Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.10 gopīthāya vo nārātaye /
MS, 1, 2, 9, 12.1 pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.1 na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 2, 15, 6.2 yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 3, 26, 1.1 kadā cana starīr asi nendra saścasi dāśuṣe /
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 1, 4, 5, 46.0 kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta //
MS, 1, 4, 7, 34.0 nārtiṃ nītaḥ //
MS, 1, 4, 8, 38.0 iti māṃsaṃ tu na paceyuḥ //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 8, 43.0 yaccaivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //
MS, 1, 4, 10, 22.0 na sarvāṇi saha yajñāyudhāni prahṛtyāni //
MS, 1, 4, 10, 24.0 naikamekaṃ //
MS, 1, 4, 10, 29.0 yad grāmyasya nāśnāti tena grāmyān avarunddhe //
MS, 1, 4, 10, 33.0 na māṣāṇām aśnīyāt //
MS, 1, 4, 10, 35.0 na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syāt //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 43.0 manas tu nātinedanti //
MS, 1, 4, 10, 48.0 na pāpīyān bhavati //
MS, 1, 4, 11, 5.0 kasmād idhmasya neti //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 25.0 ataś ced eva naiti nāsya yajño vyathate //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 29.0 netaram upanamati //
MS, 1, 4, 11, 36.0 netaram upanamati //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 12, 41.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 4, 12, 41.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 4, 12, 56.0 nāsya cakṣuḥ pramīyate //
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 4, 13, 17.1 atha na vasīyān bhavatīti /
MS, 1, 4, 13, 36.0 na prakṣiṇateva hotavyam //
MS, 1, 4, 13, 45.0 na saha hotavyam //
MS, 1, 5, 4, 2.1 nahi teṣām amā satāṃ nādhvasu vāraṇeṣu ca /
MS, 1, 5, 5, 2.0 ayajño vā eṣa yatra stomo na yujyate //
MS, 1, 5, 6, 23.0 tena vā eṣa na jīryati //
MS, 1, 5, 6, 25.0 tan na sūrkṣyam //
MS, 1, 5, 6, 27.0 tena vā eṣa na jīryati //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 6.0 tasmāt prātar nopatiṣṭhante //
MS, 1, 5, 7, 7.0 tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyam //
MS, 1, 5, 7, 8.0 tasmād u prātar ahute nāśitavyam //
MS, 1, 5, 9, 34.0 na sahasrād avapadyate ya evaṃ veda //
MS, 1, 5, 10, 11.0 nainam abhidāsant stṛṇute //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 41.0 nainam abhidāsant stṛṇute ya evaṃ veda //
MS, 1, 5, 12, 6.0 tasmāt tarhi nopastheyaḥ //
MS, 1, 5, 12, 12.0 na vā iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 12, 34.0 nāsyānyo yajñaṃ vṛṅkte //
MS, 1, 5, 13, 5.0 tan naivaṃ kartavai //
MS, 1, 5, 13, 9.0 na sarveṣu yukteṣu hotavyam //
MS, 1, 5, 13, 11.0 nāyukteṣv ayataṃ kriyate //
MS, 1, 5, 13, 16.0 na vāstau juhoti //
MS, 1, 5, 13, 18.0 tan na sūrkṣyam //
MS, 1, 5, 13, 21.0 na hīnam anvāhartavai //
MS, 1, 5, 14, 14.0 nārtiṃ nītaḥ //
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 3, 4.0 tā atitiṣṭighiṣann atiṣṭighaṃ nāśaknot //
MS, 1, 6, 3, 10.0 na tataḥ purāśuṣyan //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 48.0 na vā anūṣarihaḥ paśavo reto dadhate //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 17.0 na parāṅ avasṛjyaḥ //
MS, 1, 6, 4, 21.0 na pada ādheyaḥ //
MS, 1, 6, 4, 25.0 na vāstavyaṃ karoti //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 72.0 tan na nirastavai //
MS, 1, 6, 4, 75.0 tan na nirastavai //
MS, 1, 6, 5, 8.0 tena tasmai nāvṛścate //
MS, 1, 6, 5, 22.0 tad evaṃ veditor na tv evaṃ kartavā iti //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 6, 28.0 taṃ karṇadaghnaṃ nātyudgṛhyaḥ //
MS, 1, 6, 7, 41.0 na tv enena juhuyāt //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 13.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 6, 8, 13.0 tena sa na vasīyān na pāpīyān bhavati //
MS, 1, 6, 8, 35.0 no asyānya īśe //
MS, 1, 6, 8, 36.0 yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 37.0 na hi vā etam idānīṃ nirvapanti //
MS, 1, 6, 9, 18.0 nainaṃ saṃvatsarasyāsann apidadhāti //
MS, 1, 6, 10, 1.0 na purā sūryasyodetor manthitavai //
MS, 1, 6, 10, 17.0 tan naivaṃ kartavai //
MS, 1, 6, 10, 31.0 na nā upaiṣyati //
MS, 1, 6, 10, 36.2 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 11, 18.0 tena tābhyo nāvṛścate //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 6, 11, 40.0 tasyāḥ parūṃṣi na hiṃsyuḥ //
MS, 1, 6, 12, 20.0 tasmād etau yajñe na yajante //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 12, 38.0 nainaṃ svargāl lokāt pratinudante //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 6, 12, 41.0 nānyatā āhareyuḥ //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 2, 7.0 na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ //
MS, 1, 7, 3, 7.0 tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśeti //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 7, 3, 33.0 nānāgneyaṃ kriyate //
MS, 1, 7, 3, 37.0 tasmān nānāgneyam //
MS, 1, 7, 4, 9.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 15.0 nānāgneyaṃ kriyate //
MS, 1, 7, 4, 16.0 na somam antaryanti //
MS, 1, 7, 4, 27.0 tan na sūrkṣyam //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 8, 1, 10.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 30.0 sa tad eva nāvindat prajāpatir yad ahoṣyat //
MS, 1, 8, 1, 36.0 tasmāllalāṭe ca pāṇau ca loma nāsti //
MS, 1, 8, 2, 28.0 na hy eta ṛte 'gneḥ //
MS, 1, 8, 2, 33.0 tasmāddhavīṃṣi prokṣatāgnir abhi na prokṣyaḥ //
MS, 1, 8, 2, 57.0 nātiśṛtaṃ kāryam //
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
MS, 1, 8, 3, 28.0 na tu skannasya prāyaścittir asti //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 36.0 taddhi nāpo na payaḥ //
MS, 1, 8, 3, 40.0 stokenaikena na haro vinayati //
MS, 1, 8, 4, 21.0 nārtiṃ nītaḥ //
MS, 1, 8, 4, 35.0 na paścād upasādayet //
MS, 1, 8, 4, 51.0 tāḥ paśavo nāliśanta //
MS, 1, 8, 5, 4.0 na vā etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 21.0 tan na sūrkṣyaṃ //
MS, 1, 8, 5, 45.0 na dato gamayet //
MS, 1, 8, 5, 57.0 śānta enaṃ prīto na hinasti //
MS, 1, 8, 5, 61.0 hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 7, 2.0 te 'gnihotre na samarādhayan //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 18.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 20.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 21.0 hotavyā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 7, 26.0 tenaiva sarvaṃ nāntareti //
MS, 1, 8, 7, 28.0 ṛtum eva nātyanait //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 7, 46.0 tasmān nopavasanti //
MS, 1, 8, 7, 53.0 saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotram //
MS, 1, 8, 7, 57.0 tan na saṃsthāpyam //
MS, 1, 8, 7, 70.0 hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 1, 8, 8, 4.0 gṛhe tu tasya tataḥ paro nāśnīyāt //
MS, 1, 8, 8, 26.0 naikaḥ kubjir dvau vyāghrau vivyāceti //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 17.0 nāśnātīti ced āhus tad vāva so 'mṛteti //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 9, 3, 26.0 sa tad eva nāvindat prajāpatir yatrāhoṣyat //
MS, 1, 9, 3, 27.0 no asyānyaddhotvam āsīt prāṇāt //
MS, 1, 9, 5, 30.0 na cakṣuṣo gṛhe ya evaṃ veda //
MS, 1, 9, 5, 32.0 na śrotrasya gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 5, 42.0 nāsyānyo yogakṣemasyeśe //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 4.0 athaiṣa na prajāyate //
MS, 1, 9, 6, 8.0 tasmāt tan na juhvati //
MS, 1, 9, 6, 23.0 neva tv aparo 'nujāyate //
MS, 1, 9, 7, 5.0 caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 17.0 nainaṃ viśaptaṃ hinasti //
MS, 1, 9, 7, 30.0 na hi stutam ananuśastam asti //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
MS, 1, 9, 8, 49.0 yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 7, 22.0 tan na sūrkṣyam //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 45.0 nottaravedim upavapanti prajananāya //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 9, 30.0 tan na saṃsthāpyam //
MS, 1, 10, 9, 33.0 na vā eṣa suyajña iva //
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 10, 26.0 na vai tāḥ prāṇan //
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 14.0 prajāpatir vā annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 13, 16.0 na vai vaiśvadeva uttaravedim upavapanti //
MS, 1, 10, 13, 24.0 ayaṃ vāva hastā āsīn nāyam //
MS, 1, 10, 13, 33.0 nemām anabhyārohāya //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 14, 23.0 devā vai vṛtrasya marma nāvindan //
MS, 1, 10, 15, 27.1 na prayājān yajati nānuyājān /
MS, 1, 10, 15, 27.1 na prayājān yajati nānuyājān /
MS, 1, 10, 15, 27.2 na sāmidhenīḥ anvāha /
MS, 1, 10, 16, 9.0 yat strī nāśnīyād asākamedhāḥ syuḥ //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 17, 26.0 tan na sūrkṣyam //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 48.0 na prācy uddhatyā //
MS, 1, 10, 17, 50.0 na dakṣiṇā //
MS, 1, 10, 17, 69.0 tat svin nānyatā āharanti //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
MS, 1, 10, 18, 15.0 na hotāraṃ vṛṇīte nārṣeyam //
MS, 1, 10, 18, 52.0 nāmuṣyāṃ nidadhāti //
MS, 1, 10, 20, 5.0 na vai puruṣaḥ kapālair āpyaḥ //
MS, 1, 10, 20, 9.0 abhighāryā3 nābhighāryā3 iti mīmāṃsante //
MS, 1, 10, 20, 11.0 tan na sūrkṣyam //
MS, 1, 10, 20, 13.0 na hi havir anabhighṛtam asti //
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 1, 11, 5, 38.0 tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na //
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
MS, 1, 11, 5, 46.0 na mattasya //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 1, 11, 6, 24.0 na vā etān manuṣyā yoktum arhanti //
MS, 1, 11, 8, 23.0 yad ūṣapuṭair arpayanti tenāsmāllokānnaiti //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 2, 1, 1, 7.0 aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
MS, 2, 1, 3, 19.0 tato vā enaṃ na paryavṛñjan //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhuḥ //
MS, 2, 1, 3, 39.0 taṃ dyāvāpṛthivī nānvamanyetām //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 31.0 na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnam //
MS, 2, 1, 6, 29.0 yat tasya nāśnīyāt pramīyeta //
MS, 2, 1, 8, 4.0 dhūmo vā asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 8, 5.0 tasmād etaṃ dhūpayanti na pacanti //
MS, 2, 1, 8, 9.0 yadi ciram iva dīryeta nāddhā vidmeti brūyāt //
MS, 2, 1, 9, 29.0 na vai viśā prattaṃ ghnanti //
MS, 2, 1, 10, 16.0 tasmād etenāśru na kartavai //
MS, 2, 1, 10, 17.0 na hi devā aśru kurvanti //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 1, 11, 34.0 sā nānyatarāṃś canopāvartata //
MS, 2, 1, 12, 1.0 aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyāt //
MS, 2, 1, 12, 9.0 yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena //
MS, 2, 1, 12, 11.0 athaiṣa na prastiṅnoti //
MS, 2, 2, 1, 16.0 yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvapet //
MS, 2, 2, 2, 25.0 tena sa sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 2, 3, 9.0 yadi neva purodhāṃ gacched aindrābārhaspatyaṃ havir nirvapet //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 8, 6.0 tan naikenāpnon na dvābhyām //
MS, 2, 2, 9, 21.0 na pāpīyān bhavati //
MS, 2, 2, 10, 27.0 taṃ dānavā nānvamanyanta //
MS, 2, 2, 12, 12.0 saṃvatsaraṃ nu purā manaso na kīrtayet //
MS, 2, 3, 2, 14.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 2, 17.0 te 'smān manogṛhītā nāpayanti //
MS, 2, 3, 3, 14.0 yan nopasmarati tasmā eva sa //
MS, 2, 3, 3, 15.0 yaḥ punaḥ pratigrahiṣyant syān na sa yajeta //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 6, 35.0 yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syāt //
MS, 2, 3, 7, 2.0 indras tu nāpy upait //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 4, 1, 21.0 taṃ nopāhvayata //
MS, 2, 4, 1, 24.0 tasmāt somo nānupahūtena peyaḥ //
MS, 2, 4, 1, 42.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 1, 47.0 nānārtena yaṣṭavyam //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 2, 4, 3, 20.0 tam udyamaṃ nāśaknot //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 4, 5.0 ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 26.0 yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 5, 34.0 tasmān nātibahu yaṣṭavyam //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 7.0 vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 23.0 yadi na varṣet tatraiva vaseyuḥ //
MS, 2, 5, 3, 4.0 te na vyāvṛtam agacchan //
MS, 2, 5, 3, 34.0 tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca na //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 32.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 40.0 dhenur vā eṣā satī na duhe //
MS, 2, 5, 5, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 41.0 na vai nairṛtyāhutir agnim ānaśe //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 5, 7, 69.0 na carmāpy āhareyuḥ //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 11, 4.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 23.0 parācīr vā etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 6, 11, 1.18 tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //
MS, 2, 6, 12, 6.11 prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 7, 4, 5.1 ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
MS, 2, 7, 7, 17.1 brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya /
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 11, 2.6 sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //
MS, 2, 7, 12, 4.6 deva iva savitā satyadharmendro na tasthau samare pathīnām //
MS, 2, 7, 13, 17.2 yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 17, 3.1 sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
MS, 2, 8, 14, 1.40 prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 1, 5.4 ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 1, 9.2 yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //
MS, 2, 10, 3, 2.3 ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
MS, 2, 10, 3, 6.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
MS, 2, 10, 4, 4.1 āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 12, 6, 7.1 te asya yoṣaṇe divye na yonā uṣāsānaktā /
MS, 2, 13, 6, 10.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
MS, 2, 13, 7, 8.2 saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.8 pra te divo na stanayanti śuṣmaiḥ /
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 4.3 na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
MS, 2, 13, 9, 6.2 gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //
MS, 2, 13, 9, 10.2 prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //
MS, 3, 1, 8, 8.0 na hi svaḥ svaṃ hinasti //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 37.0 nottānaḥ śayīta //
MS, 3, 6, 9, 39.0 nāgner adhi parāṅ paryāvarteta //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 46.0 rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ //
MS, 3, 6, 9, 55.0 yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati //
MS, 3, 6, 9, 57.0 tasmān nāvagāheta //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 7, 4, 1.30 nādhvaryuḥ somaṃ vicinuyāt /
MS, 3, 7, 4, 1.31 na yajamānaḥ /
MS, 3, 7, 4, 1.32 na yajamānasya puruṣāḥ /
MS, 3, 7, 4, 1.33 nopadraṣṭāro vicīyamānasya syuḥ /
MS, 3, 10, 3, 45.0 tasmāt pṛṣṭīnāṃ majjā nādyaḥ //
MS, 3, 10, 3, 46.0 sa vā adhastān na prāpnot //
MS, 3, 10, 3, 67.0 nāmutra gacchantīti //
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 1, 10.1 vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 2, 2.0 ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam //
MS, 3, 11, 2, 6.0 hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam //
MS, 3, 11, 2, 12.0 hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam //
MS, 3, 11, 2, 13.0 meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ //
MS, 3, 11, 2, 21.0 madhu lājair na māsaram //
MS, 3, 11, 2, 31.0 hotā yakṣad duro diśaḥ kavaṣyo na vyacasvatīḥ //
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 2, 32.0 aśvibhyāṃ na duro diśā indro na rodasī dughe //
MS, 3, 11, 2, 33.0 duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam //
MS, 3, 11, 2, 38.0 tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā //
MS, 3, 11, 2, 42.0 hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi //
MS, 3, 11, 2, 43.0 divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
MS, 3, 11, 2, 57.0 yaśaḥ surāyā bheṣajaṃ śriyā na māsaram //
MS, 3, 11, 2, 62.0 bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā //
MS, 3, 11, 2, 72.0 svāhāgniṃ na bheṣajaiḥ //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 11, 3, 5.1 kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
MS, 3, 11, 3, 5.1 kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
MS, 3, 11, 3, 5.2 indro na rodasī ubhe duhe kāmānt sarasvatī //
MS, 3, 11, 3, 11.1 gobhir na somam aśvinā māsareṇa parisrutā /
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 4, 8.2 chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhiḥ /
MS, 3, 11, 5, 2.0 tejo na cakṣur akṣor barhiṣā dadhur indriyam //
MS, 3, 11, 5, 6.0 prāṇān na vīryaṃ nasi dvāro dadhur indriyam //
MS, 3, 11, 5, 10.0 balaṃ na vācam āsye uṣābhyāṃ dadhur indriyam //
MS, 3, 11, 5, 14.0 śrotraṃ na karṇayor yaśo joṣṭrībhyāṃ dadhur indriyam //
MS, 3, 11, 5, 18.0 aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 11, 5, 28.0 śūṣaṃ na madhye nābhyā indrāya dadhur indriyam //
MS, 3, 11, 5, 33.0 reto na rūpam amṛtaṃ janitram //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 5, 39.0 ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi //
MS, 3, 11, 5, 52.0 hotā hotre sviṣṭakṛt saho na dadhad indriyam //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
MS, 3, 11, 9, 6.2 yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //
MS, 3, 11, 9, 7.1 āntrāṇi sthālīr madhu pinvamānā gudāḥ pātrāṇi sudughā na dhenuḥ /
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
MS, 3, 11, 9, 11.1 avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
MS, 3, 11, 9, 14.2 indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 11, 11, 8.2 virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //
MS, 3, 11, 11, 9.2 dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //