Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 3.2 jātaṃ bhaktivilāsākhyaṃ tadbhaktāḥ śīlayantv imam //
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 1, 28.2 bhakter māhātmyam ākarṇya tām icchan sadguruṃ bhajet //
HBhVil, 1, 29.2 duḥsahā śrūyate śāstrāt titīrṣed api tāṃ sudhīḥ //
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
HBhVil, 1, 35.2 tadvijñānārthaṃ sa gurum evābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭham /
HBhVil, 1, 47.3 tadabhāvād dvijaśreṣṭhaḥ śāntātmā bhagavanmayaḥ //
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 1, 52.2 tasyehāmutra nāśaḥ syāt tasmācchāstroktam ācaret //
HBhVil, 1, 70.2 bhavantīha daridrās te putradāravivarjitāḥ //
HBhVil, 1, 71.1 nārakāś caiva dehānte tiryañcaḥ prabhavanti te //
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 1, 74.1 tayoḥ parīkṣā cānyo 'nyam ekābdaṃ sahavāsataḥ /
HBhVil, 1, 75.2 tayor vatsaravāsena jñātānyonyasvabhāvayoḥ /
HBhVil, 1, 79.2 saṃtoṣayed akuṭilādretarāntarātmā taṃ svair dhanaiś ca vapuṣāpy anukūlavāṇyā /
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
HBhVil, 1, 100.3 nāvamanyeta tadvākyaṃ nāpriyaṃ hi samācaret //
HBhVil, 1, 101.2 karmaṇā manasā vācā sa yāti paramāṃ gatim //
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 112.3 svamātaraṃ parityajya śvapacīṃ vandate hi saḥ //
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
HBhVil, 1, 116.3 sādhāraṇaṃ sakṛd brūte so 'ntyajo nāntyajo 'ntyajaḥ //
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
HBhVil, 1, 121.2 granthabāhulyadoṣaḥ syāl likhyante'pekṣitāni tat //
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 1, 138.2 japet sa yāti viprendra viṣṇulokaṃ sabāndhavaḥ //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.2 anupanītaśatam ekam ekenopanītena tatsamam /
HBhVil, 1, 147.3 upanītaśatam ekam ekena gṛhasthena tatsamam /
HBhVil, 1, 147.4 gṛhasthaśatam ekam ekena vānaprasthena tat samaṃ /
HBhVil, 1, 147.5 vānaprasthaśatam ekam ekena yatinā tat samaṃ /
HBhVil, 1, 147.6 yatīnāṃ tu śataṃ pūrṇam ekam ekena rudrajāpakena tatsamam /
HBhVil, 1, 147.7 rudrajāpakaśatam ekam ekena atharvaśiraḥśikhādhyāpakena tatsamam /
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 147.9 tad etad ṛcābhyuktam /
HBhVil, 1, 147.10 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 147.12 tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate /
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 159.2 smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ //
HBhVil, 1, 160.2 tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ //
HBhVil, 1, 160.2 tasya śreṣṭhatamā mantrās teṣv apy aṣṭādaśākṣaraḥ //
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 1, 161.11 tam u hocuḥ /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 161.13 tān uvāca brāhmaṇaḥ pāpakarṣaṇo gobhūmivedavidito veditā gopījanāvidyākalāprerakas tanmāyā ceti /
HBhVil, 1, 161.14 sakalaṃ paraṃ brahmaiva tat /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.15 yo dhyāyati rasati bhajati so 'mṛto bhavati so 'mṛto bhavatīti /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 161.16 te hocuḥ kiṃ tadrūpaṃ kiṃ rasanaṃ kathaṃ vāho tadbhajanaṃ /
HBhVil, 1, 161.17 tat sarvaṃ vividiṣatām ākhyāhīti /
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
HBhVil, 1, 162.3 tad ihāmutropādhinairāsyenaivāmuṣmin manaḥkalpanam /
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 1, 169.2 daśārṇādyās te'pi saṅkrandanādyair abhyasyante bhūtikāmair yathāvat //
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 1, 170.2 tad u hovāca brāhmaṇo 'sāv anavarataṃ me dhyātaḥ stutaḥ parārdhānte so 'budhyata /
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /
HBhVil, 1, 170.7 tad iha kād āpaḥ /
HBhVil, 1, 170.11 tannādād arka iti klīṃkārād asṛjam /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 173.2 tayor aikyasamudbhūtir mukhaveṣṭanavarṇakaḥ //
HBhVil, 1, 175.1 punaś ca śrutiḥ /
HBhVil, 1, 175.3 tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ /
HBhVil, 1, 177.1 pañcamād ambarotpattis tam evaikaṃ samabhyaset /
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 180.2 amuṃ pañcapadaṃ mantram āvartayed yaḥ sa yāty anāyāsataḥ kevalaṃ tat padaṃ tat /
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 181.1 tasmāt kṛṣṇa eva paro devas taṃ dhyāyet taṃ raset taṃ yajed iti oṃ tat sad iti //
HBhVil, 1, 182.4 santi tasya mahābhāgā avatārāḥ sahasraśaḥ //
HBhVil, 1, 183.1 teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham /
HBhVil, 1, 183.2 amānuṣāṇi karmāṇi tāni tāni kṛtāni ca //
HBhVil, 1, 183.2 amānuṣāṇi karmāṇi tāni tāni kṛtāni ca //
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
