Occurrences

Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 27, 85.2 dhārtarāṣṭracakorāṇāṃ dakṣāṇāṃ śikhināmapi //
Mahābhārata
MBh, 1, 1, 61.2 durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ /
MBh, 1, 1, 72.1 ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam /
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 2, 85.7 kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 105.10 karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ /
MBh, 1, 2, 175.7 hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 1, 55, 1.5 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ /
MBh, 1, 55, 21.17 niśi samprādravan pārthā dhārtarāṣṭrabhayārditāḥ /
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 56, 7.3 kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃśca nādahat //
MBh, 1, 61, 83.4 vaiśyāputro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ /
MBh, 1, 61, 83.33 vaiśyāputro yuyutsuśca dhārtarāṣṭraḥ śatādhikaḥ /
MBh, 1, 89, 51.7 dhārtarāṣṭrasutān āhustrīn etān prathitān bhuvi /
MBh, 1, 109, 1.2 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ /
MBh, 1, 115, 28.54 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 119, 14.1 dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani /
MBh, 1, 119, 15.2 dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati //
MBh, 1, 119, 23.1 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ /
MBh, 1, 119, 24.1 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān /
MBh, 1, 119, 30.4 nyavedayaṃstat puruṣā dhārtarāṣṭrāya vai tadā /
MBh, 1, 119, 30.33 pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ /
MBh, 1, 119, 41.4 saubalena sahāyena dhārtarāṣṭro 'bhyacintayat /
MBh, 1, 119, 43.22 nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā /
MBh, 1, 122, 40.3 pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ //
MBh, 1, 123, 44.2 dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa //
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 124, 1.2 kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata /
MBh, 1, 126, 26.1 dhārtarāṣṭrā yataḥ karṇastasmin deśe vyavasthitāḥ /
MBh, 1, 128, 1.3 pāṇḍavān dhārtarāṣṭrāṃśca kṛtāstrān prasamīkṣya saḥ /
MBh, 1, 130, 1.10 dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā /
MBh, 1, 131, 1.4 yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ //
MBh, 1, 134, 18.8 rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ /
MBh, 1, 135, 5.2 iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam //
MBh, 1, 135, 10.2 purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt //
MBh, 1, 137, 4.1 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ /
MBh, 1, 137, 16.71 pṛthāyāśca saputrāyā dhārtarāṣṭrasya śāsanāt /
MBh, 1, 138, 4.4 pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā //
MBh, 1, 138, 8.12 śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām /
MBh, 1, 138, 8.16 dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi /
MBh, 1, 138, 29.3 sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana /
MBh, 1, 143, 19.27 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā /
MBh, 1, 144, 7.3 yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ /
MBh, 1, 145, 12.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ //
MBh, 1, 150, 13.2 ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ /
MBh, 1, 151, 25.38 dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam /
MBh, 1, 154, 21.3 dhārtarāṣṭraiśca sahitāḥ pāñcālān pāṇḍavā yayuḥ /
MBh, 1, 177, 4.1 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ /
MBh, 1, 178, 17.32 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ /
MBh, 1, 181, 25.11 chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge /
MBh, 1, 181, 38.1 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ /
MBh, 1, 192, 7.9 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata /
MBh, 1, 192, 7.74 tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ /
MBh, 1, 192, 7.102 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ /
MBh, 1, 192, 7.178 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam /
MBh, 1, 192, 7.182 dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ /
MBh, 1, 192, 7.193 na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum /
MBh, 1, 192, 7.207 dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā /
MBh, 1, 192, 15.3 mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ /
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 1, 199, 26.5 ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ /
MBh, 1, 199, 47.3 saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca //
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 2, 43, 3.1 sa kadācit sabhāmadhye dhārtarāṣṭro mahīpatiḥ /
MBh, 2, 43, 15.2 duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata //
MBh, 2, 43, 34.2 dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ //
MBh, 2, 50, 11.1 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā /
MBh, 2, 57, 1.2 pareṣām eva yaśasā ślāghase tvaṃ sadā channaḥ kutsayan dhārtarāṣṭrān /
MBh, 2, 60, 39.1 sabhyāstu ye tatra babhūvur anye tābhyām ṛte dhārtarāṣṭreṇa caiva /
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 37.2 dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ //
MBh, 2, 63, 2.2 īśāḥ sma sarve tava rājaputri bhavanti te dhārtarāṣṭrā na pārthāḥ //
MBh, 2, 63, 17.1 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām /
MBh, 2, 64, 2.1 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati /
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 68, 3.1 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ /
MBh, 2, 68, 6.1 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ /
MBh, 2, 68, 22.1 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām /
MBh, 2, 68, 44.1 tān dhārtarāṣṭrān durvṛttānmumūrṣūn kālacoditān /
MBh, 2, 69, 2.2 viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃśca sarvaśaḥ //
MBh, 2, 71, 10.1 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata /
MBh, 2, 71, 35.1 gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān /
MBh, 3, 1, 1.3 dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama //
MBh, 3, 1, 8.3 dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt //
MBh, 3, 8, 18.2 nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam //
MBh, 3, 11, 32.2 maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam //
MBh, 3, 13, 3.2 garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan //
MBh, 3, 13, 55.2 dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ //
MBh, 3, 13, 67.2 kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām //
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 28, 3.2 vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ //
MBh, 3, 29, 33.3 dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 34, 10.1 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi /
MBh, 3, 34, 16.1 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ /
MBh, 3, 34, 82.2 śriyamādatsva kaunteya dhārtarāṣṭrān mahābala //
MBh, 3, 37, 8.1 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ /
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 49, 9.2 nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ //
MBh, 3, 49, 14.2 prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi //
MBh, 3, 49, 15.3 dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate //
MBh, 3, 49, 16.1 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān /
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 92, 22.1 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ /
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 120, 6.2 sa dhārtarāṣṭraṃ jahi sānubandhaṃ vṛtraṃ yathā devapatir mahendraḥ //
MBh, 3, 120, 17.1 tato 'niruddho 'pyasicarmapāṇir mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ /
MBh, 3, 150, 8.2 dhārtarāṣṭrā nihantavyā yāvad etat karomyaham //
MBh, 3, 180, 33.1 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ /
MBh, 3, 181, 4.2 dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ //
MBh, 3, 224, 7.1 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca /
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 3, 229, 18.1 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ /
MBh, 3, 230, 2.1 gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān /
MBh, 3, 230, 4.1 duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ /
MBh, 3, 230, 7.1 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 3, 230, 9.2 pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan //
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 230, 11.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 231, 1.3 samprādravaccamūḥ sarvā dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 231, 2.1 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 3, 231, 9.1 sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ /
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 232, 7.2 mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam //
MBh, 3, 234, 3.1 yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ /
MBh, 3, 235, 13.2 durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ //
MBh, 3, 236, 5.2 dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 3, 237, 6.1 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ /
MBh, 3, 239, 23.2 prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya //
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 240, 44.2 gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ //
MBh, 3, 241, 1.3 dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama //
MBh, 3, 241, 3.4 bhīṣmo 'bravīnmahārāja dhārtarāṣṭram idaṃ vacaḥ //
MBh, 3, 241, 10.1 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 241, 11.2 anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam //
MBh, 3, 241, 13.1 gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ /
MBh, 3, 241, 24.1 evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate /
MBh, 3, 241, 34.1 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ /
MBh, 3, 242, 1.3 viduraś ca mahāprājño dhārtarāṣṭre nyavedayat //
MBh, 3, 242, 3.1 etacchrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate /
MBh, 3, 242, 10.2 āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ /
MBh, 3, 242, 15.1 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ /
MBh, 3, 242, 16.2 dūtaścāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat //
MBh, 3, 242, 17.2 brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati //
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 243, 22.1 dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām /
MBh, 3, 293, 18.1 saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ /
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 3, 299, 3.1 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 2.15 viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam /
MBh, 4, 1, 7.2 abuddhā dhārtarāṣṭrāṇāṃ sahitāḥ saha kṛṣṇayā /
MBh, 4, 2, 20.35 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca /
MBh, 4, 5, 10.6 kathaṃ nāviṣkṛtāḥ syāmo dhārtarāṣṭrasya māriṣa /
MBh, 4, 5, 24.35 samaye paripūrṇe tu dhārtarāṣṭrānnihanmahe /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 37, 16.2 tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape /
MBh, 4, 43, 10.2 dhārtarāṣṭrasya dāsyāmi nihatya samare 'rjunam //
MBh, 4, 45, 14.2 duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ //
MBh, 4, 46, 17.1 yathā nāyaṃ samāyujyād dhārtarāṣṭrān kathaṃcana /
MBh, 4, 56, 15.1 dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam /
MBh, 4, 57, 14.3 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ //
MBh, 4, 57, 15.2 sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ //
MBh, 4, 59, 4.1 pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan /
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 4, 62, 2.1 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 5, 4, 4.1 na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṃcana /
MBh, 5, 7, 22.2 pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ //
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 19, 14.1 tathaiva dhārtarāṣṭrasya harṣaṃ samabhivardhayan /
MBh, 5, 20, 6.2 na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam //
MBh, 5, 20, 8.2 chadmanāpahṛtaṃ kṣudrair dhārtarāṣṭraiḥ sasaubalaiḥ //
MBh, 5, 20, 15.1 yaścāpi dhārtarāṣṭrasya hetuḥ syād vigrahaṃ prati /
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 23, 15.2 kaccid dāyānmāmakān dhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti //
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 5, 24, 9.2 dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 26, 17.1 tadarthalubdhasya nibodha me 'dya ye mantriṇo dhārtarāṣṭrasya sūta /
MBh, 5, 26, 23.1 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam /
MBh, 5, 26, 24.1 gāṇḍīvavisphāritaśabdam ājāv aśṛṇvānā dhārtarāṣṭrā dhriyante /
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 27, 19.2 varān haniṣyan dviṣato raṅgamadhye vyaneṣyathā dhārtarāṣṭrasya darpam //
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 29, 42.2 avekṣeran dhārtarāṣṭrāḥ samakṣaṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ //
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 29, 44.1 parājitān pāṇḍaveyāṃstu vāco raudrarūpā bhāṣate dhārtarāṣṭraḥ /
MBh, 5, 29, 49.1 latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ /
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 30, 27.2 mānaṃ kurvan dhārtarāṣṭrasya sūta mithyābuddheḥ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 30, 45.1 na hīdṛśāḥ santyapare pṛthivyāṃ ye yodhakā dhārtarāṣṭreṇa labdhāḥ /
MBh, 5, 30, 46.1 idaṃ punar vacanaṃ dhārtarāṣṭraṃ suyodhanaṃ saṃjaya śrāvayethāḥ /
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 37, 19.1 kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 6.2 na ced rājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 5, 47, 6.3 asti nūnaṃ karma kṛtaṃ purastād anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ //
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 9.2 āśiṣyate duḥkhatarām anarthām antyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ //
MBh, 5, 47, 10.2 anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā //
MBh, 5, 47, 12.2 avasraṣṭā kuruṣūdvṛttacetās tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 13.2 evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto 'nuvīkṣya //
MBh, 5, 47, 14.2 durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 15.2 yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 17.1 sainyān anekāṃstarasā vimṛdnan yadā kṣeptā dhārtarāṣṭrasya sainyam /
MBh, 5, 47, 17.2 chindan vanaṃ paraśuneva śūras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 47, 19.2 śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 20.2 yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 21.2 āśīviṣaḥ kruddha iva śvasan bhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 47, 23.2 tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 28.2 vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 29.2 saubhadram indrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 30.2 yadā kṣeptāro dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 31.2 yadā draṣṭārau dhārtarāṣṭrān sasainyāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 32.2 kruddhaḥ śaraiśchetsyati cāpamuktais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 33.2 matsyaiḥ sārdham anṛśaṃsarūpais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 36.2 divyair hayair avamṛdnan rathaughāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 38.1 yadā sa senāpatir aprameyaḥ parābhavann iṣubhir dhārtarāṣṭrān /
MBh, 5, 47, 38.2 droṇaṃ raṇe śatrusaho 'bhiyātā tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 49.2 asthicchido marmabhido vameccharāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 51.2 tiryag vidvāṃśchidyamānān kṣuraprais tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 52.2 pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 53.2 śarair hatān pātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 58.2 tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān //
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 82.1 tam asahyaṃ viṣṇum anantavīryam āśaṃsate dhārtarāṣṭro balena /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 47, 90.1 pratyakṣaṃ vaḥ kuravo yad bravīmi yudhyamānā dhārtarāṣṭrā na santi /
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 47, 95.2 dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi //
MBh, 5, 47, 102.2 tair manyate kalahaṃ samprayujya sa dhārtarāṣṭraḥ paśyata moham asya //
MBh, 5, 48, 30.2 na hi me vṛjinaṃ kiṃcid dhārtarāṣṭrā viduḥ kvacit //
MBh, 5, 56, 10.2 ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm //
MBh, 5, 56, 48.1 ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ /
MBh, 5, 58, 16.2 trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām //
MBh, 5, 60, 1.2 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 65, 1.2 duryodhane dhārtarāṣṭre tad vaco 'pratinandati /
MBh, 5, 70, 3.2 dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 70, 17.1 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate /
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 70, 85.2 jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām /
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 71, 9.2 alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama //
MBh, 5, 72, 22.2 bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām //
MBh, 5, 73, 4.2 vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ //
MBh, 5, 80, 11.2 dhārtarāṣṭrabalaṃ ghoraṃ kruddhaṃ pratisamāsitum //
MBh, 5, 80, 32.2 dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām //
MBh, 5, 80, 47.1 dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ /
MBh, 5, 81, 2.1 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam /
MBh, 5, 81, 53.1 ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit /
MBh, 5, 87, 3.1 dhārtarāṣṭrāstam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ /
MBh, 5, 87, 5.2 droṇena dhārtarāṣṭraiśca tair vṛto nagaraṃ yayau //
MBh, 5, 88, 56.2 dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā //
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 6.1 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ /
MBh, 5, 89, 7.1 sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 89, 33.2 niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt //
MBh, 5, 90, 3.2 aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana //
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 90, 9.1 niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana /
MBh, 5, 90, 10.1 saṃvicca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava /
MBh, 5, 90, 19.2 iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana //
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 91, 4.1 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām /
MBh, 5, 91, 12.2 dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati //
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 91, 20.2 avekṣeran dhārtarāṣṭrāḥ samarthāṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ //
MBh, 5, 123, 18.2 duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam //
MBh, 5, 125, 11.2 dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha //
MBh, 5, 126, 24.1 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 5, 126, 30.1 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit /
MBh, 5, 128, 40.2 duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam //
MBh, 5, 129, 1.3 duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān //
MBh, 5, 139, 17.2 anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ //
MBh, 5, 139, 29.1 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati /
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 139, 45.2 priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā //
MBh, 5, 139, 49.2 tadā samāpsyate yajño dhārtarāṣṭrasya mādhava //
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 5, 141, 6.1 parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire /
MBh, 5, 141, 14.1 dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana /
MBh, 5, 141, 16.1 apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava /
MBh, 5, 141, 19.1 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ /
MBh, 5, 141, 20.2 dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam //
MBh, 5, 141, 26.1 pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava /
MBh, 5, 141, 38.2 dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava //
MBh, 5, 141, 40.2 mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho //
MBh, 5, 142, 14.2 karṇaśca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama //
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 143, 8.2 ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam //
MBh, 5, 144, 11.2 ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham //
MBh, 5, 144, 15.1 ayaṃ hi kālaḥ samprāpto dhārtarāṣṭropajīvinām /
MBh, 5, 146, 24.1 baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim /
MBh, 5, 148, 12.1 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ /
MBh, 5, 149, 40.2 kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām //
MBh, 5, 149, 42.2 dhārtarāṣṭro balasthaṃ ca manyate ''tmānam āturaḥ //
MBh, 5, 149, 43.2 na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam //
MBh, 5, 149, 46.2 dhārtarāṣṭrabalaṃ saṃkhye vadhiṣyati na saṃśayaḥ //
MBh, 5, 149, 71.1 vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān /
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 160, 8.1 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase /
MBh, 5, 160, 9.1 kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi /
MBh, 5, 162, 22.2 kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ //
MBh, 5, 163, 19.2 ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ //
MBh, 5, 166, 1.3 dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ //
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 195, 2.1 dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama /
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 5, 196, 1.2 tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ /
MBh, 5, 196, 10.2 ete paścād avartanta dhārtarāṣṭrapurogamāḥ //
MBh, 5, 197, 19.3 yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam //
MBh, 6, 1, 5.1 abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm /
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 1, 19.2 traseyus tadvad evāsīd dhārtarāṣṭrabalaṃ tadā //
MBh, 6, 20, 5.1 paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ /
MBh, 6, 20, 6.1 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta /
MBh, 6, 20, 10.1 tasya sainyaṃ dhārtarāṣṭrāśca sarve bāhlīkānām ekadeśaḥ śalaśca /
MBh, 6, 20, 19.2 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi //
MBh, 6, 21, 1.2 bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām /
MBh, 6, 21, 3.2 dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ //
MBh, 6, BhaGī 1, 19.1 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat /
MBh, 6, BhaGī 1, 20.1 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ /
MBh, 6, BhaGī 1, 23.2 dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ //
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana /
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 1, 46.2 dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet //
MBh, 6, BhaGī 2, 6.2 yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ //
MBh, 6, 41, 20.1 evaṃ bruvati kṛṣṇe tu dhārtarāṣṭracamūṃ prati /
MBh, 6, 41, 21.1 dṛṣṭvā yudhiṣṭhiraṃ dūrād dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 41, 86.2 dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam //
MBh, 6, 41, 87.2 na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava /
MBh, 6, 41, 91.1 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān /
MBh, 6, 41, 94.2 na bhaviṣyati durbuddhir dhārtarāṣṭro 'tyamarṣaṇaḥ //
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 45, 20.1 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 48, 14.2 dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ //
MBh, 6, 53, 2.2 dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan /
MBh, 6, 55, 42.2 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān //
MBh, 6, 57, 6.1 dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat /
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 36.1 evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ /
MBh, 6, 65, 3.1 pāṇḍavā dhārtarāṣṭrāśca rājan durmantrite tava /
MBh, 6, 73, 8.1 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ /
MBh, 6, 73, 13.2 jaghāna samare śūro dhārtarāṣṭrān acintayan //
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 73, 21.1 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam /
MBh, 6, 73, 40.1 śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ /
MBh, 6, 73, 55.2 bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave //
MBh, 6, 77, 20.1 bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi /
MBh, 6, 77, 33.2 paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge /
MBh, 6, 79, 53.1 dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham /
MBh, 6, 84, 41.1 yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge /
MBh, 6, 86, 28.1 yathaite dhārtarāṣṭrasya yodhāḥ sānugavāhanāḥ /
MBh, 6, 86, 71.2 viśokāḥ samapadyanta dhārtarāṣṭrāḥ sarājakāḥ //
MBh, 6, 89, 8.1 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 90, 14.2 pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ //
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 6, 93, 20.2 dhārtarāṣṭro mahārāja vibabhau sa mahendravat //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 97, 30.1 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ /
MBh, 6, 98, 27.1 bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ /
MBh, 6, 99, 40.1 guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ /
MBh, 6, 102, 33.1 bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān /
MBh, 6, 103, 29.2 paśyatāṃ dhārtarāṣṭrāṇāṃ yadi necchati phalgunaḥ //
MBh, 6, 103, 82.2 tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān //
MBh, 6, 108, 13.2 dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ //
MBh, 6, 108, 32.1 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ /
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 112, 104.2 sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca //
MBh, 6, 115, 7.2 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan /
MBh, 6, 116, 1.3 pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 7, 2, 21.2 mayā kṛtyam iti jānāmi sūta tasmācchatrūn dhārtarāṣṭrasya jeṣye //
MBh, 7, 2, 22.2 sarvān saṃkhye śatrusaṃghānnihatya dāsyāmyahaṃ dhārtarāṣṭrāya rājyam //
MBh, 7, 3, 16.2 dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ //
MBh, 7, 4, 4.1 svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā /
MBh, 7, 12, 9.1 tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati /
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 15, 40.3 āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge //
MBh, 7, 22, 27.1 ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 31, 60.1 paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā /
MBh, 7, 46, 14.2 paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ //
MBh, 7, 50, 55.1 hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ /
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 51, 22.1 dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam /
MBh, 7, 53, 4.1 dhārtarāṣṭrasya śibire mayā praṇihitāścarāḥ /
MBh, 7, 53, 6.1 tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ /
MBh, 7, 53, 31.2 ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān /
MBh, 7, 56, 38.2 paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham //
MBh, 7, 57, 11.1 matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta /
MBh, 7, 59, 17.2 dhārtarāṣṭrasya sainyāni dhakṣyatyagnir ivotthitaḥ //
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 73, 9.2 āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham //
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 7, 77, 2.2 dṛḍhāstraścitrayodhī ca dhārtarāṣṭro mahābalaḥ //
MBh, 7, 77, 17.1 tasmājjahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam /
MBh, 7, 78, 11.2 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā /
MBh, 7, 85, 36.3 nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati //
MBh, 7, 85, 71.2 dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 85, 87.2 kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam //
MBh, 7, 85, 100.2 praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ //
MBh, 7, 87, 25.2 madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt //
MBh, 7, 87, 44.1 akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata /
MBh, 7, 96, 14.1 idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam /
MBh, 7, 117, 30.2 hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām //
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 123, 22.1 dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata /
MBh, 7, 123, 24.2 sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt /
MBh, 7, 124, 20.2 udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe //
MBh, 7, 125, 9.2 parān vijayataścāpi dhārtarāṣṭrānnimajjataḥ //
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 130, 35.2 rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati //
MBh, 7, 148, 50.2 majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa //
MBh, 7, 154, 48.2 śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ //
MBh, 7, 158, 21.2 āvāraya mahābāho dhārtarāṣṭrasya vāhinīm /
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 7, 164, 49.2 ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ //
MBh, 7, 165, 64.3 sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge //
MBh, 7, 167, 9.2 prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ /
MBh, 7, 167, 26.2 dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha //
MBh, 7, 170, 33.1 jighāṃsur dhārtarāṣṭraśca śrānteṣvaśveṣu phalgunam /
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 8, 1, 16.2 paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ //
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 7, 23.1 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge /
MBh, 8, 7, 34.2 dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa //
MBh, 8, 27, 27.1 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā /
MBh, 8, 27, 94.1 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ /
MBh, 8, 27, 102.1 mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ /
MBh, 8, 28, 55.2 evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ /
MBh, 8, 31, 35.1 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā /
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 33, 43.2 babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā //
MBh, 8, 34, 3.1 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 6.2 yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ //
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 43, 20.2 saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān //
MBh, 8, 43, 43.2 rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate //
MBh, 8, 43, 54.1 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt /
MBh, 8, 43, 60.2 samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ //
MBh, 8, 43, 63.2 dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān //
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 43, 74.1 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā /
MBh, 8, 43, 75.1 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ /
MBh, 8, 43, 78.2 jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm //
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 45, 27.2 dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ //
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 46, 6.2 trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 47, 14.1 āmantraye tvāṃ brūhi jayaṃ raṇe me purā bhīmaṃ dhārtarāṣṭrā grasante /
MBh, 8, 49, 3.2 te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā //
MBh, 8, 49, 78.2 eko bhīmo dhārtarāṣṭreṣu magnaḥ sa mām upālabdhum ariṃdamo 'rhati //
MBh, 8, 50, 61.2 satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ //
MBh, 8, 51, 42.1 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam /
MBh, 8, 51, 47.1 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge /
MBh, 8, 51, 62.1 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada /
MBh, 8, 51, 63.1 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ /
MBh, 8, 51, 65.1 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ /
MBh, 8, 51, 66.1 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān /
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 52, 19.1 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ /
MBh, 8, 52, 20.1 adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ /
MBh, 8, 52, 22.1 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 8, 54, 1.4 tvaṃ sārathe yāhi javena vāhair nayāmy etān dhārtarāṣṭrān yamāya //
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 8, 55, 67.1 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 55, 70.1 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān /
MBh, 8, 55, 71.1 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ /
MBh, 8, 56, 28.1 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam /
MBh, 8, 56, 45.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm /
MBh, 8, 57, 28.1 ete dravanti samare dhārtarāṣṭrā mahārathāḥ /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 63, 23.1 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha /
MBh, 8, 69, 32.2 nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati /
MBh, 9, 1, 4.2 tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ /
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 4, 2.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ /
MBh, 9, 6, 8.2 tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ /
MBh, 9, 6, 22.1 madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava /
MBh, 9, 6, 32.2 atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ //
MBh, 9, 6, 33.2 tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat //
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 21, 16.1 dhārtarāṣṭrāstu rājendra yātvā tu svalpam antaram /
MBh, 9, 22, 6.2 jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān //
MBh, 9, 23, 18.1 samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 23, 19.2 na ca tat kṛtavānmūḍho dhārtarāṣṭraḥ subāliśaḥ //
MBh, 9, 23, 22.1 mūḍhāṃstu sarvathā manye dhārtarāṣṭrān subāliśān /
MBh, 9, 23, 37.2 na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana //
MBh, 9, 23, 38.1 yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada /
MBh, 9, 23, 48.2 hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ //
MBh, 9, 26, 4.2 yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān //
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 26, 24.2 nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam //
MBh, 9, 27, 41.2 dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 7.2 uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ //
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 29, 64.1 viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ /
MBh, 9, 30, 2.2 stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam /
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 9, 31, 37.2 gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ //
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 9, 32, 24.1 tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati /
MBh, 9, 32, 30.2 suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ //
MBh, 9, 32, 35.1 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam /
MBh, 9, 34, 2.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava /
MBh, 9, 34, 8.1 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ /
MBh, 9, 53, 28.1 śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā /
MBh, 9, 55, 23.1 adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ /
MBh, 9, 55, 43.2 abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ //
MBh, 9, 56, 13.1 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam /
MBh, 9, 56, 21.1 dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata /
MBh, 9, 57, 3.3 kṛtayatnataras tveṣa dhārtarāṣṭro vṛkodarāt //
MBh, 9, 57, 17.2 eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati //
MBh, 9, 58, 10.2 tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ //
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 60, 59.1 tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ /
MBh, 9, 62, 8.2 vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam //
MBh, 9, 64, 4.1 tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam /
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 8, 115.2 kecid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe //
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 10, 15, 14.1 adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā /
MBh, 11, 17, 20.1 apaśyaṃ kṛṣṇa pṛthivīṃ dhārtarāṣṭrānuśāsanāt /
MBh, 11, 19, 11.2 dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām //
MBh, 11, 21, 9.1 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava /
MBh, 11, 25, 36.2 pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam /
MBh, 11, 27, 15.3 yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam //
MBh, 12, 1, 20.1 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ /
MBh, 12, 1, 39.1 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ /
MBh, 12, 4, 11.2 atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī //
MBh, 12, 10, 2.2 vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 157, 18.2 ete hi dhārtarāṣṭrāṇāṃ sarve doṣāstrayodaśa /
MBh, 13, 1, 6.1 vayaṃ hi dhārtarāṣṭrāśca kālamanyuvaśānugāḥ /
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 14, 3, 16.2 kośaścāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ //
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 15, 28.2 dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ //
MBh, 14, 52, 18.2 dhārtarāṣṭrāśca nihatāḥ sarve sasutabāndhavāḥ //
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 15, 4, 8.2 yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ //
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 18, 1, 1.3 pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire //
Agnipurāṇa
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
Amarakośa
AKośa, 2, 245.2 malinairmallikākṣāste dhārtarāṣṭrāḥ sitetaraiḥ //
Kirātārjunīya
Kir, 11, 55.1 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata /
Matsyapurāṇa
MPur, 118, 48.1 gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān /
MPur, 161, 53.1 sukāntair dhārtarāṣṭraiśca rājahaṃsaiśca supriyaiḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 105.1 yāvacca janakarājagṛhe balabhadro 'vatasthe tāvad dhārtarāṣṭro duryodhanas tatsakāśād gadāśikṣām aśikṣayat //
Bhāratamañjarī
BhāMañj, 1, 13.1 pitaryuparate teṣāṃ dhārtarāṣṭraniveśane /
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 5, 45.1 atrāntare dhārtarāṣṭraḥ śvetāśvaśca raṇotsukaḥ /
BhāMañj, 5, 246.1 ityukte dhārtarāṣṭreṇa sakhedo viduro 'vadat /
BhāMañj, 5, 411.1 ityukte dhārtarāṣṭreṇa viṣaṇṇo nārado 'vadat /
BhāMañj, 5, 532.1 iti vādini gāṅgeye dhārtarāṣṭrena sādaram /
BhāMañj, 5, 556.2 gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat //
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 10, 18.1 ityākarṇya pṛthāsūnurdhārtarāṣṭramabhāṣata /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //