Occurrences

Cakra (?) on Suśr
Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Amṛtabindūpaniṣat
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 14, 1.1 athartusaṃveśanādi /
BaudhGS, 3, 14, 2.13 athartusaṃveśanādi //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
Gautamadharmasūtra
GautDhS, 2, 5, 42.1 dantajanmādi mātāpitṛbhyām //
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 6.1 tasyaiṣa śloko mayīdam manye bhuvanādi sarvam mayi lokā mayi diśaś catasraḥ /
JUB, 3, 17, 7.1 mayīdam manye bhuvanādi sarvam ity evaṃvidaṃ ha vāvedaṃ sarvam bhuvanam anvāyattam //
Kauśikasūtra
KauśS, 9, 3, 13.1 dīpādy ābhinigadanāt pratiharaṇena vyākhyātam //
KauśS, 11, 7, 28.0 śarkarādy ā samidādhānāt //
KauśS, 11, 7, 29.0 vaivasvatādi samānam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 21.0 praṇītādyataḥ //
KātyŚS, 10, 1, 1.0 sarpaṇādi mādhyandinam //
KātyŚS, 10, 7, 10.0 pātraprakṣālanānte 'nuyājāḥ samidādi //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 10, 9, 13.0 svarvavagūhanādi vā kṛtatvāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 2.0 ghoṣavadādy antarantasthaṃ caturakṣaram //
KāṭhGS, 64, 2.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 67, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 68, 3.0 āvāhanādi siddhaṃ saṃpradānam //
KāṭhGS, 69, 3.0 āvāhanādi siddhaṃ saṃpradānam //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 4.1 evaṃ dvir aparaṃ lājādi //
PārGS, 2, 1, 14.0 itarayoścondanādi //
PārGS, 3, 10, 37.0 praveśanādi samānamitaraiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 1, 18, 2.0 ṛtāṣāḍ ṛtādi bhuvanasya sa na iti varjayitvā pratyekaṃ tābhyo 'ntā rāṣṭrabhṛto dvādaśa //
VaikhGS, 1, 18, 3.0 iti prājāpatyādi mūlahomaḥ //
VaikhGS, 3, 18, 5.0 tathā haraṇamaupāsanasya dhātādi pañca vāruṇaṃ mūlahomo bhojanaṃ brāhmaṇānām //
VaikhGS, 3, 21, 1.0 ṛṣabhaṃ vairavaṇam agnīṣomīyaṃ vaiṣṇavaṃ dhātādi mūlahomaṃ yaddevādi kūṣmāṇḍahomam ā sāvitravratabandhāj juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 10.0 vedanidhānādi //
Vaitānasūtra
VaitS, 2, 1, 12.0 ākṛtiloṣṭetyādy upasthānāntam //
VaitS, 3, 5, 15.1 ācamanādi vīkṣaṇāntam //
VaitS, 3, 11, 12.1 uktam abhiṣavādi //
VaitS, 5, 1, 29.1 prāyaṇīyādi //
VaitS, 6, 3, 4.1 śeṣam abhiplavasya dvitīyādi tryahavat /
VaitS, 7, 2, 7.1 tṛtīyasavanādy atirātravat //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 16, 5.1 sīmantavad agner upasamādhānādi //
ĀpGS, 19, 12.1 evaṃ saṃveśanādi triḥ //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 14.0 prokṣādi karma pratipadyate //
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 16, 17, 1.1 rājño nivapanādi karma pratipadyate //
ĀpŚS, 16, 17, 4.1 prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 19, 14, 16.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 14, 26.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 15, 5.1 svayamātṛṇṇādi samānam uttaram anyatrānuśaṃsanāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
ĀśvGS, 1, 22, 22.1 etena vāpanādi paridānāntaṃ vratādeśanaṃ vyākhyātam //
ĀśvGS, 4, 8, 16.0 prokṣaṇādi samānaṃ paśunā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 9.1 teṣāṃ samāvāpādi yathārtham abhidhānam aiṣṭike tantre //
ĀśvŚS, 4, 1, 10.1 dīkṣaṇādy anagnīnām //
ĀśvŚS, 4, 1, 27.1 madhyādi gharme //
ĀśvŚS, 4, 2, 7.1 idamādīḍāyāṃ sūktavāke cāgūr āśīḥsthāne //
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 2.0 aśmakramaṇādy evaṃ dvitīyam //
ŚāṅkhGS, 4, 1, 13.0 agnaukaraṇādi piṇḍapitṛyajñena kalpo vyākhyātaḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 5.1 śabdādiviṣayāḥ pañca manaś caivāticañcalam /
Arthaśāstra
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 17, 8.1 muñjabalbajādi rajjubhāṇḍam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 64.0 aco 'ntyādi ṭi //
Aṣṭādhyāyī, 1, 4, 13.0 yasmāt pratyayavidhis tadādi pratyaye 'ṅgam //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Carakasaṃhitā
