamiṣyate /