Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ / (1.2) Par.?
amānuṣo mānuṣāṇāṃ bhavatā brahmavittama // (1.3) Par.?
nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ / (2.1) Par.?
tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya // (2.2) Par.?
te hi sarve mahātmāno devarājaparākramāḥ / (3.1) Par.?
tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ // (3.2) Par.?
tasmād icchāmyahaṃ śrotum atimānuṣakarmaṇām / (4.1) Par.?
teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite / (5.2) Par.?
vane maithunakālasthaṃ dadarśa mṛgayūthapam // (5.3) Par.?
tatastāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ / (6.1) Par.?
nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ // (6.2) Par.?
sa ca rājan mahātejā ṛṣiputrastapodhanaḥ / (7.1) Par.?
bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ / (7.2) Par.?
*mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau / (7.3) Par.?
*remāte vipine bhūtvā niraṅkuśaratekṣaṇau // (7.4) Par.?
saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram / (8.1) Par.?
kṣaṇena patito bhūmau vilalāpākulendriyaḥ // (8.2) Par.?
mṛga uvāca / (9.1) Par.?
kāmamanyuparītāpi buddhyaṅgarahitāpi ca / (9.2) Par.?
varjayanti nṛśaṃsāni pāpeṣvabhiratā narāḥ // (9.3) Par.?
na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ / (10.1) Par.?
vidhiparyāgatān arthān prajñā na pratipadyate // (10.2) Par.?
śaśvaddharmātmanāṃ mukhye kule jātasya bhārata / (11.1) Par.?
kāmalobhābhibhūtasya kathaṃ te calitā matiḥ // (11.2) Par.?
pāṇḍur uvāca / (12.1) Par.?
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā / (12.2) Par.?
rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi // (12.3) Par.?
achadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate / (13.1) Par.?
sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase // (13.2) Par.?
agastyaḥ satram āsīnaścacāra mṛgayām ṛṣiḥ / (14.1) Par.?
āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane // (14.2) Par.?
pramāṇadṛṣṭadharmeṇa katham asmān vigarhase / (15.1) Par.?
agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā // (15.2) Par.?
mṛga uvāca / (16.1) Par.?
na ripūn vai samuddiśya vimuñcanti purā śarān / (16.2) Par.?
*na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ / (16.3) Par.?
randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate // (16.4) Par.?
pāṇḍur uvāca / (17.1) Par.?
pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā / (17.2) Par.?
upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase / (17.3) Par.?
*maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe // (17.4) Par.?
mṛga uvāca / (18.1) Par.?
nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt / (18.2) Par.?
maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ // (18.3) Par.?
sarvabhūtahite kāle sarvabhūtepsite tathā / (19.1) Par.?
ko hi vidvān mṛgaṃ hanyāccarantaṃ maithunaṃ vane / (19.2) Par.?
*asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram / (19.3) Par.?
puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam // (19.4) Par.?
pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām / (20.1) Par.?
vaṃśe jātasya kauravya nānurūpam idaṃ tava // (20.2) Par.?
nṛśaṃsaṃ karma sumahat sarvalokavigarhitam / (21.1) Par.?
asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata // (21.2) Par.?
strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit / (22.1) Par.?
nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam // (22.2) Par.?
tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ / (23.1) Par.?
nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ // (23.2) Par.?
kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam / (24.1) Par.?
muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa / (24.2) Par.?
vasamānam araṇyeṣu nityaṃ śamaparāyaṇam // (24.3) Par.?
tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam / (25.1) Par.?
dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam / (25.2) Par.?
jīvitāntakaro bhāva evam evāgamiṣyati // (25.3) Par.?
ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ / (26.1) Par.?
vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram // (26.2) Par.?
mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane / (27.1) Par.?
*gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām / (27.2) Par.?
*lajjāśaṅkābhītihīnaṃ maithunaṃ paramaṃ sukham / (27.3) Par.?
*tat sukhaṃ dvipadāṃ nāsti vidyate taccatuṣpadām / (27.4) Par.?
*nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ / (27.5) Par.?
*maithunāsaktacittasya mṛgadvandvasya bhūmipa / (27.6) Par.?
na tu te brahmahatyeyaṃ bhaviṣyatyavijānataḥ / (27.7) Par.?
mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam // (27.8) Par.?
asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi / (28.1) Par.?
priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ / (28.2) Par.?
tvam apyasyām avasthāyāṃ pretalokaṃ gamiṣyasi // (28.3) Par.?
antakāle ca saṃvāsaṃ yayā gantāsi kāntayā / (29.1) Par.?
pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam / (29.2) Par.?
bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati // (29.3) Par.?
vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitastvayā / (30.1) Par.?
tathā sukhaṃ tvāṃ samprāptaṃ duḥkham abhyāgamiṣyati // (30.2) Par.?
vaiśaṃpāyana uvāca / (31.1) Par.?
evam uktvā suduḥkhārto jīvitāt sa vyayujyata / (31.2) Par.?
mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata // (31.3) Par.?
Duration=0.15720009803772 secs.