Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fever, jvara, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
vakṣye jvaranidānaṃ hi sarvajvaravibuddhaye / (1.2) Par.?
jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ / (1.3) Par.?
kruddhadakṣādhvaradhvaṃsirudrordhvanayanodbhavaḥ // (1.4) Par.?
tatsantāpo mohamayaḥ santāpātmāpacārajaḥ / (2.1) Par.?
vividhairnāmabhiḥ krūro nānāyoniṣu vartate // (2.2) Par.?
pākalo gajeṣvabhitāpo vājiṣvalarkaḥ kukkureṣu / (3.1) Par.?
indramado jaladeṣv apsu nīlikā jyotiroṣadhīṣu bhūmyāmūṣaro nāma // (3.2) Par.?
hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu / (4.1) Par.?
aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave // (4.2) Par.?
kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā / (5.1) Par.?
nidānokto 'nupaśayo viparītopaśāyitā // (5.2) Par.?
aruciścāvipākaśca staṃbhamālasyameva ca / (6.1) Par.?
hṛddāhaśca vipākaśca tandrā cālasyameva ca / (6.2) Par.?
vastir vimardāvanayā doṣāṇāmapravartanam // (6.3) Par.?
lālāpraseko hṛllāsaḥ kṣunnāśo rasadaṃ mukham / (7.1) Par.?
svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā / (7.2) Par.?
na vijīrṇaṃ na ca mlānirjvarasyāmasya lakṣaṇam // (7.3) Par.?
kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam / (8.1) Par.?
doṣapravṛttiraṣṭāhānnirāmajvaralakṣaṇam // (8.2) Par.?
yathā svaliṅgaṃ saṃsarge jvarasaṃsargajo 'pi vā / (9.1) Par.?
śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ / (9.2) Par.?
unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt // (9.3) Par.?
tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ / (10.1) Par.?
śītajāḍyatimirabhramitandrāśleṣmavātajanitajvaraliṅgam // (10.2) Par.?
śītastambhasvedadāhāvyavasthāstṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ / (11.1) Par.?
mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya // (11.2) Par.?
sarvajo lakṣaṇaiḥ sarvairdāho 'tra ca muhurmuhuḥ / (12.1) Par.?
taducchītaṃ mahānidrā divā jāgaraṇaṃ niśi // (12.2) Par.?
sadā vā naiva vā nidrā mahāsvedo hi naiva vā / (13.1) Par.?
gītanartanahāsyādiḥ prakṛtehāpravartanam // (13.2) Par.?
sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī / (14.1) Par.?
akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ // (14.2) Par.?
sasvanau sarujau karṇau mahāśītau hi naiva vā / (15.1) Par.?
paridagdhā kharā jihvā gurustrastāṅgasandhitā // (15.2) Par.?
ṣṭhīvanaṃ raktapittasya loṭhanaṃ śiraso 'titṛṭ / (16.1) Par.?
koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam // (16.2) Par.?
hṛdvyathā malasaṃsargaḥ pravṛttirvālpaśo 'ti vā / (17.1) Par.?
snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ // (17.2) Par.?
doṣapākaściraṃ tandrā pratataṃ kaṇṭhakūjanam / (18.1) Par.?
sannipātamabhinyāsaṃ taṃ brūyācca hataujasam // (18.2) Par.?
vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam / (19.1) Par.?
vyavāyitvācca saukhyācca bahir mārgaṃ prapadyate / (19.2) Par.?
tena hāridranetratvaṃ sannipātodbhave jvare // (19.3) Par.?
doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ / (20.1) Par.?
saṃnipātajvaro 'sādhyaḥ kṛcchrasādhyastato 'nyathā // (20.2) Par.?
anyatra sannipātotthaṃ yatra pittaṃ pṛthaksthitam / (21.1) Par.?
tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā // (21.2) Par.?
tadvadvātakaphe śītaṃ dāhādirdustarastayoḥ / (22.1) Par.?
śītādau tatra pittena kaphe syānditaśoṣite // (22.2) Par.?
pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate / (23.1) Par.?
dāhādau punaranteṣu tandrālasye vamiḥ kramāt // (23.2) Par.?
āgantur abhighātābhiṣaṅgaśāpābhicārataḥ / (24.1) Par.?
caturdhā tu kṛtaḥ svedo dāhādyairabhighātajaḥ // (24.2) Par.?
śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan / (25.1) Par.?
savyathāśokavaivarṇyaṃ sarujaṃ kurute jvaram // (25.2) Par.?
grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ // (26.1) Par.?
abhiṣaṅgagraho 'pyasmin akasmād vāsarodane / (27.1) Par.?
oṣadhīgandhaje mūrchā śirorugvamathuḥ kṣayaḥ // (27.2) Par.?
viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ / (28.1) Par.?
krodhātkampaḥ śirorukca pralāpo bhayaśokaje // (28.2) Par.?
kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ / (29.1) Par.?
grahādau sannipātasya rūpādau marutastayoḥ // (29.2) Par.?
kopātkope 'pi pittasya yau tu śāpābhicārajau / (30.1) Par.?
sannipātajvarau ghorau tāvasahyatamau matau // (30.2) Par.?
tantrābhicārikair mantrair dūyamānaṃ ca tapyate / (31.1) Par.?
pūrvaṃ caitastato dehastato visphoṭadigbhramaiḥ // (31.2) Par.?
sadāhamūrchāgrastasya pratyahaṃ vardhate jvaraḥ / (32.1) Par.?
iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ // (32.2) Par.?
śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ / (33.1) Par.?
prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ // (33.2) Par.?
pūrvaṃ śarire śarīre tāpo manasi mānase / (34.1) Par.?
pavanairyogavāhitvācchītaṃ śleṣmayute bhavet // (34.2) Par.?
dāhaḥ pittayute miśraṃ miśre 'ntaḥ saṃśraye punaḥ / (35.1) Par.?
jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ // (35.2) Par.?
bahireva bahirvege tāpo 'pi ca sa sādhitaḥ / (36.1) Par.?
varṣāśaradvasanteṣu vātādyaiḥ prakṛtaḥ kramāt // (36.2) Par.?
vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt / (37.1) Par.?
varṣāsu māruto duṣṭaḥ pittaśleṣmānvitaṃ jvaram // (37.2) Par.?
kuryācca pittaṃ śaradi tasya cānucaraḥ kaphaḥ / (38.1) Par.?
tatprakṛtyā visargācca tatra nānaśanādbhayam // (38.2) Par.?
kapho vasante tamapi vātapittaṃ bhavedanu / (39.1) Par.?
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ // (39.2) Par.?
sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ / (40.1) Par.?
jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā // (40.2) Par.?
na pravṛttirna vijīrṇā na kṣutsāmajvarākṛtiḥ / (41.1) Par.?
jvaravego 'dhikastṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ // (41.2) Par.?
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam / (42.1) Par.?
jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam // (42.2) Par.?
jvaraḥ pañcavidhaḥ prokto malakālabalābalāt / (43.1) Par.?
prāyaśaḥ sannipātena bhūyasāmupadiśyate // (43.2) Par.?
saṃtataḥ satato 'nyedyustṛtīyakacaturthakau / (44.1) Par.?
dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ // (44.2) Par.?
tāpayantastanuṃ sarvāṃ tulyadṛṣṭyādivardhitāḥ / (45.1) Par.?
balino guravastasyāviśeṣeṇa rasāśritāḥ // (45.2) Par.?
satataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham / (46.1) Par.?
malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ // (46.2) Par.?
sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt / (47.1) Par.?
vātapittakaphaiḥ saptadaśadvādaśavāsarāt // (47.2) Par.?
prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca / (48.1) Par.?
ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ // (48.2) Par.?
dviguṇā saptamī yā ca navamyekādaśī tathā / (49.1) Par.?
eṣā tridoṣamaryādā mokṣāya ca vadhāya ca // (49.2) Par.?
śuddhyāśuddhyā jvaraḥ kālaṃ dīrghamapyatra vartate / (50.1) Par.?
kṛśānāṃ vyādhiyuktānāṃ mithyāhārādisevinām // (50.2) Par.?
alpo 'pi doṣo duṣṭyāderlabdhvānyatamato balam / (51.1) Par.?
sa pratyanīko viṣamaṃ yasmādvṛddhikṣayānvitaḥ // (51.2) Par.?
savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk / (52.1) Par.?
doṣaḥ pravartate teṣāṃ sve kāle jvarayanbalī // (52.2) Par.?
nivartate punaścaiva pratyanīkabalābalaḥ / (53.1) Par.?
kṣīṇadoṣo jvaraḥ sūkṣmo rasādiṣveva līyate // (53.2) Par.?
līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ / (54.1) Par.?
āsannavikṛtāsyatvāt srotasāṃ rasavāhinām // (54.2) Par.?
āśu sarvasya vapuṣo vyāptidoṣo na jāyate / (55.1) Par.?
santaḥ satatastena viparīto viparyayāt // (55.2) Par.?
viṣamo viṣamārambhaḥ kṣapākālena saṅgavān / (56.1) Par.?
doṣo raktāśrayaḥ prāyaḥ karoti saṃtataṃ jvaram // (56.2) Par.?
ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ / (57.1) Par.?
tasminmāṃsavahā nāḍī medonāḍī tṛtīyake // (57.2) Par.?
grāhī pittānilānmūrdhnastrikasya kaphapittataḥ / (58.1) Par.?
sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ // (58.2) Par.?
caturthako malairmedomajjāsthyanyatare sthitaḥ / (59.1) Par.?
majjāstha eva hyaparaḥ prabhāvamanudarśayet // (59.2) Par.?
dvidhā kaphoṇijaṅghābhyāṃ sa pūrvaṃ śirasānilāt / (60.1) Par.?
asthimajjorupagataś caturthakaviparyayaḥ // (60.2) Par.?
tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati / (61.1) Par.?
balābalena doṣāṇām anyaceṣṭādijanmanām // (61.2) Par.?
pakvānām aviparyāsāt saptarātraṃ ca laṅghayet / (62.1) Par.?
jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā // (62.2) Par.?
gambhīradhātucāritvātsannipātena sambhavāt / (63.1) Par.?
tulyocchrayācca doṣāṇāṃ duścikitsyaścaturthakaḥ // (63.2) Par.?
sūkṣāmāt sūkṣmajvareṣveṣu dūrād dūratareṣu ca / (64.1) Par.?
doṣo raktādimārgeṣu śanairalpaścireṇa yat // (64.2) Par.?
yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ / (65.1) Par.?
kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ // (65.2) Par.?
viṣamo viṣamārambhaḥ kṣapākālānusāravān / (66.1) Par.?
yathottaraṃ mandagatirmandaśaktiryathāyatham // (66.2) Par.?
kālenāpnoti sadṛśānsa rasādīṃstathātathā / (67.1) Par.?
doṣo jvarayati kruddhaścirācciratareṇa ca // (67.2) Par.?
bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate / (68.1) Par.?
aṅkurāya yathā bījaṃ doṣabījaṃ bhavettathā // (68.2) Par.?
vegaṃ kṛtvā viṣaṃ yadvadāśaye nayate balam / (69.1) Par.?
kupyatyāptabalaṃ bhūyaḥ kāladoṣaviṣaṃ tathā // (69.2) Par.?
evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ / (70.1) Par.?
utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam // (70.2) Par.?
arocako vamiḥ śvāsaḥ sarvasminrasage jvare / (71.1) Par.?
raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ // (71.2) Par.?
dāharāgabhramamadapralāpo raktasaṃśrite / (72.1) Par.?
tṛḍglāniḥ spṛṣṭavarcaskamantardāho bhramastamaḥ // (72.2) Par.?
daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite / (73.1) Par.?
svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ vā sahiṣṇutā // (73.2) Par.?
pralāpo glānirarucirasthige tvasthibhedanam / (74.1) Par.?
doṣapravṛttirudbodhaḥ śvāsāṅgakṣepakūjanam // (74.2) Par.?
antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage / (75.1) Par.?
tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā // (75.2) Par.?
śukrapravṛttau mṛtyustu jāyate śukrasaṃśraye / (76.1) Par.?
uttarottaraduḥsādhyāḥ pañcānye tu viparyaye // (76.2) Par.?
pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca / (77.1) Par.?
mandajvarapralāpastu saśītaḥ syātpralepakaḥ // (77.2) Par.?
nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati / (78.1) Par.?
stabdhāṅgaḥ śleṣmabhūyiṣṭho bhaved aṅgabalāśakaḥ // (78.2) Par.?
haridrābhedavarṇābhastadvallepaṃ pramehati / (79.1) Par.?
sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ // (79.2) Par.?
kaphavātau samau yatra hīnapittasya dehinaḥ / (80.1) Par.?
tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ // (80.2) Par.?
divākarārpitabale vyāyāmācca viśoṣite / (81.1) Par.?
śarīre niyataṃ vātājjvaraḥ syāt paurvarātrikaḥ // (81.2) Par.?
āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite / (82.1) Par.?
tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate // (82.2) Par.?
kāye pittaṃ yadā nyastaṃ śleṣmā cānte vyavasthitaḥ / (83.1) Par.?
uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ // (83.2) Par.?
rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ / (84.1) Par.?
asthimajjāgataḥ kṛcchrastaistaiḥ svāṅgairhataprabhaḥ // (84.2) Par.?
visaṃjño jravegārtaḥ sakrodha iva vīkṣate / (85.1) Par.?
sadoṣam uṣṇaṃ ca sadā śakṛnmuñcati vegavat // (85.2) Par.?
deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam / (86.1) Par.?
svedaḥ kṣuvaḥ prakṛtiyogimano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni // (86.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ // (87.1) Par.?
Duration=0.28288292884827 secs.