HBhVil, 1, 191.3 teṣu sarveṣu mantreṣu mantrarājam imaṃ śṛṇu //
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 211.1 susiddhasiddho 'rdhajapāt tatsādhyas tu guṇādhikāt /
HBhVil, 1, 211.2 tatsusiddho grahād eva susiddhāriḥ svagotrahā //
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 228.2 tadarthaṃ mantrasaṃskārā lipyante tantrato daśa //
HBhVil, 1, 232.1 pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam /
HBhVil, 1, 232.2 vilikhya mantraṃ taṃ mantrī prasūnaiḥ karavīrajaiḥ //
HBhVil, 1, 233.1 tanmantrākṣarasaṃkhyātair hanyād yat tena rodhanam /
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 2, 1.1 taṃ śrīmatkṛṣṇacaitanyaṃ vande jagadgurum /
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
HBhVil, 2, 9.2 tasmād dīkṣeti proktā deśikais tattvakovidaiḥ //
HBhVil, 2, 11.2 tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi /
HBhVil, 2, 21.2 caitramāse yad uktā tad dīkṣā tatraiva deśikaiḥ //
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 32.2 āgacchati gurur daivād yadā dīkṣā tadājñayā //
HBhVil, 2, 35.1 bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ /
HBhVil, 2, 37.1 tasmiṃś ca diśi kauveryāṃ catuṣkoṇaṃ trimekhalam /
HBhVil, 2, 38.2 tasmāt khātād bahiḥ kuryāt kaṇṭham ekāṅgulaṃ dhruvam //
HBhVil, 2, 39.2 tryaṅgulau tau dvitīyāyās tṛtīyāyā yugāṅgulau //
HBhVil, 2, 43.2 lakṣe caturbhir hastaiś ca koṭau tair aṣṭabhir mitam /
HBhVil, 2, 46.1 tad uktaṃ tāntrikaiḥ /
HBhVil, 2, 49.1 śokas tu mekhalonatve tadādhikye paśukṣayaḥ /
HBhVil, 2, 51.2 jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate //
HBhVil, 2, 53.1 tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ /
HBhVil, 2, 54.1 tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam /
HBhVil, 2, 58.1 tāś coktāḥ /
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 61.1 tāś coktāḥ /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.3 tad uktam /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
HBhVil, 2, 64.1 yac ca mūlagranthārthād adhikaṃ kiṃcil likhate tat pūrvagatasya yathoditam ity asyānuvartanād iti jñeyam //
HBhVil, 2, 66.1 tāś coktāḥ /
HBhVil, 2, 67.2 āvāhya sarvās tāḥ prāṇapratiṣṭhām ācaret kramāt //
HBhVil, 2, 72.1 tāś coktāḥ /
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 2, 78.1 pūrvaṃ prāṇapratiṣṭhāyās tāsām āvāhanāt param /
HBhVil, 2, 78.2 ṛcaḥ pañca yathāsthānaṃ paṭhet tāś cārcayet kalāḥ //
HBhVil, 2, 79.2 tryambakaṃ tat savitur viṣṇur yonim iti kramāt //
HBhVil, 2, 80.1 tac ca śaṅkhodakaṃ kumbhe mūlamantreṇa nikṣipet /
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 82.1 tasminn āvāhya kalase paraṃ tejo yathāvidhi /
HBhVil, 2, 84.2 nyāsais tattejasaḥ sāṅgīkaraṇaṃ sakalīkṛtaḥ //
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 94.1 jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ /
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
HBhVil, 2, 103.2 uktāni pañcagavyāni tatsamāni manīṣibhiḥ //
HBhVil, 2, 104.1 tatsamaṃ madhudugdhānnam akṣamātram udāhṛtam /
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 108.2 guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī //
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 113.1 kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ /
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 116.2 pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam //
HBhVil, 2, 118.2 nidhāya kalasaṃ tasyāntike vādyādinā nayet //
HBhVil, 2, 119.2 nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam //
HBhVil, 2, 119.2 nīrājya śiṣyaṃ tanmūrdhni nyaset tatpallavādikam //
HBhVil, 2, 120.1 tad uktam /
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 2, 132.1 sāmpradāyikamudrādibhūṣitaṃ taṃ kṛtāñjalim /
HBhVil, 2, 133.1 nyasya pāṇitalaṃ mūrdhni tasya karṇe ca dakṣiṇe /
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 137.2 nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam //
HBhVil, 2, 138.1 guruṇā kṛpayā dattaṃ śiṣyaś cāvāpya taṃ manum /
HBhVil, 2, 140.2 pūjanaṃ ca yathāśakti tān āpannāṃś ca pālayet //
HBhVil, 2, 144.2 nāpi taiḥ saha vastavyaṃ vaktavyaṃ vā kathañcana //
HBhVil, 2, 182.1 aṅgīkāre kṛte bāḍhaṃ tannīrājanapūrvakam /
HBhVil, 2, 183.2 tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani //
HBhVil, 2, 184.2 sāṣṭaṃ sahasraṃ tanmantraṃ svaśaktyakṣataye japet //
HBhVil, 2, 185.1 śiṣyaḥ kumbhādi tat sarvaṃ dravam anyac ca śaktitaḥ /
HBhVil, 2, 186.2 tān anujñāpya gurvādīn bhuñjīta saha bandhubhiḥ //
HBhVil, 2, 187.2 sa bhāgyavān cirañjīvī kṛtakṛtyaś ca jāyate //
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 2, 195.3 tasya sadyo bhavet tuṣṭiḥ pāpadhvaṃso 'py aśeṣataḥ //
HBhVil, 2, 196.1 sa sāmānyo hi devānāṃ bhavatīti na saṃśayaḥ //
HBhVil, 2, 198.2 te'pi bhaktimato jñātvā ātmanaḥ parameśvaram /
HBhVil, 2, 201.2 abhyarcya tadanujñāto daśamyāṃ kārttikasya tu //
HBhVil, 2, 208.2 yamaṃ tad anu yāmyāyāṃ nairṛtyāṃ nirṛtiṃ nyaset /
HBhVil, 2, 228.3 prāyaḥ pūrvoktavidhinā mantraṃ tasmai gurur diśet //
HBhVil, 2, 231.2 tad aśakyaṃ tu gaditum api varṣaśatair api //
HBhVil, 2, 234.2 tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca //
HBhVil, 2, 234.2 tat phalaṃ dviguṇaṃ tasya dīkṣito yaḥ śṛṇoti ca //
HBhVil, 2, 244.1 kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ /
HBhVil, 2, 245.1 tadadbhiḥ pūrvavacchiṣyam abhiṣicya diśen manum /
HBhVil, 2, 246.3 tadambhasābhiṣicyāṣṭa vārān mūlena ke karam //
HBhVil, 2, 247.3 mantramātraprakathanam upadeśaḥ sa ucyate //
HBhVil, 2, 255.1 yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api /
HBhVil, 2, 255.2 tat sarvaṃ nāśam āpnoti vidyādānena dehinām //
HBhVil, 3, 3.2 sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā //
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 12.2 teṣām ācaraṇaṃ yat tu sadācāraḥ sa ucyate //
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
HBhVil, 3, 24.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
HBhVil, 3, 30.1 prātar bhajāmi bhajatām abhayaṅkaraṃ taṃ prāk sarvajanmakṛtapāpabhayāvahatyai /
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 32.1 tad etal likhitaṃ kutra kutracid vyavahārataḥ /
HBhVil, 3, 35.3 kīrtanāt tasya pāpasya nāśam āyāty aśeṣataḥ //
HBhVil, 3, 38.2  hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 40.2 ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ //
HBhVil, 3, 40.2 ṛte viṣṇusmṛter yātās teṣu muṣṭo yamena saḥ //
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 3, 44.3 dhyānaṃ yan manasā viṣṇor mānasaṃ tat prakīrtanam //
HBhVil, 3, 47.3 yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 48.2 tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 49.3 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
HBhVil, 3, 50.2 prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param //
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 54.3 so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam //
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 56.3 na te yamaṃ pāśabhṛtaś ca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ //
HBhVil, 3, 58.3 te sarve smaraṇād viṣṇor nāśam āyānty upadravāḥ //
HBhVil, 3, 59.3 na rogo na ca duḥkhāni tam anantaṃ namāmy aham //
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
HBhVil, 3, 61.2 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ /
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //
HBhVil, 3, 64.3 smaraṇād eva tad viṣṇoḥ sampūrṇaṃ syād iti śrutiḥ //
HBhVil, 3, 68.3 muktiṃ prayāti svargāptis tasya vighno 'numīyate //
HBhVil, 3, 70.3 vimucyate namas tasmai viṣṇave prabhaviṣṇave //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 3, 76.3 tatpadaṃ samavāpnoti yatra gatvā na śocati //
HBhVil, 3, 77.3 saudāminīvilasitāṃśukavītamūrte te'pi spṛśanti tava kāntim acintyarūpām //
HBhVil, 3, 78.3 yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ //
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
HBhVil, 3, 85.2 yo yiyāsati tatpāraṃ sa hi caitanyavañcitaḥ //
HBhVil, 3, 86.2 gṛhītenācaret tena svamūrdhany abhiṣecanam //
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 3, 105.1 pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ /
HBhVil, 3, 105.2 lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate //
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 114.2 agrato 'trāpi saṃlekhyaṃ yad iṣṭaṃ tatra tad bhajet //
HBhVil, 3, 116.2 kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati //
HBhVil, 3, 120.2 kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 122.3 so 'pi sadgatim āpnoti kiṃ punas tatparāyaṇaḥ //
HBhVil, 3, 123.3 labhante te'cyutasthānaṃ śrutir eṣā purātanī //
HBhVil, 3, 124.3 dhyāyanta ākṛtadhiyaḥ śayanāsanādau tatsāmyam āpur anuraktadhiyāṃ punaḥ kim //
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 128.2 bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān //
HBhVil, 3, 130.2 so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan /
HBhVil, 3, 135.3 na tasya duḥkhaṃ na daridratā ca nākālamṛtyur na ca rogamātram //
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 146.2 tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ //
HBhVil, 3, 146.2 tanmāhātmyaṃ ca tanmukhyaprasaṅge lekhyam agrataḥ //
HBhVil, 3, 179.1 rujārdhaṃ ca tadardhaṃ ca pathi caurādipīḍite /
HBhVil, 3, 179.2 tadardhayoṣitāṃ cāpi svāsthye nyūnaṃ na kārayet /
HBhVil, 3, 181.3 dvitīyā ca tṛtīyā ca tadardhaṃ parikīrtitā //
HBhVil, 3, 185.2 triḥ pibet salilaṃ tena tathā dviḥ parimārjayet //
HBhVil, 3, 211.3 sarvakālakṛtaṃ karma tena caikena naśyati //
HBhVil, 3, 217.2 niṣiddhatvāt tṛṇaiḥ kuryāt tathā kāṣṭhetaraiś ca tat //
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 229.2 prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 243.3 asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ //
HBhVil, 3, 252.2 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ hi tat /
HBhVil, 3, 255.2 prājāpatyasamaṃ prāhus tan mahāghavighātakṛt //
HBhVil, 3, 263.2 anyathā tatphalasyārdhaṃ tīrtheśo harati svayam //
HBhVil, 3, 267.2 dhyātvā tannāma saṃkīrtya nimajjet puṇyavāriṇi //
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 3, 274.3 trāhi nas tvenasas tasmād ā janmamaraṇāntikāt //
HBhVil, 3, 280.3 tasya bhāgīrathīsnānam ahany ahani jāyate //
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 3, 283.2 abhiṣekaṃ vidadhyāc ca pītvā tat kiṃcid agrataḥ //
HBhVil, 3, 284.1 tad uktaṃ gautamīyatantre /
HBhVil, 3, 285.2 prakṣepaṇaṃ prakurvīta brahmahā sa nigadyate //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 3, 288.2 mahimātra tu tattīrthenābhiṣekasya likhyate //
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 290.2 nivasanti satīrthās tāḥ śālagrāmaśilājale //
HBhVil, 3, 292.3 ambarīṣa kule teṣāṃ dāso 'smi vaśagaḥ sadā //
HBhVil, 3, 293.1 rājante tāni tāvac ca tīrthāni bhuvanatraye /
HBhVil, 3, 294.2 gṛhe'pi vasatas tasya gaṅgāsnānaṃ dine dine /
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
HBhVil, 3, 303.1 tac ca vaidikeṣu prasiddham eva /
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 3, 311.3 yad anyat kurute kiṃcin na tasya phalam āpnuyāt //
HBhVil, 3, 312.2 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam //
HBhVil, 3, 314.2 tarpayed vidhinā tasya tathaivāvaraṇāni ca //
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
HBhVil, 3, 321.2 yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate //
HBhVil, 3, 321.2 yo 'nyo manyeta so 'py atra tadviśeṣāya likhyate //
HBhVil, 3, 323.1 tadaṅgulīviniryātāmbhaḥkaṇair dakṣapāṇinā /
HBhVil, 3, 324.1 śiṣṭaṃ tac cāstramantreṇādāyāmbho dakṣapāṇinā /
HBhVil, 3, 327.3 tan naḥ kṛṣṇa iti prānte prapūrvaṃ codayād iti //
HBhVil, 3, 328.1 mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ /
HBhVil, 3, 329.1 tāni coktāni /
HBhVil, 3, 330.2 tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam //
HBhVil, 3, 330.2 tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam //
HBhVil, 3, 332.1 tasmiṃś ca kṛṣṇam āvāhya sakalīkṛtya mānasān /
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 3, 337.2 teṣām āpyāyanāyaitad dīyate salilaṃ mayā //
HBhVil, 3, 339.3 sarve te tṛptim āyāntu maddattenāmbunā sadā //
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 3, 350.3 anyathā kurute yas tu snānaṃ tasyāphalaṃ bhavet //
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
HBhVil, 4, 5.2 bhaktyā tat parito limped abhyukṣec ca tadaṅganam //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 8.3 samastapāpanirmukto viṣṇuloke sa modate //
HBhVil, 4, 9.3 rajastamobhyāṃ nirmuktaḥ sa bhaven nātra saṃśayaḥ //
HBhVil, 4, 10.2 tāvanty abdāni sa sukhī nākam āsādya modate //
HBhVil, 4, 13.2 śākadvīpāt paribhraṣṭaḥ svargalokaṃ sa gacchati //
HBhVil, 4, 16.2 yāvat tasya padāgrāṇi tāvat svarge mahīyate //
HBhVil, 4, 17.1 śālmalau tatparibhraṣṭo rājā bhavati dhārmikaḥ /
HBhVil, 4, 18.2 tasya dṛṣṭvānulepaṃ tu mama tuṣṭiḥ prajāyate //
HBhVil, 4, 20.2 tasya puṇyaṃ mahābhāge śṛṇu tattvena niṣkalam //
HBhVil, 4, 27.3 karoti bhavane viṣṇos tyājyaṃ teṣāṃ kulatrayam //
HBhVil, 4, 28.3 sa śāntatāpo bhavati nātra kāryā vicāraṇā //
HBhVil, 4, 32.3 sarvaṃ tannāśam āpnoti maṇḍayitvā harer gṛham //
HBhVil, 4, 43.2 vicitraṃ bhūṣayet tac ca bhagavadbhaktimān naraḥ //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 48.2 te'pi sarve pramucyante mahāpātakakoṭibhiḥ //
HBhVil, 4, 49.2 dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 50.3 sadaiva tasya loke tu vāsas tasya na cānyataḥ //
HBhVil, 4, 52.1 dodhūyate yathā tu vāyunā keśavālaye /
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
HBhVil, 4, 54.2 nandate cāpsaroyuktaḥ svāgataṃ tasya devarāṭ //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya vā //
HBhVil, 4, 67.3 prakṣeptavyāni tāny agnau yac ca yāvat sahed api //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
HBhVil, 4, 74.1 tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ /
HBhVil, 4, 76.2 tāny apy atimalāktāni yathāvat pariśodhayet //
HBhVil, 4, 84.2 yāvan nāpaity amedhyāktād gandho lepaś ca tatkṛtaḥ /
HBhVil, 4, 85.3 atiduṣṭasya tanmātraṃ tyajecchittvā tu śuddhaye //
HBhVil, 4, 88.3 tanmātrasyāpahārād vā nistuṣīkaraṇena ca //
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
HBhVil, 4, 95.3 anidhāyaiva tad dravyam ācāntaḥ śucitām iyāt //
HBhVil, 4, 96.2 apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam //
HBhVil, 4, 96.2 apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam //
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 4, 113.1 tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 115.2 āpo nārāyaṇodbhūtās evāsyāyanaṃ yathaḥ /
HBhVil, 4, 120.1 tat tu kāmyanaimittikaviṣayam /
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 4, 130.3 catvāri tasya naśyanti āyuḥ prajñā yaśodhanam //
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
HBhVil, 4, 143.1 tanmāhātmye coktaṃ pādme kārttikamāhātmye /
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 156.2 rajakād āhṛtaṃ yac ca na tad vastraṃ bhavecchuci //
HBhVil, 4, 157.2 mūtraṃ vā maithunaṃ vāpi tad vastraṃ parivarjayet //
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 168.1 tad uktaṃ brāhme śrībhagavatā /
HBhVil, 4, 173.1 tatprakṣālanatoyaṃ tu vāsudeveti mūrdhani //
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 180.2 tat sarvaṃ rākṣasaṃ nityaṃ narakaṃ cādhigacchati //
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //
HBhVil, 4, 182.3 draṣṭavyaṃ naiva tat tāvat śmaśānasadṛśaṃ bhavet //
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 186.3 taddarśanaṃ na kartavyaṃ dṛṣṭvā sūryaṃ nirīkṣayet //
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 195.2 tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham //
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 200.2 ūrdhvapuṇḍradharaḥ kuryāt tasya puṇyam anantakam //
HBhVil, 4, 203.2 tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ //
HBhVil, 4, 204.3 ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim //
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 216.2 madhye chidrasamāyuktaṃ tad vidyāddharimandiram //
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 220.3 sa parasya priyo bhavati sa puṇyavān /
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 4, 228.2 kulam ekottaraṃ tena sambhavet tāritaṃ śatam //
HBhVil, 4, 229.3 gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ //
HBhVil, 4, 230.2 gṛhe'pi yasya pañcaite tasya pāpabhayaṃ kutaḥ //
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
HBhVil, 4, 233.2 kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam //
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
HBhVil, 4, 240.3 jvaladindhanavat so 'pi tyājyo dūre prayatnataḥ //
HBhVil, 4, 241.1 atha tasyopari śrīmattulasīmūlamṛtsnayā /
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 242.2 pramāṇakaṃ kṛtaṃ tais tu mokṣāya gamanaṃ prati //
HBhVil, 4, 244.3 tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām //
HBhVil, 4, 245.1 tasyopariṣṭād bhagavannirmālyam anulepanam /
HBhVil, 4, 252.3 tad viṣṇoḥ paramaṃ padaṃ ye gacchanti lāñchitāḥ //
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 4, 255.3 pāpakoṭiyuktasya tasya kiṃ kurute yamaḥ //
HBhVil, 4, 256.2 tat phalaṃ likhite śaṅkhe pratyahaṃ dakṣiṇe bhuje //
HBhVil, 4, 257.2 śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt //
HBhVil, 4, 258.2 gadādharo gayāpuṇyaṃ pratyahaṃ tasya yacchati //
HBhVil, 4, 259.2 gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane //
HBhVil, 4, 261.1 dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ /
HBhVil, 4, 261.2 tasya me nāntaraṃ kiṃcit kartavyaṃ śreya icchatā //
HBhVil, 4, 262.2 martyair martyo na vijñeyaḥ sa nūnaṃ māmakī tanūḥ //
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
HBhVil, 4, 263.2 mamāyudhāni tasyāṅge likhitāni kalau yuge //
HBhVil, 4, 264.2 kūrmayāpi svakaṃ tejo nikṣiptaṃ tasya vigrahe //
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 268.2 nityaṃ tasya sadā tiṣṭhed yasya padāṅkitaṃ vapuḥ //
HBhVil, 4, 272.3 ūrdhvalokādhikārī ca sa jñeyas tridaśāṃ patiḥ //
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 4, 276.2 tadā tasya jagatsvāmī tuṣṭo harati pātakam //
HBhVil, 4, 277.2 śaṅkhacakragadāpadmaṃ likhitaṃ so 'cyutaḥ svayam //
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 4, 283.3 tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ //
HBhVil, 4, 284.2 prayāge yā gatiḥ proktā gatis tasya nārada //
HBhVil, 4, 284.2 prayāge yā gatiḥ proktā sā gatis tasya nārada //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ //
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
HBhVil, 4, 296.3 bhavanti martyaloke te śāpānugrahakārakāḥ //
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 4, 309.3 mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ //
HBhVil, 4, 310.2 mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam //
HBhVil, 4, 311.2 gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 319.3 yad yat karoti tat sarvam anantaphaladaṃ bhavet //
HBhVil, 4, 320.3 ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti //
HBhVil, 4, 321.3 ṛjutaram api puṇḍraṃ mastake yasya kaṇṭhe sarasijamaṇimālā yasya tasyāsmi dāsaḥ //
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 334.1 sadā prītamanās tasya kṛṣṇa devakīnandanaḥ /
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 334.3 prāyaścittaṃ na tasyāsti nāśaucaṃ tasya vigrahe //
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 4, 349.3 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat //
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 4, 353.3 gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam /
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 4, 355.3 tasmād dharmāt paro dharmaḥ pavitraṃ naiva vidyate //
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 4, 358.3 mamāsti tena satyena svaṃ darśayatu me hariḥ //
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 4, 361.3 guravaḥ pūjanīyās te gṛhaṃ natvā nayeta tān //
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //
HBhVil, 4, 364.1 bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam /
HBhVil, 4, 364.2 gurur yena parityaktas tena tyaktaḥ purā hariḥ //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
HBhVil, 4, 367.3 na teṣāṃ narakakleśanistāro munisattama //
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
HBhVil, 4, 369.2 śūkaratvaṃ bhavaty eva teṣāṃ janmaśateṣv api //
HBhVil, 4, 370.2 teṣāṃ ca yāvat sukṛtaṃ duṣkṛtaṃ syān na saṃśayaḥ //
HBhVil, 5, 1.7 nānāvidhamatāny eva grāhas tair vyāptam /
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
HBhVil, 5, 1.9 vidhyanukramo vā sa evārṇavas tam //
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 5.7 gandhapuṣpair arcayet tān yathāsthānaṃ yathākramam //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.5 anantaraṃ tasya dvārasyāgre garuḍaṃ /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.5 dvārāgrābalipīṭhe 'rcyāḥ pakṣīndraś ca tadagrataḥ /
HBhVil, 5, 12.6 praviśet tanmadhyaṃ śanaiḥ pūjako gacchet /
HBhVil, 5, 13.3 tanmāhātmyaṃ ca haribhaktisudhodaye /
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 14.2 āsanastho yajet tāṃs tān anyatra bhagavadgṛhāt //
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 17.2 tasminn upaviśet padmāsanena svastikena vā //
HBhVil, 5, 27.2 śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān //
HBhVil, 5, 27.2 śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān //
HBhVil, 5, 27.2 śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān //
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
HBhVil, 5, 41.3 kalpaṃ tasya na pāpekṣāṃ kurvanti prapitāmahāḥ //
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 51.1 teṣām abhāve puṣpādi tattadbhāvanayā kṣipet /
HBhVil, 5, 52.2 kuryāc ca teṣāṃ pātrāṇāṃ rakṣaṇaṃ cakramudrayā //
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
HBhVil, 5, 56.2 apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
HBhVil, 5, 58.1 āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi /
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 68.3 vahninā hṛdayasthena dahet tac ca kalevaram //
HBhVil, 5, 70.1 tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ /
HBhVil, 5, 71.3 tat tejo hṛdaye nyasya cintayed viṣṇum avyayam //
HBhVil, 5, 72.1 kiṃ vā cintanamātreṇa bhūtaśuddhiṃ vidhāya tām /
HBhVil, 5, 76.1 tad dhyānaṃ coktam /
HBhVil, 5, 82.3 api duṣkṛtakarmāṇas tair eva hatakilbiṣāḥ //
HBhVil, 5, 84.2 gosahasrapradānaṃ ca prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 85.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ //
HBhVil, 5, 88.2 śirovaktrahṛdādau ca nyasya taddhyānam ācaret //
HBhVil, 5, 89.1 tac coktam /
HBhVil, 5, 91.1 tac ca vivicyoktam /
HBhVil, 5, 93.2 nyased bhūyo 'pi tān vidvān evaṃ vāracatuṣṭayam //
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
HBhVil, 5, 112.1 tad uktaṃ /
HBhVil, 5, 112.3 medhāyuḥsmṛtidhṛtikīrtikāntilakṣmīsaubhāgyaiś ciram upabṛṃhito bhavet saḥ //
HBhVil, 5, 117.1 nāma jīvāditattvānāṃ nyaset tattatpade kramāt /
HBhVil, 5, 117.1 nāma jīvāditattvānāṃ nyaset tattatpade kramāt /
HBhVil, 5, 125.1 nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani /
HBhVil, 5, 126.2 atattvavyāptyarūpasya tatprāpter hetunā punaḥ /
HBhVil, 5, 127.1 yaḥ kuryāt tattvavinyāsaṃ sa pūto bhavati dhruvam /
HBhVil, 5, 127.2 tadātmanānupraviśya bhagavān iha tiṣṭhati /
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 127.3 yataḥ sa eva tattvāni sarvaṃ tasmin pratiṣṭhitam //
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 131.2 tad eva kramadīpikoktyā saṃvādayan tatraiva kiṃcid viśeṣaṃ ca darśayati recayed iti /
HBhVil, 5, 131.8 vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ /
HBhVil, 5, 131.8 vidyāś catuḥṣaṣṭis tattatsaṃkhyakamātrātmakam ity arthaḥ /
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 131.14 tatra teṣu prāṇāyāmeṣu pūrvaṃ recakādiṣu saṅkhyoktā /
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 131.18 ṣoḍaśa ya iha samācared dineśaḥ paripūyate sa khalu māsato 'ṃhasaḥ //
HBhVil, 5, 132.3 tat trayaṃ prāṇāyāmatrayam iti saṅkhyā /
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 139.1 tāś coktāḥ /
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
HBhVil, 5, 141.2 kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ //
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
HBhVil, 5, 142.3 bhaje śvetadvīpaṃ tam aham iha golokam iti yaṃ vidantas te santaḥ kṣitiviralacārāḥ katipaye //
HBhVil, 5, 145.9 tadante ṅeyuktaś caturthyantaḥ pīṭhātmā /
HBhVil, 5, 145.10 tadante ca natiḥ namaḥśabdaḥ /
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 151.1 nyasyec ca vyāpakatvena tāny aṅgāni karadvaye /
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 152.1 te coktāḥ /
HBhVil, 5, 155.2 nyasyanti yugapat sarvāṇy aṅgais taiḥ pañcabhiḥ kramāt //
HBhVil, 5, 156.1 nyasyanti ca ṣaḍaṅgāni hṛdayādīni tanmanoḥ /
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 163.2 kecit tāni namo'ntāni nyasyanty ādyākṣaraiḥ saha //
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 170.3 kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca /
HBhVil, 5, 170.4 tad udgalitamādhvīkaṃ ca pracyutamadhu /
HBhVil, 5, 170.7 tayoḥ prakaraḥ samūhaḥ /
HBhVil, 5, 170.8 tena namrāḥ śākhā yeṣāṃ taiḥ /
HBhVil, 5, 170.8 tena namrāḥ śākhā yeṣāṃ taiḥ /
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 174.1 tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe 'ṣṭapatram araṇaṃ kamalaṃ vicintya /
HBhVil, 5, 192.1 tadatimadhuracāruveṇuvādyāmṛtarasapallavitāṅgajāṅghripāṇām /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.2 tāṃ bibhrāṇam prakaṭayantam /
HBhVil, 5, 200.4 kīdṛśīm tāsāṃ yan mugdhaṃ manoharam ānanapaṅkajaṃ /
HBhVil, 5, 200.5 tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām /
HBhVil, 5, 201.3 taddakṣiṇato muninikaraṃ dṛḍhadharmavāñcham ānāyaparam /
HBhVil, 5, 202.2 dṛḍhā dharme vāñchā yasya tam /
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 204.2 ujjhitataro nitarāṃ parityakto 'nyasmin bhaktivyatirikte samaste saṅga āsaktir yena tam /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 207.1 taddhāmavilasanmuktābaddhahāropaśobhitam /
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 219.2 kalāyasya tatpuṣpasyeva dyutiḥ śyāmā kāntir yasya saḥ /
HBhVil, 5, 219.3 dhyātvaivaṃ bhagavantaṃ taṃ saṃprārthya ca yathāsukham /
HBhVil, 5, 220.2 te sarve'py antararcāyāṃ kalpanīyā yathāruci //
HBhVil, 5, 224.2 vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet //
HBhVil, 5, 225.1 sabindunā makāreṇa tadādhāre'gnimaṇḍalam /
HBhVil, 5, 228.2 baddhvāstreṇāmṛtīkuryād atha taddhenumudrayā //
HBhVil, 5, 229.1 tac cakramudrayā rakṣya salilaṃ matsyamudrayā /
HBhVil, 5, 230.1 taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet /
HBhVil, 5, 230.2 taccheṣeṇārcanadravyajātāni svatanūm api //
HBhVil, 5, 233.1 gurūn mūrdhni gaṇeśaṃ ca mūlādhāre'bhipūjya tam /
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 235.2 vicintya pañcāṅgādīni nyasyet tasmin yathātmani //
HBhVil, 5, 236.2 tattannyāsān abhedāya manor bhagavatā saha //
HBhVil, 5, 236.2 tattannyāsān abhedāya manor bhagavatā saha //
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
HBhVil, 5, 241.1 yathoktaṃ pañcabhiḥ puṣpāñjalibhiś cābhipūjya tam /
HBhVil, 5, 246.2 kramoditena vidhinā tasya tuṣyāmy ahaṃ mune //
HBhVil, 5, 247.2 jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ //
HBhVil, 5, 247.2 jñeyaṃ tadadhikaṃ cātrāntaryāgāṅgatayā tayoḥ //
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
HBhVil, 5, 264.2 nārāyaṇākhyā mūrtiḥ sthāpitā bhuktimuktidā //
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 274.2 vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 274.3 padmanābheti mūrtiḥ sthāpitā mokṣadāyinī //
HBhVil, 5, 294.2 prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ //
HBhVil, 5, 294.2 prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ //
HBhVil, 5, 295.2 vidhir na likhituṃ yogyaḥ sa tu lekhiṣyate'grataḥ //
HBhVil, 5, 296.3 pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam //
HBhVil, 5, 296.3 pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam //
HBhVil, 5, 303.2 pūjayed yaḥ pramādena duḥkham eva labheta saḥ //
HBhVil, 5, 305.2 duḥkhadā tu vijñeyā sukhadā na kadācana //
HBhVil, 5, 308.1 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 308.1 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet /
HBhVil, 5, 310.3 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 310.3 iṣṭā tu yasya yā mūrtiḥ sa tāṃ yatnena pūjayet //
HBhVil, 5, 314.2 vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ //
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 317.2 rekhātrayaṃ tu tad dvāri pṛṣṭhaṃ padmena lāñchitam //
HBhVil, 5, 326.3 rekhāś ca keśarākārā nārasiṃho mato hi saḥ //
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
HBhVil, 5, 329.3 matsyākhyā śilā jñeyā bhuktimuktiphalapradā //
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 342.2 cakrākāreṇa paṅktiḥ yatra rekhāmayī bhavet /
HBhVil, 5, 342.3 sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ //
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 346.2 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 347.3 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 351.3 tam arcya labhate svargaṃ viṣayāṃś ca samīhitān //
HBhVil, 5, 354.2 yā śilā kṛṣṇasaṃjñā dhanadhānyasukhapradā //
HBhVil, 5, 355.3 goṣpadena tu cihnena janus tena samāpyate //
HBhVil, 5, 356.2 dve cakre madhyadeśe tu śilā tu caturmukhā //
HBhVil, 5, 357.3 śālagrāmaśilā yā viṣṇupañjarasaṃjñitā //
HBhVil, 5, 358.1 nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ /
HBhVil, 5, 358.3 garuḍaḥ sa tu vijñeyaś catuścakro janārdanaḥ //
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 361.3 tasmāt tāṃ pūjayen nityaṃ dharmakāmārthasiddhaye //
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 364.3 rājasūyasahasreṇa teneṣṭaṃ prativāsaram //
HBhVil, 5, 365.2 tatprasādo bhaven nṛṇāṃ śālagrāmaśilārcanāt //
HBhVil, 5, 368.2 śālagrāmaśilācakre yathā sa ramate sadā //
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
HBhVil, 5, 370.2 so 'pi yāti harer lokaṃ śālagrāmaśilārcanāt //
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //
HBhVil, 5, 374.2 sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam //
HBhVil, 5, 377.1 liṅgais tu koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 377.2 śālagrāmaśilāyāṃ tu ekenāpīha tat phalam //
HBhVil, 5, 379.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 380.1 śālagrāmaśilā yatra tattīrthaṃ yojanatrayam /
HBhVil, 5, 382.2 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 395.2 tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane //
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 396.1 pūjito 'haṃ na tair martyair namito 'haṃ na tair naraiḥ /
HBhVil, 5, 397.2 tenārcito 'haṃ satataṃ yugānām ekaviṃśatim //
HBhVil, 5, 402.1 malliṅgaiḥ koṭibhir dṛṣṭair yat phalaṃ pūjitais tu taiḥ /
HBhVil, 5, 402.2 śālagrāmaśilāyāṃ tu ekenāpi hi tad bhavet //
HBhVil, 5, 405.2 vasanti pitaras tasya na saṅkhyā tatra vidyate //
HBhVil, 5, 407.2 viprāya viṣṇubhaktāya teneṣṭaṃ bahubhiḥ makhaiḥ //
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 414.2 tat phalaṃ samavāpnoti śālagrāmaśilārcane //
HBhVil, 5, 417.3 tenoḍhaṃ tu bhavet sarvaṃ trailokyaṃ sacarācaram //
HBhVil, 5, 418.2 tat sarvaṃ nirdahaty āśu śālagrāmaśilārcanam //
HBhVil, 5, 420.1 śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam /
HBhVil, 5, 421.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 423.3 bhūcakraṃ tena dattaṃ syāt saśailavanakānanam //
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
HBhVil, 5, 428.1 śālagrāmaśilā yatra tattīrthaṃ tat tapovanam /
HBhVil, 5, 428.1 śālagrāmaśilā yatra tattīrthaṃ tat tapovanam /
HBhVil, 5, 429.1 śālagrāmaśilās tāś ca yadi dvādaśa pūjitāḥ /
HBhVil, 5, 430.3 vidhivat pūjitā yena tasya puṇyaṃ vadāmi te //
HBhVil, 5, 431.2 yat syād dvādaśakāleṣu dinenaikena tad bhavet //
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 434.2 kāśīvāse yugāny aṣṭau dinenaikena tad bhavet //
HBhVil, 5, 437.1 sarve te narakaṃ yānti yāvad āhūtasamplavam /
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 440.3 samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam //
HBhVil, 5, 442.1 adhiṣṭhānaṃ hi tad viṣṇoḥ sarvapāpapraṇāśanam /
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 448.3 sa caṇḍālādiviṣṭhāyām ākalpaṃ jāyate kṛmiḥ //
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //
HBhVil, 5, 453.2 avaiṣṇavaparaṃ tat tad vijñeyaṃ tattvadarśibhiḥ //
HBhVil, 5, 456.2  cārcyā dvārakācakrāṅkitopetaiva sarvadā //
HBhVil, 5, 463.3 teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ //
HBhVil, 5, 470.1 ṣaḍbhiḥ pradyumna evāsau lakṣmīṃ kāntiṃ dadāti saḥ /
HBhVil, 5, 478.3 ardhacandrākṛtir yā ca pūjyās na bhavanti hi //
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu /