Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣṭuti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12937
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhis tisṛbhyo hiṃkaroti sa parācībhir navabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa tisṛbhiḥ sūrmy ubhayata ādīptā // (1) Par.?
brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya // (2) Par.?
apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ // (3) Par.?
etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute // (4) Par.?
Duration=0.051681041717529 secs.