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Sū., 26, 88.1 viruddhaṃ deśatastāvad rūkṣatīkṣṇādi dhanvani /
Ca, Sū., 26, 88.2 ānūpe snigdhaśītādi bheṣajaṃ yanniṣevyate //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Lalitavistara
LalVis, 7, 33.22 tiryagyonikānām anyonyabhakṣaṇādi duḥkham yamalokikānāṃ sattvānāṃ kṣutpipāsādiduḥkhaṃ vyupaśāntamabhūt //
Mahābhārata
MBh, 1, 1, 200.2 avyaktādi paraṃ yacca sa eva parigīyate //
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 5, 43, 7.2 krodhādayo dvādaśa yasya doṣās tathā nṛśaṃsādi ṣaḍ atra rājan /
MBh, 5, 108, 17.2 anādinidhanasyātra viṣṇoḥ sthānam anuttamam //
MBh, 12, 11, 12.1 mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
Mūlamadhyamakārikāḥ
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
Saundarānanda
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
Agnipurāṇa
AgniPur, 1, 9.2 ṛgvedādyaparaṃ brahma sarvadevasukhāvaham //
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 78.2 klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat //
AKośa, 1, 96.2 stanitaṃ garjitam meghanirghoṣe rasitādi ca //
AKośa, 1, 138.2 dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ //
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 167.1 karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam /
AKośa, 1, 210.2 ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam //
AKośa, 1, 253.1 triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ /
AKośa, 1, 303.1 uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam /
AKośa, 2, 30.1 harmyādi dhanināṃ vāsaḥ prāsādo devabhūbhujām /
AKośa, 2, 184.2 śākākhyaṃ pattrapuṣpādi taṇḍulīyo 'lpamāriṣaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
AKośa, 2, 445.1 niyamo vratamastrī taccopavāsādi puṇyakam /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 496.2 adṛṣṭaṃ vahnitoyādi dṛṣṭaṃ svaparacakrajam //
AKośa, 2, 594.1 maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam /
AKośa, 2, 638.2 payasyamājyadadhyādi trapsyaṃ dadhi ghanetarat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 11.2 kaṅgukodravanīvāraśyāmākādi himaṃ laghu //
AHS, Sū., 6, 17.1 mudgāḍhakīmasūrādi śimbīdhānyaṃ vibandhakṛt /
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 10, 32.2 bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca //
AHS, Sū., 12, 37.1 atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca /
AHS, Sū., 12, 42.1 bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca /
AHS, Sū., 12, 42.2 karma prāṇātipātādi daśadhā yac ca ninditam //
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 5, 22.1 tathaivopacayaglāniraukṣyasnehādi mṛtyave /
AHS, Śār., 6, 28.1 dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam /
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 3, 96.1 drākṣākṣoṭādi ca phalaṃ madhurasnigdhabṛṃhaṇam /
AHS, Cikitsitasthāna, 4, 56.1 dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi vā /
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Kalpasiddhisthāna, 3, 13.1 abhyaṅgasvedavartyādi sanirūhānuvāsanam /
AHS, Kalpasiddhisthāna, 3, 23.1 tatra vātaharaṃ sarvaṃ snehasvedādi śasyate /
AHS, Kalpasiddhisthāna, 5, 50.2 tatra vastir virekaśca galapīḍādi karma ca //
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 13, 97.2 saṃtarpaṇaṃ snigdhahimādi kāryaṃ tathāñjanaṃ hema ghṛtena ghṛṣṭam //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 4.3 yuktivyapāśrayam āhārauṣadhayojanādi /
ASaṃ, 1, 12, 5.7 tadbāhyam abhyaṅgasvedapradehapariṣekonmardanādi /
ASaṃ, 1, 12, 5.10 tatra śastrādisādhye bheṣajam anukramate na tu bheṣajasādhye śastrādi //
ASaṃ, 1, 12, 6.2 tatra hetuviparītaṃ gurusnigdhaśītādije vyādhau laghurūkṣoṣṇādi tathetarasminnitarat /
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 6, 91.2 madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā //
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 8, 128.1 ātmārthaṃ param ājñapya dāsatvādyanubhūyate /
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 138.1 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
BoCA, 9, 131.2 sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ //
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
BoCA, 9, 132.1 paṭādestu sukhādi syāttadabhāvātsukhādyasat /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 9, 6.1 tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca /
BKŚS, 9, 6.2 caturasraiḥ saśālāni purāṇi puruṣādi ca //
BKŚS, 9, 57.2 tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam //
BKŚS, 18, 622.2 sthitaprasthitagītādi viśrabdhācaritaṃ mayā //
BKŚS, 18, 654.1 antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam /
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 20, 21.1 tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ /
BKŚS, 21, 49.2 śrutismṛtipurāṇādi tathā saṃbhāvyatām iti //
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 22, 72.1 yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ /
BKŚS, 25, 57.1 gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api /
Kāvyādarśa
KāvĀ, 1, 34.2 sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
KāvĀ, 1, 37.1 saṃskṛtaṃ sargabandhādi prākṛtaṃ skandhakādikam /
KāvĀ, 1, 37.2 osarādīny apabhraṃśo nāṭakādi tu miśrakam //
KāvĀ, 1, 39.1 lāsyacchalitaśampādi prekṣārtham itarat punaḥ /
KāvĀ, 1, 68.1 bhaginībhagavatyādi sarvatraivānumanyate /
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 196.2 bhṛṅganetrādi tulyaṃ tat sadṛśavyatirekatā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
Kāvyālaṃkāra
KāvyAl, 1, 18.2 anibaddhaṃ ca kāvyādi tatpunaḥ pañcadhocyate //
KāvyAl, 1, 24.1 nāṭakaṃ dvipadīśamyārāsakaskandhakādi yat /
KāvyAl, 1, 30.1 anibaddhaṃ punargāthāślokamātrādi tat punaḥ /
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
Kūrmapurāṇa
KūPur, 2, 20, 25.2 ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam //
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
Liṅgapurāṇa
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 75, 16.1 nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā /
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 89, 17.2 phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ //
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 2, 9, 25.1 kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 21, 71.2 viṣuveṇa tu yogena nivṛttyādi śivāntikam //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 44, 3.1 mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
LiPur, 2, 44, 9.1 śivārcanā ca kartavyā snapanādi yathākramam //
Matsyapurāṇa
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 71, 4.2 gobhūhiraṇyadānādi saptakalpaśatānugam //
MPur, 93, 140.1 vaśyakarmābhicārādi tathaivoccāṭanādikam /
MPur, 148, 77.1 teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
Nāradasmṛti
NāSmṛ, 1, 2, 34.1 maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam /
NāSmṛ, 2, 14, 13.1 mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 3.0 tathā brahmacāriṇo 'pi daṇḍakamaṇḍalumauñjīmekhalāyajñopavītakṛṣṇājinādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
PABh zu PāśupSūtra, 3, 11, 7.0 prayojananiṣpattiśca bhavati avamānādi //
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
PABh zu PāśupSūtra, 4, 19, 12.0 ucyate na tīrthayātrādidharmavat sarveṣām //
PABh zu PāśupSūtra, 5, 7, 2.0 tasmāj jayād asaṅgatādi bhavati //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 86.0 śakyameteṣāṃ viṣayāṇām arjanādi kartum indriyalaulyadoṣo'pi bhavatu //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 96.2 yataḥ padapadārthādi na kiṃcid avabhāsate //
SaṃSi, 1, 136.1 hastastham eva hemādi vismṛtaṃ mṛgyate yathā /
SaṃSi, 1, 146.2 avidyātatsamāśleṣajīvatvādi mṛṣā hi te //
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 177.1 kᄆptaṃ cendriyaliṅgādi tadbhāvānuvidhānataḥ /
Suśrutasaṃhitā
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Utt., 59, 23.2 tailaṃ tathā yavāgvādi kaphāghāte praśasyate //
Sāṃkhyakārikā
SāṃKār, 1, 8.2 mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca //
SāṃKār, 1, 14.1 avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt /
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.5 śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi /
SKBh zu SāṃKār, 1.2, 3.6 mānasaṃ priyaviyogāpriyasaṃyogādi /
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
SKBh zu SāṃKār, 6.2, 1.2 pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭānumānena sādhyete yasmān mahadādi liṅgam triguṇam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 31.2, 1.11 buddhyādi katividhaṃ tad ityucyate //
SKBh zu SāṃKār, 32.2, 1.1 karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 42.2, 1.6 nimittanaimittikaprasaṅgena nimittaṃ dharmādi /
SKBh zu SāṃKār, 42.2, 1.7 naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
STKau zu SāṃKār, 8.2, 1.30 mahadādi tacca kāryam /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 10.2, 1.24 paratantraṃ buddhyādi /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 11.2, 1.26 yadyapyahetumattvādi sādharmyam tathāpyatraiguṇyādi vaiparītyam ityarthaḥ /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
Sūryasiddhānta
SūrSiddh, 1, 61.1 kalādi tat phalaṃ prācyāṃ grahebhyaḥ pariśodhayet /
SūrSiddh, 2, 45.2 dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.6 na teṣāṃ dharmādharmau satyānṛte śuddhyaśuddhyādi dvaitaṃ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 1, 2.0 rūpaṃ śuklādi raso madhurādiḥ gandhaḥ surabhirasurabhiśca sparśo'syā anuṣṇāśītatve sati pākajaḥ kāryaṃ bāhyam ādhyātmikaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 2, 2, 27, 1.0 ekasmin dravye ākāśe vartamānatvānna dravyamayaṃ śabdaḥ dravyaṃ hyadravyaṃ paramāṇvādi anekadravyaṃ vā ghaṭādi //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 8.0 prokṣaṇaṃ sandhyopāsanādi //
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
VaiSūVṛ zu VaiśSū, 9, 5, 1.0 sataśca vastuno yadanyadatyantābhāvarūpaṃ prāgupādhipradhvaṃsābhāvāviṣayaṃ śaśaviṣāṇādi tadapyasadeva //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 28.1, 2.0 añjanarasāyanādi siddhānāṃ tu sūkṣmavyavahitaviprakṛṣṭārthaviṣayaṃ yadvā divyāntarikṣādinimittebhyaḥ prāṇināṃ dharmādharmavipākaparijñānaṃ tatsiddhadarśanam //
VaiSūVṛ zu VaiśSū, 10, 6, 1.0 yathābhūtāyāḥ sāmagryā anantaraṃ paṭādi kāryamutpannaṃ dṛṣṭaṃ tathābhūtasāmagrīdarśanād idānīm anutpanne'pi kārye kāryaśabdamupacarya bhaviṣyati kāryam iti jāyate kāryabuddhiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 7.2, 5.0 yadi vijñānam evaṃrūpādi pratibhāsaṃ syānna rūpādiko'rthastadā rūpādyāyatanāstitvaṃ bhagavatā noktaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 5.0 lakṣaṇaṃ tu rūpādi yadi na pratiṣidhyate //
Viṣṇupurāṇa
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 15, 30.1 yavagodhūmamudgādi ghṛtaṃ tailaṃ payo dadhi /
ViPur, 3, 9, 14.1 teṣāṃ svāgatadānādi vaktavyaṃ madhuraṃ nṛpa /
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 5, 31, 13.1 kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 1.1 tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam //
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
YSBhā zu YS, 4, 10.1, 12.1 cittamātrādhīnaṃ śraddhādy ādhyātmikam //
YSBhā zu YS, 4, 15.1, 2.2 jñānasahabhūr evārtho bhogyatvāt sukhādivad iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 201.1 gobhūtilahiraṇyādi pātre dātavyam arcitam /
YāSmṛ, 3, 163.2 garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ //
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 5.1 nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam /
Acintyastava
Acintyastava, 1, 14.1 ekatvaṃ ca tathānekam atītānāgatādi ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 15.2 dṛṣṭaṃ mukhopalepādi yatsarveṣu ghṛtādiṣu //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 7.1 śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 29.2 dṛśyate yatra dharmādi strīśūdrādibhirapyuta //
Bhāratamañjarī
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
Devīkālottarāgama
DevīĀgama, 1, 17.1 kuhakaṃ mantrajālaṃ ca prāṇāyāmādi dhāraṇam /
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
Garuḍapurāṇa
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 10, 2.2 catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam //
GarPur, 1, 20, 16.2 smaretpāśaṃ vāmahaste viṣabhūtādi naśyati /
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 22, 10.2 catuḥṣaṣṭyantam aṣṭādi khākṣi khādy ādimaṇḍalam //
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 44, 4.1 svaprakāśaṃ nirākāraṃ sadānaṃ damanādi yat /
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
GarPur, 1, 98, 2.2 gobhūdhānyahiraṇyādi pātre dātavyamarcitam //
GarPur, 1, 101, 12.3 grahāḥ pūjyāḥ sadā yasmād rājyādi prāpyate phalam //
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 133, 3.3 sā mahānavamītyuktā snānadānādi cākṣayam //
GarPur, 1, 133, 5.1 ayācitādi ṣaṣṭhyādau rājā śatrujayāyā ca /
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 10.2 aiśvaryavittādi sadākṣayaṃ me tathāstu me santatirakṣayaiva //
GarPur, 1, 141, 15.2 avināśyaparaṃ sarvaṃ jagatsvargādi nāśi hi //
Kathāsaritsāgara
KSS, 6, 2, 15.2 tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ //
Kālikāpurāṇa
KālPur, 55, 33.2 yasmād ādyaṃ tu hṛdayaṃ tasmādādīti gadyate //
Kṛṣiparāśara
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Mātṛkābhedatantra
MBhT, 1, 3.1 kenopāyena deveśa svarṇarūpyādi labhyate /
MBhT, 3, 36.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 14, 6.1 sāyujyādi mahāmokṣaṃ niyuktaṃ kṣatriyādiṣu /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
MṛgT, Vidyāpāda, 3, 5.2 kāryaṃ na sthitijanmādi bījasya prakṛteraṇoḥ //
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
MṛgT, Vidyāpāda, 12, 16.1 na prāptamapi karmādi seyaṃ vyasanasantatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 21.3 saṃniveśādi tad yuktaṃ tasmād yad anumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 1.0 ghaṭate ceṣṭate arthakriyām iti ghaṭaḥ candati hlādayati dīpyate ceti candra ity evaṃvidhayā śabdavyutpattyā śabdavyatiriktavācyārthāsaṃbhavato ghaṭaśabdasyaivodakāharaṇaṃ candraśabdasyaiva cāhlādanādi prāptaṃ na cānayos tad asti api tu tadvācyayoḥ pṛthubudhnodarādyākārabhāsvarabimbasvarūpayos tattadarthakriyākaraṇakṣamatvaṃ dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 9.0 yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 13.0 yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 31.0 nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 9.0 iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 12.0 puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.2, 1.0 ghaṭapaṭādi kāryaṃ śarīravataiva kriyamāṇaṃ dṛṣṭaṃ nāśarīreṇeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 5.0 na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
Narmamālā
KṣNarm, 1, 53.1 vastrālaṅkāraratnādi yatkiṃciddevaveśmasu /
KṣNarm, 3, 50.1 brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 135.0 yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām //
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
NŚVi zu NāṭŚ, 6, 66.2, 26.0 krodhādi parakartṛkam //
NŚVi zu NāṭŚ, 6, 66.2, 34.0 ādigrahaṇād rājyāpaharaṇādi //
NŚVi zu NāṭŚ, 6, 66.2, 42.0 raktanayanādi raṅge pratyakṣeṇa kṛtam //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
NŚVi zu NāṭŚ, 6, 66.2, 47.0 uddīpanasambhave tāḍanādigrasta eva raktanayanādyadhikībhavati //
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 43.0 nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 33.2 brāhmaṇasya tu vikreyaṃ śuṣkadārutṛṇādi ca //
Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
Rasaratnasamuccaya
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
Rasaratnākara
RRĀ, V.kh., 4, 28.1 karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /
RRĀ, V.kh., 12, 64.1 pūrvavat pakvabījena sāraṇādi yathākramam /
RRĀ, V.kh., 13, 105.1 svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /
Rasendracintāmaṇi
RCint, 3, 2.1 vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 7, 120.0 jambīrapayasā śudhyetkāsīsaṃ ṭaṅkaṇādyapi //
RCint, 8, 179.1 uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
RCint, 8, 181.1 śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
Rasendracūḍāmaṇi
RCūM, 9, 9.2 sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //
Rasārṇava
RArṇ, 11, 115.1 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
Rājanighaṇṭu
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, Pipp., 123.2 śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam //
RājNigh, Pipp., 177.2 phaṇipunnāgayogādi kesaraṃ pañcabhūhvayam //
RājNigh, Śat., 4.1 apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca /
RājNigh, Śat., 203.2 svasmin nāmny api saṃstavādivaśatas teṣāṃ vikārodayavyatyāsaṃ dadhatāṃ nitāntagahano vargaḥ kṣupāṇām ayam //
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, 12, 81.2 puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam //
RājNigh, Pānīyādivarga, 150.1 kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Rogādivarga, 69.0 vidalaṃ māṣamudgādi pakvaṃ sūpābhidhānakam //
RājNigh, Rogādivarga, 73.1 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 50.0 yathā pṛthivyādi //
SarvSund zu AHS, Sū., 9, 11.2, 4.0 yathā madanaphalādi //
SarvSund zu AHS, Sū., 9, 11.2, 9.0 yathā trivṛtādi //
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
SarvSund zu AHS, Sū., 16, 15.1, 10.0 bhakṣyaṃ śaśāṅkakiraṇādi tena bhakṣyeṇa saha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 4.0 upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 15.1 tadeva śaktibhedena māheśvaryādi cāṣṭakam /
Tantrasāra
TantraS, 4, 42.0 tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
TantraS, 17, 5.0 tato 'sya adhivāsādi prāgvat //
Tantrāloka
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 214.2 savikalpatayā māyāmayamicchādi vastutaḥ //
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 2, 41.1 etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate /
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 252.1 yato yadyapi devena vedādyapi nirūpitam /
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 4, 264.1 jvālādiliṅgaṃ cānyasya kapālādi tu me nijam /
TĀ, 4, 264.2 ādiśabdāttapaścaryāvelātithyādi kathyate //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
TĀ, 6, 237.2 krūre saumye vilomena hādi yāvadapaścimam //
TĀ, 8, 184.2 aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam //
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
TĀ, 8, 237.1 akṛtādi tato buddhau yogāṣṭakamudāhṛtam /
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 412.2 svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam //
TĀ, 11, 20.1 pañcamantratanau tena sadyojātādi bhaṇyate /
TĀ, 16, 11.2 pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam //
TĀ, 16, 205.2 kramikaṃ tattvoddharaṇādi karma mokṣe 'pi yuktamativitatam //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 25.1 āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet /
TĀ, 17, 64.2 āhvānādyakhilaṃ yāvattejasyasya vimiśraṇam //
TĀ, 17, 117.1 īśānte ca pivanyādi sakalānte 'ṅgapañcakam /
TĀ, 20, 11.1 dhyānādi tu phalātsādhyamiti siddhāmatoditam /
TĀ, 21, 19.1 ekaliṅgādi ca sthānaṃ yatrātmā samprasīdati /
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Navamaḥ paṭalaḥ, 5.3 yāvat kāmādi saṃdīpyo bhāvayogo na labhyate //
Ānandakanda
ĀK, 1, 2, 98.1 kaṭyādi hṛdayāntaṃ ca bahirdhyeyastrikoṇagaḥ /
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 4, 367.2 catuḥṣaṣṭitamāṃśādi catuḥṣaṣṭiguṇāvadhi //
ĀK, 1, 5, 22.2 ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ //
ĀK, 1, 5, 39.1 kuliśādi bhaved dagdhaṃ karīṣā tena mardayet /
ĀK, 1, 6, 85.1 hemādi ṣaḍlohakṛtam añjanaṃ krāmaṇaṃ param /
ĀK, 1, 19, 204.1 vṛṣyauṣadhaprabhāveṇa sadyaḥ śuklādi jāyate /
ĀK, 1, 21, 102.1 ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 1, 29.2, 5.0 tad iti sāmānyādi //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 4.0 vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam //
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 12, 5.0 evaṃ ca pittaśleṣmaṇorapi cātmarūpādi vyākhyeyam //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 10.2, 8.0 etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam //
ĀVDīp zu Ca, Sū., 26, 11, 2.0 sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 11.0 gaṇitam ihaikadvitryādi //
ĀVDīp zu Ca, Sū., 26, 36.2, 6.0 tacca prakaraṇādi ataśca prakṛtaṃ buddhvā ityādau darśayiṣyāmaḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 3.0 etena dravyeṣu yad guṇavaiśeṣyaṃ madhuratvamadhurataratvamadhuratamatvādi tato hetor vipākānāmalpatvādayo viśeṣā bhavantītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 73.1, 5.0 karma yadvividhātmakamiti viṣaharaṇaśūlaharaṇādi //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 28, 3.2, 7.0 samyagvipacyamānam iti aśitādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 11.0 kiṃvā kālavadityaśitādiviśeṣaṇaṃ tena yathoktakālakṛtam aśitādītyarthaḥ akālabhojanasyopacayādyakārakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 8.0 ādigrahaṇād akṣisnehādi grāhyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 17.0 viruddhopakramo yathā pittaṃ mehārambhakaṃ vacanaṃ hi pittamehāḥ sarva eva yāpyāḥ viruddhopakramatvāt iti viruddhatā copakramasyātra yat pittaharaṃ madhurādi tanmehapradhānadūṣyamedaso viruddhaṃ medo'nuguṇaṃ tu kaṭvādi pitte viruddham iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 25.0 cakārāt saṃsṛṣṭayonitvādihetūnām alpatvena kaṣṭakaṣṭatarakṣiprakārikṣiprakāritarādiviśeṣāś ca bhavantīti darśayati yathoktasarvahetumelake kaṣṭatamaḥ kṣiprakāritamaś ca bhavatīti jñeyaṃ kaṣṭatamatvādi ca yathāyogyatayā jñeyaṃ viruddhopakramo doṣaḥ kaṣṭa eva bhavati na kṣiprakārī //
ĀVDīp zu Ca, Sū., 28, 40.2, 2.0 ahitārthasevādi ca rogaṃ karotīti bhāvaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 2, 4.0 viśeṣeṇa mīyate jñāyate doṣabheṣajādy aneneti vimānaṃ doṣabheṣajādīnāṃ prabhāvādiviśeṣa ityarthaḥ evaṃbhūtaṃvimānam abhidheyatayā yatra tiṣṭhati tad vimānasthānam //
ĀVDīp zu Ca, Vim., 1, 11, 8.0 na hi śyāvaraktakoṭhotpattyādi tatroktaṃ vātādijvare kvacid asti //
ĀVDīp zu Ca, Vim., 1, 22.4, 11.0 ādigrahaṇāt peṣaṇābhimantraṇādi gṛhyate //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 23, 4.0 deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 1, 23, 10.0 anyadveti bheṣajavihārādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Śār., 1, 24.2, 3.0 karmānumeyānīti kāryānumeyāni kāryaṃ cakṣurbuddhyādi //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 28.2, 5.0 nanu etāvatā 'py ekaguṇatvadviguṇatvādi na niyamena jñāyate ko guṇaḥ kva bhūte ityāha pūrva ityādi //
ĀVDīp zu Ca, Śār., 1, 30.2, 3.0 sarvamevaitaditi kharatvādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 74.2, 16.0 na ca mana eva bhūtātiriktam ātmā bhavitumarhati yatastasyāpi karaṇarūpasya preraṇādyātmanā kartrā kartavyam //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 108.2, 5.0 vinayācāralopenaiva prāptamapi yat punaḥ pūjyānāmabhidharṣaṇādyabhidhīyate tad viśeṣeṇa prakopakatvakhyāpanārthamudāharaṇārthaṃ ca //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Śār., 1, 153.2, 11.0 naitad buddhyādyahaṃ kiṃtu bhinna evāhaṃ tathā naitad buddhyādi mama kiṃtu prakṛteḥ prapañca iti vijñāya //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
ĀVDīp zu Ca, Cik., 1, 57.2, 5.0 kūrcanaṃ jarjarīkaraṇasādhanaṃ śilāputrakamusalādi //
ĀVDīp zu Ca, Cik., 2, 3.4, 7.0 rasāyanaprayoge varjanīyaṃ grāmyāhārādi dūṣaṇatvena nirdiśannāha sarve ityādi //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 22, 3.2, 1.0 jñānetyādau jñānaṃ tattvajñānaṃ praśamaḥ śāntiḥ tapaḥ cāndrāyaṇādi //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 4.0 adhātur dhātusaṃnibha iti asuvarṇādirūpaḥ suvarṇādivad ābhāsate yo jātuṣakaṅkaṇādiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 5.0 īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 3, 27.2 pānakaṃ pañcasārādi tālavṛntānilā muhuḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 31.0 madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 8, 165.2 tattu pāṣāṇabhedo'sti muktādi ca taducyate //
Gheraṇḍasaṃhitā
GherS, 3, 93.1 yāvac ca udare rogam ajīrṇādi viśeṣataḥ /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 74.1 bhasmagomayamṛdvādi pañcagavyaṃ tathaiva ca /
GokPurS, 9, 41.3 śatruṇāpahṛtaṃ rājyaṃ putrapautrādi yad dhanam //
GokPurS, 11, 3.2 liṅgārcanādi na kṛtaṃ tathā māsavratādikam //
Haribhaktivilāsa
HBhVil, 1, 6.3 prātaḥ smṛtyādi kṛṣṇasya vādyādaiś ca prabodhanam //
HBhVil, 1, 8.1 snānaṃ tāntrikasandhyādi devasadmādisaṃskriyā //
HBhVil, 1, 13.2 āvāhanādi tanmudrā āsanādisamarpaṇam //
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 170.13 taduttarāt taduttarāt strīpumādi cedaṃ sakalam idaṃ iti //
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 2, 162.1 yathāsvamudrāracanaṃ gītanṛtyādi bhaktitaḥ /
HBhVil, 2, 171.2 abhaktaiḥ saha maitryādi asacchāstraparigrahaḥ /
HBhVil, 2, 172.2 śākaṃ tumbī kalañjādi tathābhaktānnasaṅgrahaḥ /
HBhVil, 2, 178.1 āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ /
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 3, 80.3 tasyāntarāyo maitreya devendratvādi satphalam //
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 4, 295.2 yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.2 śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 117.2 sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 27.2, 4.0 punaḥ kṣārāmlalavaṇāni kṣārā yavakṣārādayaḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etānyapi samabhāgāni //
MuA zu RHT, 8, 11.2, 4.0 kiṃviśiṣṭābhiḥ snehakṣārāmlalavaṇasahitābhiḥ snehaḥ tailaṃ kaṅguṇitumbinyādīnāṃ kṣāraḥ svarjikādiḥ amlaṃ jambīrādi lavaṇāni saindhavādīni etaiḥ sahitābhiḥ //
MuA zu RHT, 10, 6.2, 1.0 vaikrāntasatvayogamāha rasetyādi //
MuA zu RHT, 12, 2.2, 2.0 lohaṃ svarṇādi //
MuA zu RHT, 18, 9.1, 2.0 sāritasya uktavidhānena sāraṇākṛtasya vedhādi krāmaṇaṃ karma vedhavidhānoditakrāmaṇaṃ karma kathitam //
MuA zu RHT, 18, 52.2, 4.0 hemākṛṣṭervidhānamāha tāre ityādi //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 5.0 tathā rasāyane jvarāṅkuśādi tattadrase rasāyane ca lakṣmīvilāsavajrapañjarādirūpe vakṣyamāṇa ityarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 36.2, 3.0 amlaṃ jambīrarasādi //
RRSṬīkā zu RRS, 8, 36.2, 4.0 drāvakaṃ guḍagugguluguñjādi //
RRSṬīkā zu RRS, 8, 36.2, 6.0 pañcājaṃ pañcagavyādi //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 62.2, 3.0 amlaṃ kāñjikādi //
RRSṬīkā zu RRS, 8, 70.2, 5.0 ādyaśabdena kṣāralavaṇodakādi grāhyam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 10, 46.3, 3.0 mṛdudravyaṃ sattvādi //
RRSṬīkā zu RRS, 13, 81.2, 5.0 rasopari tu kadalīdalādyeva deyam //
Rasasaṃketakalikā
RSK, 2, 50.2 svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 53.2 gobhūtilahiraṇyādi pātre dātavyam arcitam //
SkPur (Rkh), Revākhaṇḍa, 76, 23.1 gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //
Sātvatatantra
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 12.11 abindhanaṃ divyaṃ vidyudādi /
Tarkasaṃgraha, 1, 12.12 bhuktasya pariṇāmahetur audaryam ākarajaṃ suvarṇādi //
Uḍḍāmareśvaratantra
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
Yogaratnākara
YRā, Dh., 51.2 gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam //