Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 6, 9.1 ataḥ parijmann ā gahi divo rocanād adhi /
ṚV, 1, 6, 10.1 ito sātim īmahe divo vā pārthivād adhi /
ṚV, 1, 6, 10.1 ito vā sātim īmahe divo pārthivād adhi /
ṚV, 1, 6, 10.2 indram maho rajasaḥ //
ṚV, 1, 8, 6.1 samohe ya āśata naras tokasya sanitau /
ṚV, 1, 8, 6.2 viprāso dhiyāyavaḥ //
ṚV, 1, 11, 8.2 sahasraṃ yasya rātaya uta santi bhūyasīḥ //
ṚV, 1, 23, 17.1 amūr yā upa sūrye yābhir sūryaḥ saha /
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 1, 23, 22.2 yad vāham abhidudroha yad śepa utānṛtam //
ṚV, 1, 30, 2.1 śataṃ yaḥ śucīnāṃ sahasraṃ vā samāśirām /
ṚV, 1, 30, 2.1 śataṃ vā yaḥ śucīnāṃ sahasraṃ samāśirām /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī yat te cakṛmā vidā vā /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā /
ṚV, 1, 36, 15.2 pāhi rīṣata uta jighāṃsato bṛhadbhāno yaviṣṭhya //
ṚV, 1, 47, 6.2 rayiṃ samudrād uta divas pary asme dhattam puruspṛham //
ṚV, 1, 47, 7.1 yan nāsatyā parāvati yad stho adhi turvaśe /
ṚV, 1, 54, 7.2 ukthā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 68, 6.1 yas tubhyaṃ dāśād yo te śikṣāt tasmai cikitvān rayiṃ dayasva //
ṚV, 1, 71, 6.1 sva ā yas tubhyaṃ dama ā vibhāti namo dāśād uśato anu dyūn /
ṚV, 1, 76, 1.2 ko yajñaiḥ pari dakṣaṃ ta āpa kena vā te manasā dāśema //
ṚV, 1, 76, 1.2 ko vā yajñaiḥ pari dakṣaṃ ta āpa kena te manasā dāśema //
ṚV, 1, 83, 6.1 barhir yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko ślokam āghoṣate divi /
ṚV, 1, 86, 2.1 yajñair yajñavāhaso viprasya vā matīnām /
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya matīnām /
ṚV, 1, 86, 3.1 uta yasya vājino 'nu vipram atakṣata /
ṚV, 1, 86, 8.1 śaśamānasya naraḥ svedasya satyaśavasaḥ /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre ye anti vā kecid atriṇaḥ /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti kecid atriṇaḥ /
ṚV, 1, 100, 11.1 sa jāmibhir yat samajāti mīḍhe 'jāmibhir puruhūta evaiḥ /
ṚV, 1, 101, 8.1 yad marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani yajatrā /
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta sajātān /
ṚV, 1, 109, 2.1 aśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta ghā syālāt /
ṚV, 1, 112, 19.1 yābhiḥ patnīr vimadāya nyūhathur ā gha yābhir aruṇīr aśikṣatam /
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ jūtibhiḥ śāśadānā /
ṚV, 1, 120, 7.1 yuvaṃ hy āstam maho ran yuvaṃ yan niratataṃsatam /
ṚV, 1, 147, 5.1 uta yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 1, 161, 8.1 idam udakam pibatety abravītanedaṃ ghā pibatā muñjanejanam /
ṚV, 1, 162, 8.2 yad ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 162, 9.1 yad aśvasya kraviṣo makṣikāśa yad svarau svadhitau riptam asti /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā kaśayā vā tutoda /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā tutoda /
ṚV, 1, 163, 1.1 yad akrandaḥ prathamaṃ jāyamāna udyan samudrād uta purīṣāt /
ṚV, 1, 164, 23.1 yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād traiṣṭubhaṃ niratakṣata /
ṚV, 1, 164, 23.2 yad jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 166, 5.1 yat tveṣayāmā nadayanta parvatān divo pṛṣṭhaṃ naryā acucyavuḥ /
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir bṛhaddivaiḥ sumāyāḥ /
ṚV, 1, 180, 9.2 dhattaṃ sūribhya uta svaśvyaṃ nāsatyā rayiṣācaḥ syāma //
ṚV, 1, 185, 8.1 devān yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ sadam ij jāspatiṃ vā /
ṚV, 1, 185, 8.1 devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ /
ṚV, 1, 189, 6.2 viśvād ririkṣor uta ninitsor abhihrutām asi hi deva viṣpaṭ //
ṚV, 2, 2, 10.1 vayam agne arvatā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā citayemā janāṁ ati /
ṚV, 2, 5, 3.1 dadhanve yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir sumnam āvivāsān /
ṚV, 2, 13, 9.1 śataṃ yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 23, 7.1 uta yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 28, 10.1 yo me rājan yujyo sakhā vā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 10.1 yo me rājan yujyo vā sakhā svapne bhayam bhīrave mahyam āha /
ṚV, 2, 28, 10.2 steno yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 30, 9.1 yo naḥ sanutya uta jighatnur abhikhyāya taṃ tigitena vidhya /
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya sadam ā jīradānavaḥ /
ṚV, 2, 34, 10.2 yad nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 3, 4, 4.2 divo nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 6.2 yathā no mitro varuṇo jujoṣad indro marutvāṁ uta mahobhiḥ //
ṚV, 3, 6, 6.1 ṛtasya keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 3, 6, 8.1 urau ye antarikṣe madanti divo vā ye rocane santi devāḥ /
ṚV, 3, 6, 8.1 urau vā ye antarikṣe madanti divo ye rocane santi devāḥ /
ṚV, 3, 6, 8.2 ūmā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vibhavo hy aśvāḥ /
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad kṣayo mātur asyā upasthe //
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir tatakṣa /
ṚV, 3, 8, 10.2 vāghadbhir vihave śroṣamāṇā asmāṁ avantu pṛtanājyeṣu //
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ ghā pariṣkṛtaḥ /
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner pāhi jihvayā yajatra /
ṚV, 3, 35, 10.2 adhvaryor prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur yajñaṃ haviṣo juṣasva //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ tatapate tvāyā /
ṚV, 4, 2, 8.1 yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ tvā kṛṇavate haviṣmān /
ṚV, 4, 21, 3.1 ā yātv indro diva ā pṛthivyā makṣū samudrād uta purīṣāt /
ṚV, 4, 21, 3.2 svarṇarād avase no marutvān parāvato sadanād ṛtasya //
ṚV, 4, 25, 1.2 ko mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 25, 2.1 ko nānāma vacasā somyāya manāyur bhavati vasta usrāḥ /
ṚV, 4, 27, 3.1 ava yacchyeno asvanīd adha dyor vi yad yadi vāta ūhuḥ purandhim /
ṚV, 4, 41, 2.2 sa hanti vṛtrā samitheṣu śatrūn avobhir mahadbhiḥ sa pra śṛṇve //
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye sutapeyāya vārkaiḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 44, 3.2 ṛtasya vanuṣe pūrvyāya namo yemāno aśvinā vavartat //
ṚV, 4, 48, 5.2 uta te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo yāmo babhūyād uṣaso vo adya /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave tad id āgo avāci /
ṚV, 5, 17, 3.1 asya vāsā u arciṣā ya āyukta tujā girā /
ṚV, 5, 18, 4.1 citrā yeṣu dīdhitir āsann ukthā pānti ye /
ṚV, 5, 34, 3.1 yo asmai ghraṃsa uta ya ūdhani somaṃ sunoti bhavati dyumāṁ aha /
ṚV, 5, 34, 5.2 jināti ved amuyā hanti vā dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 34, 5.2 jināti ved amuyā hanti dhunir ā devayum bhajati gomati vraje //
ṚV, 5, 35, 2.2 yad pañca kṣitīnām avas tat su na ā bhara //
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo mahaḥ pārthivasya vā de /
ṚV, 5, 41, 1.1 ko nu vām mitrāvaruṇāv ṛtāyan divo vā mahaḥ pārthivasya de /
ṚV, 5, 41, 1.2 ṛtasya sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate paśuṣo na vājān //
ṚV, 5, 41, 2.2 namobhir ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 5, 41, 3.2 uta divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī śakrā yā pāyubhiś ca /
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī gṛṇātu /
ṚV, 5, 41, 19.2 urvaśī bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 5, 42, 5.2 ṛbhukṣā vāja uta purandhir avantu no amṛtāsas turāsaḥ //
ṚV, 5, 42, 8.2 ye aśvadā uta santi godā ye vastradāḥ subhagās teṣu rāyaḥ //
ṚV, 5, 48, 3.2 śataṃ yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 52, 7.2 vṛjane nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe maho divaḥ //
ṚV, 5, 52, 14.2 divo dhṛṣṇava ojasā stutā dhībhir iṣaṇyata //
ṚV, 5, 53, 1.1 ko veda jānam eṣāṃ ko purā sumneṣv āsa marutām /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ suṣūdatha //
ṚV, 5, 60, 6.1 yad uttame maruto madhyame yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 6.1 yad uttame maruto madhyame vā yad vāvame subhagāso divi ṣṭha /
ṚV, 5, 60, 6.2 ato no rudrā uta nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 62, 7.2 bhadre kṣetre nimitā tilvile sanema madhvo adhigartyasya //
ṚV, 5, 65, 1.2 varuṇo yasya darśato mitro vanate giraḥ //
ṚV, 5, 67, 5.1 ko nu vām mitrāstuto varuṇo tanūnām /
ṚV, 5, 73, 1.2 yad purū purubhujā yad antarikṣa ā gatam //
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo vā dātum arhasi /
ṚV, 5, 79, 10.1 etāvad ved uṣas tvam bhūyo dātum arhasi /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ sakhāyaṃ vā sadam id bhrātaraṃ vā /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ sadam id bhrātaraṃ vā /
ṚV, 5, 85, 7.1 aryamyaṃ varuṇa mitryaṃ vā sakhāyaṃ vā sadam id bhrātaraṃ /
ṚV, 5, 85, 7.2 veśaṃ nityaṃ varuṇāraṇaṃ vā yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 5, 85, 7.2 veśaṃ vā nityaṃ varuṇāraṇaṃ yat sīm āgaś cakṛmā śiśrathas tat //
ṚV, 5, 85, 8.1 kitavāso yad riripur na dīvi yad ghā satyam uta yan na vidma /
ṚV, 6, 3, 8.1 dhāyobhir yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 3, 8.2 śardho yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 15, 11.2 yajñasya niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ vā tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 15, 11.2 yajñasya vā niśitiṃ voditiṃ tam it pṛṇakṣi śavasota rāyā //
ṚV, 6, 23, 1.2 yad yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 23, 2.1 yad divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau /
ṚV, 6, 23, 2.2 yad dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito tam indra pāhi riṣaḥ /
ṚV, 6, 25, 4.1 śūro śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 6, 25, 4.2 toke goṣu tanaye yad apsu vi krandasī urvarāsu bravaite //
ṚV, 6, 25, 6.2 vṛtre maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vyacasvantā yadi vitantasaite //
ṚV, 6, 27, 1.2 raṇā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ //
ṚV, 6, 27, 2.2 raṇā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ //
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad sve sadane yatra vāsi /
ṚV, 6, 40, 5.1 yad indra divi pārye yad ṛdhag yad vā sve sadane yatra vāsi /
ṚV, 6, 45, 11.1 tam u tvā yaḥ purāsitha yo nūnaṃ hite dhane /
ṚV, 6, 46, 7.2 yad pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 46, 8.1 yad tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam /
ṚV, 6, 48, 20.2 devasya maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 48, 20.2 devasya vā maruto martyasya vejānasya prayajyavaḥ //
ṚV, 6, 50, 4.2 yad īm arbhe mahati hitāso bādhe maruto ahvāma devān //
ṚV, 6, 52, 2.1 ati yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 2.1 ati vā yo maruto manyate no brahma yaḥ kriyamāṇaṃ ninitsāt /
ṚV, 6, 52, 13.2 ye agnijihvā uta yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 66, 8.2 toke goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ //
ṚV, 7, 3, 8.1 yā te santi dāśuṣe adhṛṣṭā giro vā yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 3, 8.1 yā vā te santi dāśuṣe adhṛṣṭā giro yābhir nṛvatīr uruṣyāḥ /
ṚV, 7, 16, 11.2 ud siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 16, 11.2 ud vā siñcadhvam upa pṛṇadhvam ād id vo deva ohate //
ṚV, 7, 32, 1.2 ārāttāc cit sadhamādaṃ na ā gahīha sann upa śrudhi //
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta sadānaḥ /
ṚV, 7, 42, 2.2 ye sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 49, 2.1 yā āpo divyā uta sravanti khanitrimā uta vā yāḥ svayañjāḥ /
ṚV, 7, 49, 2.1 yā āpo divyā uta vā sravanti khanitrimā uta yāḥ svayañjāḥ /
ṚV, 7, 55, 3.1 stenaṃ rāya sārameya taskaraṃ punaḥsara /
ṚV, 7, 82, 8.2 yuvor hi sakhyam uta yad āpyam mārḍīkam indrāvaruṇā ni yacchatam //
ṚV, 7, 98, 4.2 yad nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 7, 104, 9.2 ahaye tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā dadhātu nirṛter upasthe //
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ devāṁ apyūhe agne /
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 7, 104, 16.1 yo māyātuṃ yātudhānety āha yo rakṣāḥ śucir asmīty āha /
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye ripo dadhire deve adhvare //
ṚV, 8, 1, 18.1 adha jmo adha divo bṛhato rocanād adhi /
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag hūyase nṛbhiḥ /
ṚV, 8, 4, 2.1 yad rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 5, 27.1 etāvad vāṃ vṛṣaṇvasū ato bhūyo aśvinā /
ṚV, 8, 5, 36.1 yuvam mṛgaṃ jāgṛvāṃsaṃ svadatho vṛṣaṇvasū /
ṚV, 8, 8, 14.1 yan nāsatyā parāvati yad stho adhy ambare /
ṚV, 8, 9, 6.1 yan nāsatyā bhuraṇyatho yad deva bhiṣajyathaḥ /
ṚV, 8, 9, 9.2 yad vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vāyunā bhavathaḥ samokasā /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 9, 19.2 yad vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 8, 9, 21.2 yad sumnebhir ukthyā //
ṚV, 8, 10, 1.1 yat stho dīrghaprasadmani yad vādo rocane divaḥ /
ṚV, 8, 10, 1.2 yad samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā //
ṚV, 8, 10, 2.1 yad yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam /
ṚV, 8, 10, 6.1 yad antarikṣe patathaḥ purubhujā yad veme rodasī anu /
ṚV, 8, 10, 6.2 yad svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad gha trita āptye /
ṚV, 8, 12, 16.2 yad marutsu mandase sam indubhiḥ //
ṚV, 8, 12, 17.1 yad śakra parāvati samudre adhi mandase /
ṚV, 8, 12, 18.1 yad vāsi sunvato vṛdho yajamānasya satpate /
ṚV, 8, 12, 18.2 ukthe yasya raṇyasi sam indubhiḥ //
ṚV, 8, 13, 15.2 yad samudre andhaso 'vited asi //
ṚV, 8, 19, 11.2 havyā veviṣad viṣaḥ //
ṚV, 8, 19, 12.1 viprasya stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir sudakṣam āvivāsati /
ṚV, 8, 19, 13.2 girā vājiraśociṣam //
ṚV, 8, 20, 15.2 yo nūnam utāsati //
ṚV, 8, 20, 16.1 yasya yūyam prati vājino nara ā havyā vītaye gatha /
ṚV, 8, 21, 17.1 indro ghed iyan maghaṃ sarasvatī vā subhagā dadir vasu /
ṚV, 8, 21, 17.1 indro vā ghed iyan maghaṃ sarasvatī subhagā dadir vasu /
ṚV, 8, 21, 17.2 tvaṃ citra dāśuṣe //
ṚV, 8, 22, 15.1 ā sugmyāya sugmyam prātā rathenāśvinā sakṣaṇī /
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 24, 27.1 ya ṛkṣād aṃhaso mucad yo vāryāt saptasindhuṣu /
ṚV, 8, 26, 17.1 yad ado divo arṇava iṣo madatho gṛhe /
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad madhyandine divaḥ //
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 31, 15.1 makṣū devavato rathaḥ śūro pṛtsu kāsucit /
ṚV, 8, 32, 6.1 yadi me rāraṇaḥ suta ukthe dadhase canaḥ /
ṚV, 8, 43, 28.1 yad agne divijā asy apsujā sahaskṛta /
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ ghā syā aham /
ṚV, 8, 47, 15.1 niṣkaṃ ghā kṛṇavate srajaṃ vā duhitar divaḥ /
ṚV, 8, 47, 15.1 niṣkaṃ vā ghā kṛṇavate srajaṃ duhitar divaḥ /
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta purastāt //
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad yajñe yad vā pṛthivyām adhi /
ṚV, 8, 49, 7.1 yaddha nūnaṃ yad vā yajñe yad pṛthivyām adhi /
ṚV, 8, 50, 7.1 yaddha nūnam parāvati yad pṛthivyāṃ divi /
ṚV, 8, 61, 9.1 avipro yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag hūyase nṛbhiḥ /
ṚV, 8, 65, 2.1 yad prasravaṇe divo mādayāse svarṇare /
ṚV, 8, 65, 2.2 yad samudre andhasaḥ //
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo kījo hiraṇyayaḥ /
ṚV, 8, 75, 14.1 yasyājuṣan namasvinaḥ śamīm adurmakhasya /
ṚV, 8, 78, 10.2 dinasya maghavan saṃbhṛtasya vā pūrdhi yavasya kāśinā //
ṚV, 8, 78, 10.2 dinasya vā maghavan saṃbhṛtasya pūrdhi yavasya kāśinā //
ṚV, 8, 93, 5.1 yad pravṛddha satpate na marā iti manyase /
ṚV, 8, 97, 5.1 yad vāsi rocane divaḥ samudrasyādhi viṣṭapi /
ṚV, 9, 19, 7.2 dūre sato anti vā //
ṚV, 9, 19, 7.2 dūre vā sato anti //
ṚV, 9, 52, 5.1 śataṃ na inda ūtibhiḥ sahasraṃ śucīnām /
ṚV, 9, 65, 22.2 ye vādaḥ śaryaṇāvati //
ṚV, 9, 65, 23.2 ye janeṣu pañcasu //
ṚV, 9, 79, 2.1 pra ṇo dhanvantv indavo madacyuto dhanā yebhir arvato junīmasi /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya dharmaṇi kṣor anīke /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve pṛśane vā vadhatre /
ṚV, 9, 97, 54.1 mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vadhatre /
ṚV, 9, 108, 14.1 yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ /
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad vā śepa utānṛtam //
ṚV, 10, 9, 8.2 yad vāham abhidudroha yad śepa utānṛtam //
ṚV, 10, 10, 14.2 tasya tvam mana icchā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 10, 14.2 tasya vā tvam mana icchā sa tavādhā kṛṇuṣva saṃvidaṃ subhadrām //
ṚV, 10, 11, 5.2 viprasya yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 15, 2.2 ye pārthive rajasy ā niṣattā ye nūnaṃ suvṛjanāsu vikṣu //
ṚV, 10, 16, 3.2 apo gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta śvāpadaḥ /
ṚV, 10, 17, 12.2 adhvaryor pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 17, 12.2 adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā carkṛṣe girā //
ṚV, 10, 27, 4.2 jināmi vet kṣema ā santam ābhum pra taṃ kṣiṇām parvate pādagṛhya //
ṚV, 10, 27, 6.2 ghṛṣuṃ ye niniduḥ sakhāyam adhy ū nv eṣu pavayo vavṛtyuḥ //
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vareyāt //
ṚV, 10, 29, 1.1 vane na yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ /
ṚV, 10, 31, 4.2 bhago gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 32, 5.2 jarā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 33, 8.1 yad īśīyāmṛtānām uta martyānām /
ṚV, 10, 37, 12.1 yad vo devāś cakṛma jihvayā guru manaso prayutī devaheḍanam /
ṚV, 10, 38, 3.1 yo no dāsa āryo puruṣṭutādeva indra yudhaye ciketati /
ṚV, 10, 40, 3.2 kasya dhvasrā bhavathaḥ kasya narā rājaputreva savanāva gacchathaḥ //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya yajamānasya vā gṛham //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya gṛham //
ṚV, 10, 41, 3.1 adhvaryuṃ madhupāṇiṃ suhastyam agnidhaṃ vā dhṛtadakṣaṃ damūnasam /
ṚV, 10, 41, 3.1 adhvaryuṃ vā madhupāṇiṃ suhastyam agnidhaṃ dhṛtadakṣaṃ damūnasam /
ṚV, 10, 41, 3.2 viprasya yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
ṚV, 10, 48, 8.2 yat parṇayaghna uta karañjahe prāham mahe vṛtrahatye aśuśravi //
ṚV, 10, 50, 2.2 viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase //
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 64, 3.1 narā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 5.1 dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi /
ṚV, 10, 69, 12.2 sa no ajāmīṃr uta vijāmīn abhi tiṣṭha śardhato vādhryaśva //
ṚV, 10, 70, 5.1 divo sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam /
ṚV, 10, 70, 5.1 divo vā sānu spṛśatā varīyaḥ pṛthivyā mātrayā vi śrayadhvam /
ṚV, 10, 74, 1.1 vasūnāṃ carkṛṣa iyakṣan dhiyā vā yajñair vā rodasyoḥ /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā yajñair vā rodasyoḥ /
ṚV, 10, 74, 1.1 vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñair rodasyoḥ /
ṚV, 10, 74, 1.2 arvanto ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ ye suśruṇaṃ suśruto dhuḥ //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta carantam /
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta haviṣkṛti /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 98, 1.2 ādityair yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 102, 3.2 dāsasya maghavann āryasya vā sanutar yavayā vadham //
ṚV, 10, 102, 3.2 dāsasya vā maghavann āryasya sanutar yavayā vadham //
ṚV, 10, 105, 11.1 śataṃ yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha vā /
ṚV, 10, 119, 9.1 hantāham pṛthivīm imāṃ ni dadhānīha veha /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā /
ṚV, 10, 119, 10.1 oṣam it pṛthivīm ahaṃ jaṅghanānīha veha /
ṚV, 10, 121, 9.1 mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā jajāna /
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi dadhe yadi vā na /
ṚV, 10, 129, 7.1 iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi na /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi na veda //
ṚV, 10, 132, 3.2 dadvāṁ yat puṣyati rekṇaḥ sam v āran nakir asya maghāni //
ṚV, 10, 132, 5.2 avor yad dhāt tanūṣv avaḥ priyāsu yajñiyāsv arvā //
ṚV, 10, 139, 5.2 yad ghā satyam uta yan na vidma dhiyo hinvāno dhiya in no avyāḥ //
ṚV, 10, 142, 3.1 uta u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
ṚV, 10, 146, 5.1 na araṇyānir hanty anyaś cen nābhigacchati /
ṚV, 10, 148, 3.1 aryo giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 154, 3.2 ye sahasradakṣiṇās tāṃś cid evāpi gacchatāt //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi pareto yadi mṛtyor antikaṃ nīta eva /