Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 38.1 haredvasante śleṣmāṇaṃ pittaṃ śaradi nirharet /
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 17.3 tatastenaiva vegena pittam asyābhyudīryate //
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 4.1 sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ /
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 40.1 pittaje raktaje vāpi sakṛdeva parikṣipet /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 23.3 gururvidāhajanano raktapittābhivardhanaḥ //
Su, Sū., 20, 27.1 raktapittapraśamano na ca vātaprakopaṇaḥ /
Su, Sū., 21, 3.1 vātapittaśleṣmāṇa eva dehasambhavahetavaḥ /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 21, 7.2 tatra vātasya vātavyādhau vakṣyāmaḥ pittasya yakṛtplīhānau hṛdayaṃ dṛṣṭis tvak pūrvoktaṃ ca śleṣmaṇastūraḥśiraḥkaṇṭhasaṃdhaya iti pūrvoktaṃ ca etāni khalu doṣāṇāṃ sthānānyavyāpannānām //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 21, 12.2 tatra āmāśayaḥ pittāśayasyopariṣṭāt tatpratyanīkatvād ūrdhvagatitvāt tejasaścandra iva ādityasya sa caturvidhasyāhārasyādhāraḥ sa ca tatraudakair guṇair āhāraḥ praklinno bhinnasaṃghātaḥ sukhajaraś ca bhavati //
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 21.1 krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 28.5 tadyathā vātaḥ pittaṃ śleṣmā śoṇitaṃ vātapitte vātaśleṣmāṇau pittaśleṣmāṇau vātaśoṇite pittaśoṇite śleṣmaśoṇite vātapittaśoṇitāni vātaśleṣmaśoṇitāni pittaśleṣmaśoṇitāni vātapittakaphāḥ vātapittakaphaśoṇitāni ity evaṃ pañcadaśadhā prasaranti //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 24, 8.1 sarveṣāṃ ca vyādhīnāṃ vātapittaśleṣmāṇa eva mūlaṃ talliṅgatvād dṛṣṭaphalatvād āgamācca /
Su, Sū., 24, 8.2 yathā hi kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitaṃ sattvarajastamāṃsi na vyatiricyante evam eva kṛtsnaṃ vikārajātaṃ viśvarūpeṇāvasthitam avyatiricya vātapittaśleṣmāṇo vartante /
Su, Sū., 25, 16.1 pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ /
Su, Sū., 26, 20.2 cirasthānādvilīyante pittatejaḥpratāpanāt //
Su, Sū., 28, 13.1 kuṅkumadhyāmakaṅkuṣṭhasavarṇāḥ pittakopataḥ /
Su, Sū., 29, 20.2 garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //
Su, Sū., 29, 22.1 raktapittātisāreṣu prameheṣu tathaiva ca /
Su, Sū., 29, 43.1 raktapittātisāreṣu ruddhaśabdaḥ praśasyate /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 25.1 viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /
Su, Sū., 35, 31.2 bāle vivardhate śleṣmā madhyame pittam eva tu /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 37, 5.2 vidhirviṣaghno viṣaje pittaghno 'pi hitastathā //
Su, Sū., 37, 8.2 pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye //
Su, Sū., 38, 5.1 vidārigandhādir ayaṃ gaṇaḥ pittānilāpahaḥ /
Su, Sū., 38, 32.1 pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ /
Su, Sū., 38, 34.1 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /
Su, Sū., 38, 36.1 kākolyādirayaṃ pittaśoṇitānilanāśanaḥ /
Su, Sū., 38, 40.2 pittajvarapraśamano viśeṣād dāhanāśanaḥ //
Su, Sū., 38, 47.2 saṃdhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau //
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 38, 57.1 triphalā kaphapittaghnī mehakuṣṭhavināśanī /
Su, Sū., 38, 65.1 kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ /
Su, Sū., 38, 67.2 vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam //
Su, Sū., 38, 71.1 gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ /
Su, Sū., 38, 77.1 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ /
Su, Sū., 39, 8.1 candanakucandanahrīverośīramañjiṣṭhāpayasyādidārīśatāvarṅgundrāśaivalakahlārakumudotpalakandalīdūrvāmūrvāprabhṛtīni kākolyādiḥ sārivādir añjanādir utpalādir nyagrodhādis tṛṇapañcamūlam iti samāsena pittasaṃśamano vargaḥ //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 7.3 bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //
Su, Sū., 41, 9.1 āgneyam eva yaddravyaṃ tena pittamudīryate /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 4.1 tatra madhurāmlalavaṇā vātaghnāḥ madhuratiktakaṣāyāḥ pittaghnāḥ kaṭutiktakaṣāyāḥ śleṣmaghnāḥ //
Su, Sū., 42, 5.1 tatra vāyor ātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 15.2 pakvaṃ ca samyak puṭapākayuktyā khādettu taṃ pittagadī suśītam //
Su, Sū., 44, 18.2 trivṛccūrṇayutaṃ śītaṃ pittaghnaṃ tadvirecanam //
Su, Sū., 44, 47.1 tatastrivṛdvidhānena yojayecchleṣmapittayoḥ /
Su, Sū., 44, 51.1 jīrṇe saṃtarpaṇaṃ kṣaudraṃ pittaśleṣmarujāpaham /
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 44, 70.1 śītamāmalakaṃ rūkṣaṃ pittamedaḥkaphāpaham /
Su, Sū., 44, 70.2 vibhītakamanuṣṇaṃ tu kaphapittanibarhaṇam //
Su, Sū., 45, 27.2 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //
Su, Sū., 45, 28.1 mūrcchāpittoṣṇadāheṣu viṣe rakte madātyaye /
Su, Sū., 45, 35.1 madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 44.1 vṛṣyaṃ pittapipāsāghnaṃ nārikelodakaṃ guru /
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 54.2 āvikaṃ madhuraṃ snigdhaṃ guru pittakaphāvaham //
Su, Sū., 45, 66.2 kaphapittakṛdamlaṃ syādatyamlaṃ raktadūṣaṇam //
Su, Sū., 45, 68.2 dadhyājaṃ kaphapittaghnaṃ laghu vātakṣayāpaham //
Su, Sū., 45, 69.2 vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //
Su, Sū., 45, 76.2 vātaghnaṃ kaphakṛt snigdhaṃ bṛṃhaṇaṃ nātipittakṛt //
Su, Sū., 45, 78.1 vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 88.1 tat punarmadhuraṃ śleṣmaprakopaṇaṃ pittapraśamanaṃ ca amlaṃ vātaghnaṃ pittakaraṃ ca //
Su, Sū., 45, 89.1 vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram /
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 94.1 saṃtānikā punarvātaghnī tarpaṇī balyā vṛṣyā snigdhā rucyā madhurā madhuravipākā raktapittaprasādanī gurvī ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 99.2 vātapittapraśamanaṃ suśītaṃ māhiṣaṃ ghṛtam //
Su, Sū., 45, 101.1 pāke laghvāvikaṃ sarpirna ca pittaprakopaṇam /
Su, Sū., 45, 105.1 kṣīraghṛtaṃ punaḥ saṃgrāhi raktapittabhramamūrcchāpraśamanaṃ netrarogahitaṃ ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 121.1 madhukakāśmaryapalāśatailāni madhurakaṣāyāṇi kaphapittapraśamanāni //
Su, Sū., 45, 126.1 ekaiṣikātailaṃ madhuramatiśītaṃ pittaharamanilaprakopaṇaṃ śleṣmābhivardhanaṃ ca //
Su, Sū., 45, 127.1 sahakāratailamīṣattiktam atisugandhi vātakaphaharaṃ rūkṣaṃ madhurakaṣāyaṃ rasavannātipittakaraṃ ca //
Su, Sū., 45, 131.1 grāmyānūpaudakānāṃ ca vasāmedomajjāno gurūṣṇamadhurā vātaghnāḥ jāṅgalaikaśaphakravyādādīnāṃ laghuśītakaṣāyā raktapittaghnāḥ pratudaviṣkirāṇāṃ śleṣmaghnāḥ /
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 134.2 vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //
Su, Sū., 45, 138.1 ārghyaṃ madhvaticakṣuṣyaṃ kaphapittaharaṃ param /
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 154.2 vātalāḥ kaphapittaghnāḥ sakaṣāyā vidāhinaḥ //
Su, Sū., 45, 155.1 kośakāro guruḥ śīto raktapittakṣayāpahaḥ /
Su, Sū., 45, 157.1 avidāhī kaphakaro vātapittanivāraṇaḥ /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 161.1 pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ /
Su, Sū., 45, 169.1 rūkṣaṃ madhūkapuṣpotthaṃ phāṇitaṃ vātapittakṛt /
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 186.2 kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ //
Su, Sū., 45, 190.2 balyaḥ pittaharo varṇyo hṛdyaścekṣurasāsavaḥ //
Su, Sū., 45, 191.2 rūkṣaḥ kaṣāyakaphahṛd vātapittaprakopaṇaḥ //
Su, Sū., 45, 195.2 dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ //
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 45, 210.1 raktapittakaraṃ śuktaṃ chedi bhuktavipācanam /
Su, Sū., 45, 226.1 satiktaṃ lavaṇaṃ bhedi vātaghnaṃ pittakopanam /
Su, Sū., 46, 5.2 pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ //
Su, Sū., 46, 9.1 rase pāke ca madhurāḥ śamanā vātapittayoḥ /
Su, Sū., 46, 16.1 sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ /
Su, Sū., 46, 17.1 kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ /
Su, Sū., 46, 19.2 tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ //
Su, Sū., 46, 22.2 śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ //
Su, Sū., 46, 23.1 kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ /
Su, Sū., 46, 28.2 baddhamūtrapurīṣāśca pittaśleṣmaharāstathā //
Su, Sū., 46, 31.1 āḍhakī kaphapittaghnī nātivātaprakopaṇī /
Su, Sū., 46, 32.1 kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ /
Su, Sū., 46, 38.1 ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca /
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 42.2 medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Sū., 46, 49.2 pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī /
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 58.1 śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā /
Su, Sū., 46, 63.2 vātapittaharā vṛṣyā medhāgnibalavardhanāḥ //
Su, Sū., 46, 68.2 pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ //
Su, Sū., 46, 70.1 raktapittapraśamanaḥ kaṣāyaviśado 'pi ca /
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Sū., 46, 80.1 kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ /
Su, Sū., 46, 81.2 vātapittapraśamanī bṛṃhaṇī balavardhanī //
Su, Sū., 46, 82.1 śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ /
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 88.1 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /
Su, Sū., 46, 95.1 vātapittaharā vṛṣyā madhurā rasapākayoḥ /
Su, Sū., 46, 96.1 virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 99.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Su, Sū., 46, 101.2 vātapittopaśamanaṃ guru śukravivardhanam //
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 106.1 raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ /
Su, Sū., 46, 110.2 śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ //
Su, Sū., 46, 111.2 śuklaḥ saṃdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā //
Su, Sū., 46, 114.2 raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ //
Su, Sū., 46, 115.2 rohito mārutaharo nātyarthaṃ pittakopanaḥ //
Su, Sū., 46, 116.2 dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau /
Su, Sū., 46, 135.1 matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām /
Su, Sū., 46, 144.1 hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ /
Su, Sū., 46, 145.1 karkandhukolabadaramāmaṃ pittakaphāvaham /
Su, Sū., 46, 145.2 pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram //
Su, Sū., 46, 146.2 sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit //
Su, Sū., 46, 150.1 svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit /
Su, Sū., 46, 152.2 pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram //
Su, Sū., 46, 154.1 pittāvirodhi sampakvamāmraṃ śukravivardhanam /
Su, Sū., 46, 156.1 amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam /
Su, Sū., 46, 156.2 vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam //
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 159.1 vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt /
Su, Sū., 46, 162.2 vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt /
Su, Sū., 46, 162.3 airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt //
Su, Sū., 46, 164.1 phalānyetāni śītāni kaphapittaharāṇi ca /
Su, Sū., 46, 166.1 atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit /
Su, Sū., 46, 167.2 amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam //
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 172.1 vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam /
Su, Sū., 46, 172.2 tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam //
Su, Sū., 46, 173.1 vipāke madhuraṃ śītaṃ raktapittaprasādanam /
Su, Sū., 46, 176.1 bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 178.1 svādupākarasānyāhurvātapittaharāṇi ca /
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 179.2 tadbījaṃ svādupākaṃ ca mūtralaṃ vātapittajit //
Su, Sū., 46, 180.1 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam /
Su, Sū., 46, 181.3 raktapittaharaṃ vṛṣyaṃ rucyaṃ śleṣmakaraṃ guru //
Su, Sū., 46, 183.1 raktapittaharāṇyāhurgurūṇi madhurāṇi ca /
Su, Sū., 46, 184.1 raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā /
Su, Sū., 46, 184.2 hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //
Su, Sū., 46, 186.1 rase pāke ca madhuraṃ khārjūraṃ raktapittajit /
Su, Sū., 46, 186.3 vātapittopaśamanaṃ phalaṃ tasyopadiśyate //
Su, Sū., 46, 188.1 pittaśleṣmaharāṇyāhuḥ snigdhoṣṇāni gurūṇi ca /
Su, Sū., 46, 189.1 kaṣāyaṃ kaphapittaghnaṃ kiṃcittiktaṃ rucipradam /
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 191.2 airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt //
Su, Sū., 46, 195.1 tiktaṃ pittakaraṃ teṣāṃ saraṃ kaṭuvipāki ca /
Su, Sū., 46, 200.2 cakṣuṣyaṃ svādupākyākṣaṃ kaṣāyaṃ kaphapittajit //
Su, Sū., 46, 201.1 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham /
Su, Sū., 46, 205.1 priyālamajjā madhuro vṛṣyaḥ pittānilāpahaḥ /
Su, Sū., 46, 206.1 kaṣāyamadhuro majjā kolānāṃ pittanāśanaḥ /
Su, Sū., 46, 207.2 svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ //
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 213.1 pittaghnaṃ teṣu kūṣmāṇḍaṃ bālaṃ madhyaṃ kaphāvaham /
Su, Sū., 46, 215.2 tiktālāburahṛdyā tu vāminī vātapittajit //
Su, Sū., 46, 217.2 sṛṣṭamūtrapurīṣāṇi raktapittaharāṇi ca //
Su, Sū., 46, 218.1 bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam /
Su, Sū., 46, 223.2 śuṣkā kaphānilaghnī sā vṛṣyā pittāvirodhinī //
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 234.1 pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /
Su, Sū., 46, 235.1 kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ /
Su, Sū., 46, 236.2 viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ //
Su, Sū., 46, 241.2 tadeva snehasiddhaṃ tu pittanut kaphavātajit //
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 247.2 svādurguruḥ śoṇitapittaśastaḥ sa picchilaḥ kṣīrapalāṇḍuruktaḥ //
Su, Sū., 46, 248.1 kalāyaśākaṃ pittaghnaṃ kaphaghnaṃ vātalaṃ guru /
Su, Sū., 46, 250.1 kaṣāyasvādutiktāni raktapittaharāṇi ca /
Su, Sū., 46, 253.2 śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //
Su, Sū., 46, 257.2 mandavātakaphānyāhū raktapittaharāṇi ca //
Su, Sū., 46, 258.1 madhuro rasapākābhyāṃ raktapittamadāpahaḥ /
Su, Sū., 46, 259.1 svādupākarasā vṛṣyā vātapittamadāpahā /
Su, Sū., 46, 261.2 vātakṛdbaddhaviṇmūtrā rūkṣā pittakaphe hitā /
Su, Sū., 46, 263.1 raktapittaharāṇyāhurhṛdyāni sulaghūni ca /
Su, Sū., 46, 264.1 kaṣāyā tu hitā pitte svādupākarasā himā /
Su, Sū., 46, 265.2 avalgujaḥ kaṭuḥ pāke tiktaḥ pittakaphāpahaḥ //
Su, Sū., 46, 268.1 kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam /
Su, Sū., 46, 270.2 kirātatiktasahitāstiktāḥ pittakaphāpahāḥ //
Su, Sū., 46, 271.2 rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam //
Su, Sū., 46, 273.1 vātalaṃ nālikāśākaṃ pittaghnaṃ madhuraṃ ca tat /
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 281.1 kovidāraśaṇaśālmalīpuṣpāṇi madhurāṇi madhuravipākāni raktapittaharāṇi ca vṛṣāgastyayoḥ puṣpāṇi tiktāni kaṭuvipākāni kṣayakāsāpahāni ca //
Su, Sū., 46, 284.2 kaphapittaharaṃ puṣpaṃ kuṣṭhaghnaṃ kuṭajasya ca //
Su, Sū., 46, 285.1 satiktaṃ madhuraṃ śītaṃ padmaṃ pittakaphāpaham /
Su, Sū., 46, 286.1 sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam /
Su, Sū., 46, 286.2 mālatīmallike tikte saurabhyāt pittanāśane //
Su, Sū., 46, 287.2 śleṣmapittaviṣaghnaṃ tu nāgaṃ tadvacca kuṅkumam //
Su, Sū., 46, 288.2 kiṃśukaṃ kaphapittaghnaṃ tadvadeva kuraṇṭakam //
Su, Sū., 46, 291.2 viṣyandi vātalaṃ nātipittaśleṣmakaraṃ ca tat //
Su, Sū., 46, 299.1 raktapittaharāṇyāhuḥ śītāni madhurāṇi ca /
Su, Sū., 46, 300.2 vidārīkando balyastu pittavātaharaśca saḥ //
Su, Sū., 46, 301.1 vātapittaharī vṛṣyā svādutiktā śatāvarī /
Su, Sū., 46, 302.2 kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ //
Su, Sū., 46, 303.1 avidāhi bisaṃ proktaṃ raktapittaprasādanam /
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 311.1 svādupākarasānāhū raktapittaharāṃstathā /
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 320.1 kaphavātakrimiharaṃ lekhanaṃ pittakopanam /
Su, Sū., 46, 322.3 kṣārāstu pācanāḥ sarve raktapittakarāḥ sarāḥ //
Su, Sū., 46, 325.1 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 327.1 rūpyamamlaṃ saraṃ śītaṃ sasnehaṃ pittavātanut /
Su, Sū., 46, 328.2 vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham //
Su, Sū., 46, 346.2 kaphapittakarī balyā kṛśarānilanāśanī //
Su, Sū., 46, 353.2 vidyātpittakaphodreki balamāṃsāgnivardhanam //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 359.1 anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam /
Su, Sū., 46, 360.1 vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /
Su, Sū., 46, 369.2 kaphapittāvirodhī syādvātavyādhau ca śasyate //
Su, Sū., 46, 371.2 pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau //
Su, Sū., 46, 374.1 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit /
Su, Sū., 46, 374.2 mudgāmalakayūṣastu grāhī pittakaphe hitaḥ //
Su, Sū., 46, 377.2 takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ //
Su, Sū., 46, 382.1 siṇḍākī ca gurūṇi syuḥ kaphapittakarāṇi ca /
Su, Sū., 46, 387.1 śarkarekṣurasadrākṣāyuktaḥ pittavikāranut /
Su, Sū., 46, 393.1 adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ /
Su, Sū., 46, 394.1 vātapittaharā vṛṣyā guravo raktamāṃsalāḥ /
Su, Sū., 46, 395.1 adāhinaḥ pittaharāḥ śukralāḥ kaphavardhanāḥ /
Su, Sū., 46, 396.2 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ //
Su, Sū., 46, 398.2 bṛṃhaṇā vātapittaghnā bhakṣyā balyāstu sāmitāḥ //
Su, Sū., 46, 401.1 vīryoṣṇāḥ paiṣṭikā bhakṣyāḥ kaphapittaprakopaṇāḥ /
Su, Sū., 46, 402.2 viṣṭambhinaḥ pittasamāḥ śleṣmaghnā bhinnavarcasaḥ //
Su, Sū., 46, 405.2 vātapittaharā balyā varṇadṛṣṭiprasādanāḥ //
Su, Sū., 46, 411.1 śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ /
Su, Sū., 46, 414.2 raktapittaharāścaiva dāhajvaravināśanāḥ //
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Sū., 46, 484.1 jīrṇe 'nne vardhate vāyurvidagdhe pittam eva tu /
Su, Sū., 46, 497.2 srotasyannavahe pittaṃ paktau vā yasya tiṣṭhati //
Su, Sū., 46, 499.1 āmaṃ vidagdhaṃ viṣṭabdhaṃ kaphapittānilaistribhiḥ /
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Sū., 46, 527.1 avidagdhaḥ kaphaṃ pittaṃ vidagdhaḥ pavanaṃ punaḥ /
Su, Sū., 46, 529.1 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /
Su, Nid., 1, 32.2 dāhasaṃtāpamūrcchāḥ syurvāyau pittasamanvite //
Su, Nid., 1, 34.1 śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite /
Su, Nid., 1, 34.2 prāṇe pittāvṛte chardirdāhaścaivopajāyate //
Su, Nid., 1, 35.2 udāne pittasaṃyukte mūrcchādāhabhramaklamāḥ //
Su, Nid., 1, 36.2 samāne pittasaṃyukte svedadāhauṣṇyamūrchanam //
Su, Nid., 1, 37.2 apāne pittasaṃyukte dāhauṣṇye syādasṛgdaraḥ //
Su, Nid., 1, 38.2 vyāne pittāvṛte dāho gātravikṣepaṇaṃ klamaḥ //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 58.1 kaphapittānvito vāyurvāyureva ca kevalaḥ /
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 2, 3.1 ṣaḍarśāṃsi bhavanti vātapittakaphaśoṇitasannipātaiḥ sahajāni ceti //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 2, 20.1 pittaśoṇitajaṃ raukṣyaṃ kṛṣṇatvaṃ ślakṣṇatā tathā /
Su, Nid., 3, 3.1 catasro 'śmaryo bhavanti śleṣmādhiṣṭhānāḥ tadyathā śleṣmaṇā vātena pittena śukreṇa ceti //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 24.2 evam eva praveśena vātaḥ pittaṃ kapho 'pi vā //
Su, Nid., 4, 3.1 vātapittaśleṣmasannipātāgantunimittāḥ śataponakoṣṭragrīvaparisrāviśambūkāvartonmārgiṇo yathāsaṃkhyaṃ pañca bhagandarā bhavanti te tu bhagagudabastipradeśadāraṇācca bhagandarā ityucyante /
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 16.2 vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt //
Su, Nid., 5, 17.1 kilāsam api kuṣṭhavikalpa eva tattrividhaṃ vātena pittena śleṣmaṇā ceti /
Su, Nid., 5, 17.3 tadvātena maṇḍalamaruṇaṃ paruṣaṃ paridhvaṃsi ca pittena padmapatrapratīkāśaṃ saparidāhaṃ ca śleṣmaṇā śvetaṃ snigdhaṃ bahalaṃ kaṇḍūmacca /
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 9.1 tatra vātapittamedobhir anvitaḥ śleṣmā śleṣmapramehāñjanayati vātakaphaśoṇitamedobhir anvitaṃ pittaṃ pittapramehān kaphapittavasāmajjamedobhir anvito vāyurvātapramehān //
Su, Nid., 6, 11.1 ata ūrdhvaṃ pittanimittān vakṣyāmaḥ saphenamacchaṃ nīlaṃ nīlamehī mehati sadāhaṃ haridrābhaṃ haridrāmehī amlarasagandhamamlamehī srutakṣārapratimaṃ kṣāramehī mañjiṣṭhodakaprakāśaṃ mañjiṣṭhāmehī śoṇitaprakāśaṃ śoṇitamehī mehati //
Su, Nid., 7, 10.1 pītākṣiviṇmūtranakhānanasya pittodaraṃ tattvacirābhivṛddhi /
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 9, 8.2 kṣiprotthānaprapākaśca vidradhiḥ pittasaṃbhavaḥ //
Su, Nid., 9, 12.1 kṣatoṣmā vāyuvisṛtaḥ saraktaṃ pittamīrayet /
Su, Nid., 9, 13.1 eṣa vidradhirāgantuḥ pittavidradhilakṣaṇaḥ /
Su, Nid., 9, 14.1 pittavidradhiliṅgastu raktavidradhirucyate /
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 10, 8.1 sidhyanti vātakaphapittakṛtā visarpāḥ sarvātmakaḥ kṣatakṛtaś ca na siddhimeti /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 10, 24.1 pittādamlaṃ sakaṭukaṃ rājyo 'mbhasi ca pītikāḥ /
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 12, 3.1 vātapittaśleṣmaśoṇitamedomūtrāntranimittāḥ sapta vṛddhayo bhavanti /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 12, 10.2 tattrividhaṃ vātapittakaphanimittam iti //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 7.2 vivṛtāmiti tāṃ vidyāt pittotthāṃ parimaṇḍalām //
Su, Nid., 13, 10.2 vyādhirvalmīka ity eṣa kaphapittānilodbhavaḥ //
Su, Nid., 13, 11.2 indravṛddhāṃ tu tāṃ vidyādvātapittotthitāṃ bhiṣak //
Su, Nid., 13, 12.2 rujākarīṃ gardabhikāṃ tāṃ vidyādvātapittajām //
Su, Nid., 13, 15.2 apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ //
Su, Nid., 13, 17.2 pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet //
Su, Nid., 13, 18.2 tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate //
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Nid., 13, 22.1 nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām /
Su, Nid., 13, 34.1 romakūpānugaṃ pittaṃ vātena saha mūrchitam /
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Nid., 13, 44.2 vātapittakaphocchoṣāttān vidyāttilakālakān //
Su, Nid., 13, 46.2 krodhāyāsaprakupito vāyuḥ pittena saṃyutaḥ //
Su, Nid., 14, 6.2 kumbhīkā raktapittotthā jāmbavāsthinibhāśubhā //
Su, Nid., 14, 9.2 pittaśoṇitasambhūtā piḍakā piḍakācitā //
Su, Nid., 14, 11.1 mudgamāṣopamā raktā piḍakā raktapittajā /
Su, Nid., 14, 13.1 pittaraktakṛto jñeyastvakpāko jvaradāhavān /
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 23.1 yasminnupakuśaḥ sa syāt pittaraktakṛto gadaḥ /
Su, Nid., 16, 34.1 yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ /
Su, Nid., 16, 37.2 pittena pītā paridahyate ca citā saraktair api kaṇṭakaiśca /
Su, Nid., 16, 45.1 śoṣo 'tyarthaṃ dīryate cāpi tāluḥ śvāso vātāttāluśoṣaḥ sapittāt /
Su, Nid., 16, 45.2 pittaṃ kuryāt pākamatyarthaghoraṃ tālunyenaṃ tālupākaṃ vadanti //
Su, Nid., 16, 47.1 gale 'nilaḥ pittakaphau ca mūrchitau pṛthak samastāśca tathaiva śoṇitam /
Su, Nid., 16, 49.1 kṣiprodgamā kṣipravidāhapākā tīvrajvarā pittanimittajā syāt /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Nid., 16, 64.1 sarvasarāstu vātapittakaphaśoṇitanimittāḥ //
Su, Nid., 16, 65.2 raktaiḥ sadāhaistanubhiḥ sapītair yasyācitaṃ cāpi sa pittakopāt //
Su, Nid., 16, 66.2 raktena pittodita eka eva kaiścit pradiṣṭo mukhapākasaṃjñaḥ //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 4, 19.3 tajjīryati yathākālaṃ śoṣitaṃ pittatejasā //
Su, Śār., 4, 26.2 taṃ pacyamānaṃ pittena vāyuścāpyanudhāvati //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 42.1 nidrānāśo 'nilāt pittānmanastāpāt kṣayād api /
Su, Śār., 4, 56.1 mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ /
Su, Śār., 4, 56.1 mūrcchā pittatamaḥprāyā rajaḥpittānilādbhramaḥ /
Su, Śār., 4, 70.2 bhavatīha sadā vyathitāsyagatiḥ sa bhavediha pittakṛtaprakṛtiḥ //
Su, Śār., 5, 8.1 āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti //
Su, Śār., 5, 39.3 pittapakvāśayayor madhye garbhaśayyā yatra garbhastiṣṭhati //
Su, Śār., 7, 6.1 tāsāṃ mūlasirāścatvāriṃśat tāsāṃ vātavāhinyo daśa pittavāhinyo daśa kaphavāhinyo daśa daśa raktavāhinyaḥ /
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 6.2 tāsāṃ tu vātavāhinīnāṃ vātasthānagatānāṃ pañcasaptatiśataṃ bhavati tāvatya eva pittavāhinyaḥ pittasthāne kaphavāhinyaś ca kaphasthāne raktavāhinyaś ca yakṛtplīhnoḥ evametāni sapta sirāśatāni //
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 7, 10.2 saṃsarpatsvāḥ sirāḥ pittaṃ kuryāccānyānguṇān api //
Su, Śār., 7, 11.1 yadā prakupitaṃ pittaṃ sevate svavahāḥ sirāḥ /
Su, Śār., 7, 11.2 tadāsya vividhā rogā jāyante pittasaṃbhavāḥ //
Su, Śār., 7, 16.1 na hi vātaṃ sirāḥ kāścin na pittaṃ kevalaṃ tathā /
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Śār., 10, 44.2 gudapāke tu bālānāṃ pittaghnīṃ kārayet kriyām /
Su, Cik., 1, 3.2 tayoḥ śārīraḥ pavanapittakaphaśoṇitasannipātanimittaḥ āgantur api puruṣapaśupakṣivyālasarīsṛpaprapatanapīḍanaprahārāgnikṣāraviṣatīkṣṇauṣadhaśakalakapālaśṛṅgacakreṣuparaśuśaktikuntādyāyudhābhighātanimittaḥ /
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 32.2 vātapittapraduṣṭeṣu dīrghakālānubandhiṣu //
Su, Cik., 1, 49.1 dāhapākajvaravatāṃ vraṇānāṃ pittakopataḥ /
Su, Cik., 1, 56.2 pittapraduṣṭān gambhīrān dāhapākaprapīḍitān //
Su, Cik., 1, 66.2 kaṣāyabhāvānmādhuryāttiktatvāccāpi pittahṛt //
Su, Cik., 1, 70.2 pittaraktaviṣāgantūn gambhīrān api ca vraṇān //
Su, Cik., 1, 79.1 tau pittaduṣṭe dātavyau kaṣāyādiṣu saptasu /
Su, Cik., 1, 114.2 dūṣite raktapittābhyāṃ vraṇe dadyādvicakṣaṇaḥ //
Su, Cik., 2, 80.1 ghṛtāni yāni vakṣyāmi yatnataḥ pittavidradhau /
Su, Cik., 4, 12.1 balāsapittaraktaistu saṃsṛṣṭamavirodhibhiḥ /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 41.2 taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 16.1 tatra vātaprāyeṣu snehasvedavamanavirecanāsthāpanānuvāsanam apratisiddhaṃ pittajeṣu virecanam evaṃ raktajeṣu saṃśamanaṃ kaphajeṣu śṛṅgaverakulatthopayogaḥ sarvadoṣaharaṃ yathoktaṃ sarvajeṣu yathāsvauṣadhisiddhaṃ ca payaḥ sarveṣviti //
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 13.2 bhojanāni ca kurvīta varge 'smin pittanāśane //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 26.1 vartiṃ kṛtvā tāṃ gavāṃ pittapiṣṭāṃ lepaḥ kāryaḥ śvitriṇāṃ śvitrahārī /
Su, Cik., 9, 26.2 lepāt pittaṃ śaikhinaṃ śvitrahāri hrīveraṃ vā dagdhametena yuktam //
Su, Cik., 9, 64.2 pittāvāpair mūtrapiṣṭaistailaṃ lākṣādikaiḥ kṛtam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 16, 34.2 raktapittānilottheṣu kecidbāhau vadanti tu //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 20.2 pittātmikāṃ prāg upanāhya dhīmānutkārikābhiḥ sapayoghṛtābhiḥ //
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 32.1 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca /
Su, Cik., 18, 34.2 ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ //
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 9.2 pittajāyāmapakvāyāṃ pittagranthikramo hitaḥ //
Su, Cik., 19, 12.1 pittagranthikramaṃ kuryādāme pakve ca sarvadā /
Su, Cik., 19, 55.1 gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave /
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 20, 8.1 pittajasya visarpasya kriyayā sādhayedbhiṣak /
Su, Cik., 20, 32.1 pittaśleṣmavisarpoktā kriyā vā saṃpraśasyate /
Su, Cik., 22, 6.1 pittaraktābhighātotthaṃ jalaukobhir upācaret /
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 45.1 pittajeṣu vighṛṣṭeṣu niḥsṛte duṣṭaśoṇite /
Su, Cik., 22, 58.1 tālupāke tu kartavyaṃ vidhānaṃ pittanāśanam /
Su, Cik., 22, 64.1 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām /
Su, Cik., 22, 72.1 pittātmake sarvasare śuddhakāyasya dehinaḥ /
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 23, 3.1 ṣaḍvidho 'vayavasamutthaḥ śopho 'bhihito lakṣaṇataḥ pratīkārataśca sarvasarastu pañcavidhastadyathā vātapittaśleṣmasannipātaviṣanimittaḥ //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Su, Cik., 24, 24.1 raktapittakṣatakṣīṇatṛṣṇāmūrcchāparītinām /
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 24, 87.2 āmābhiṣyandajaraṇo raktapittapradūṣaṇaḥ //
Su, Cik., 24, 108.2 kaphe pracchardanaṃ pitte vireko bastirīraṇe //
Su, Cik., 24, 127.1 pratyūṣasyardharātre ca vātapitte prakupyataḥ /
Su, Cik., 25, 7.1 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Cik., 27, 9.3 śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 15.1 rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām /
Su, Cik., 31, 22.2 vātapittādhiko rātrau vātaśleṣmādhiko divā //
Su, Cik., 31, 23.1 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ /
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Cik., 33, 8.3 pittātiyogaṃ ca visaṃjñatāṃ ca hṛtkaṇṭhapīḍām api cātivānte //
Su, Cik., 33, 9.1 pitte kaphasyānu sukhaṃ pravṛtte śuddheṣu hṛtkaṇṭhaśiraḥsu cāpi /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 23.1 yathā ca vamane prasekauṣadhakaphapittānilāḥ krameṇa gacchanti evaṃ virecane mūtrapurīṣapittauṣadhakaphā iti //
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 33, 28.2 pitte hṛte tvevam upadravāṇāṃ pittātmakānāṃ bhavati praṇāśaḥ //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 35, 6.2 bastirvāte ca pitte ca kaphe rakte ca śasyate /
Su, Cik., 36, 4.2 vidhiratrāpi pittaghnaḥ kāryaḥ snehaiśca secanam //
Su, Cik., 36, 8.2 kṣaratyatrāpi pittaghno vidhirbastiśca picchilaḥ //
Su, Cik., 36, 19.1 mūrcchāṃ dāhamatīsāraṃ pittaṃ cātyuṣṇatīkṣṇakau /
Su, Cik., 36, 36.2 sapittaṃ kopayedvāyuṃ kuryācca parikartikām //
Su, Cik., 36, 39.1 parisravettataḥ pittaṃ dāhaṃ saṃjanayedgude /
Su, Cik., 37, 26.1 bṛṃhaṇaṃ vātapittaghnaṃ gulmānāhaharaṃ param /
Su, Cik., 37, 29.2 pittaraktajvarādyāṃśca hanyāt pittakṛtān gadān //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Cik., 37, 50.1 uṣṇe pittādhike vāpi divā dāhādayo gadāḥ /
Su, Cik., 37, 78.2 naivaṃ pittakaphotkleśau syātāṃ na pavanādbhayam //
Su, Cik., 37, 84.1 pittābhibhūte snehe tu mukhasya kaṭutā bhavet /
Su, Cik., 38, 10.2 yasya krameṇa gacchanti viṭpittakaphavāyavaḥ //
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 38, 29.2 kruddhe 'nile caturthastu ṣaṣṭhaḥ pitte kaphe 'ṣṭamaḥ //
Su, Cik., 38, 54.2 dāhāsṛgdarapittāsṛkpittagulmajvarāñjayet //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 76.2 raktapittakaphonmādapramehādhmānahṛdgrahān //
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Su, Cik., 39, 25.1 krudhyataḥ kupitaṃ pittaṃ kuryāttāṃstānupadravān /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 56.2 dadyātsarpiḥ sadā pitte majjānaṃ ca samārute //
Su, Cik., 40, 59.2 pitte kaṭvamlalavaṇai rūkṣoṣṇaiḥ śodhanaḥ kaphe //
Su, Ka., 1, 57.2 ṛṣyapittaghṛtaśyāmāpālindītaṇḍulīyakaiḥ //
Su, Ka., 1, 71.1 muṣkakasyājakarṇasya pheno gopittasaṃyutaḥ /
Su, Ka., 2, 20.2 tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam //
Su, Ka., 2, 28.1 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī /
Su, Ka., 3, 4.1 tatra dṛṣṭiniḥśvāsadaṃṣṭrānakhamūtrapurīṣaśukralālārtavamukhasaṃdaṃśaviśardhitatuṇḍāsthipittaśūkaśavānīti //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 4, 29.2 pittaṃ maṇḍalinaścāpi kaphaṃ cānekarājayaḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Su, Ka., 5, 40.2 virecayecchakṛdvāyusaṅgapittāturaṃ naram //
Su, Ka., 5, 53.2 pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ //
Su, Ka., 5, 53.2 pittajvaraharaiḥ pittaṃ kaṣāyasnehabastibhiḥ //
Su, Ka., 5, 70.2 sūkṣmāni cūrṇāni samāni śṛṅge nyaset sapittāni samākṣikāṇi //
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 6, 23.2 gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet //
Su, Ka., 7, 26.1 mahākṛṣṇena pittaṃ ca śvetena kapha eva ca /
Su, Ka., 8, 12.1 tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ /
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 1, 33.1 dṛṣṭiḥ pittavidagdhā ca dhūmadarśī ca sidhyati /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 3, 19.1 kliṣṭaṃ punaḥ pittayutaṃ vidahecchoṇitaṃ yadā /
Su, Utt., 6, 7.2 uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti //
Su, Utt., 6, 9.2 pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti //
Su, Utt., 6, 15.2 mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam //
Su, Utt., 7, 19.2 pittenādityakhadyotaśakracāpataḍidguṇān //
Su, Utt., 7, 25.1 pittaṃ kuryāt parimlāyi mūrchitaṃ raktatejasā /
Su, Utt., 7, 27.1 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ /
Su, Utt., 7, 30.1 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītam eva vā /
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 7, 35.2 pittena duṣṭena gatena dṛṣṭiṃ pītā bhavedyasya narasya dṛṣṭiḥ //
Su, Utt., 7, 36.1 pītāni rūpāṇi ca manyate yaḥ sa mānavaḥ pittavidagdhadṛṣṭiḥ /
Su, Utt., 7, 37.1 rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet /
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 12, 9.2 pittābhiṣyandaśamano vidhiścāpyupapāditaḥ //
Su, Utt., 17, 4.1 dṛṣṭau pittavidagdhāyāṃ vidagdhāyāṃ kaphena ca /
Su, Utt., 17, 4.2 pittaśleṣmaharaṃ kuryādvidhiṃ śastrakṣatādṛte //
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Su, Utt., 17, 13.1 gośakṛdrasasaṃyuktaṃ pittopahatadṛṣṭaye /
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena vā /
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 17, 19.2 gomūtrapittamadirāyakṛddhātrīrase pacet //
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 18, 8.2 svasthe kaphe ṣaṭ pitte 'ṣṭau daśa vāte taduttamam //
Su, Utt., 18, 22.2 dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut //
Su, Utt., 18, 38.2 rakte pitte ca tau śītau koṣṇau vātakaphāpahau //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Su, Utt., 20, 15.1 bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ /
Su, Utt., 20, 15.2 sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān //
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 21, 29.1 etā eva kriyāḥ kuryāt pittaghnaiḥ pittasaṃyute /
Su, Utt., 21, 34.1 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte /
Su, Utt., 21, 58.1 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat /
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Su, Utt., 22, 17.2 ghrāṇāśrite śleṣmaṇi mārutena pittena gāḍhaṃ pariśoṣite ca //
Su, Utt., 23, 5.2 nāsāpāke pittahṛtsaṃvidhānaṃ kāryaṃ sarvaṃ bāhyamābhyantaraṃ ca //
Su, Utt., 24, 42.1 samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet /
Su, Utt., 25, 3.1 śiro rujati martyānāṃ vātapittakaphaistribhiḥ /
Su, Utt., 25, 6.2 śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt //
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 26, 12.1 pittaraktasamutthānau śirorogau nivārayet /
Su, Utt., 26, 18.1 pittaraktaghnamuddiṣṭaṃ yaccānyad api taddhitam /
Su, Utt., 26, 37.2 āhāraśca vidhātavyo vātapittavināśanaḥ //
Su, Utt., 38, 7.1 vātalā ceti vātotthāḥ pittotthā rudhirakṣarā /
Su, Utt., 38, 14.2 catasṛṣvapi cādyāsu pittaliṅgocchrayo bhavet //
Su, Utt., 39, 27.2 pittānnayanayor dāhaḥ kaphān nānnābhinandanam //
Su, Utt., 39, 43.1 ojo visraṃsate yasya pittānilasamucchrayāt /
Su, Utt., 39, 48.1 parvabhedaśca jṛmbhā ca vātapittajvarākṛtiḥ /
Su, Utt., 39, 50.2 muhurdāho muhuḥ śītaṃ śleṣmapittajvarākṛtiḥ //
Su, Utt., 39, 57.2 aupatyake madyasamudbhave ca hetuṃ jvare pittakṛtaṃ vadanti //
Su, Utt., 39, 59.2 tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca //
Su, Utt., 39, 60.1 karotyādau tathā pittaṃ tvaksthaṃ dāhamatīva ca /
Su, Utt., 39, 90.2 vātapittakaphotthānāṃ jvarāṇāṃ lakṣaṇaṃ yathā //
Su, Utt., 39, 106.2 dīpanaṃ kaphavicchedi pittavātānulomanam //
Su, Utt., 39, 108.2 pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam //
Su, Utt., 39, 127.2 pittaprāye virekastu kāryaḥ praśithilāśaye //
Su, Utt., 39, 138.1 sa eva sitayā yuktaḥ śītaḥ pittajvare hitaḥ /
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Su, Utt., 39, 144.1 vibaddhaḥ sṛṣṭadoṣaśca rūkṣaḥ pittānilajvarī /
Su, Utt., 39, 176.2 pītaṃ pittajvaraṃ hanyāt sārivādyaṃ saśarkaram //
Su, Utt., 39, 178.2 śarkarāmadhuraḥ kvāthaḥ śītaḥ pittajvarāpahaḥ //
Su, Utt., 39, 196.1 kvātho madhuyutaḥ pīto hanti pittakaphajvaram /
Su, Utt., 39, 197.1 kaṣāyo nāśayet pītaḥ śleṣmapittabhavaṃ jvaram /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 199.1 pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam /
Su, Utt., 39, 200.1 niṣkvāthya vātapittotthe taṃ kvāthaṃ saguḍaṃ pibet /
Su, Utt., 39, 201.1 kaṣāyaḥ sādhitaḥ pīto vātapittajvaraṃ jayet /
Su, Utt., 39, 253.2 raktapittakaphasvedakledapūyopaśoṣaṇam //
Su, Utt., 39, 268.2 auṣadhīgandhaviṣajau viṣapittaprasādhanaiḥ //
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 39, 294.2 nirharetpittamevādau doṣeṣu samavāyiṣu //
Su, Utt., 39, 301.2 kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān //
Su, Utt., 39, 307.1 pakve pittajvare rakte cordhvage vepathau tathā /
Su, Utt., 39, 310.1 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ /
Su, Utt., 39, 318.1 hṛtāvaśeṣaṃ pittaṃ tu tvaksthaṃ janayati jvaram /
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 62.2 etaiḥ ślokārdhanirdiṣṭaiḥ kvāthāḥ syuḥ pittapācanāḥ //
Su, Utt., 40, 66.1 ṣaḍete 'bhihitā yogāḥ pittātīsāranāśanāḥ /
Su, Utt., 40, 66.3 kaṣāyo hantyatīsāraṃ sāmaṃ pittasamudbhavam //
Su, Utt., 40, 67.2 kṛtaḥ kvātho madhuyutaḥ pittātīsāranāśanaḥ //
Su, Utt., 40, 78.1 sādhitaṃ hantyatīsāraṃ vātapittakaphātmakam /
Su, Utt., 40, 88.1 madhvāktaṃ pāyayeccaitat kaphapittodarāmaye /
Su, Utt., 40, 100.1 saraktapittaśca payaḥ pibettṛṣṇāsamanvitaḥ /
Su, Utt., 40, 109.1 gudapākastu pittena yasya syādahitāśinaḥ /
Su, Utt., 40, 109.2 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ //
Su, Utt., 40, 116.1 pittātisārī yo martyaḥ pittalānyatiṣevate /
Su, Utt., 40, 116.2 pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet //
Su, Utt., 40, 126.2 saśūlaṃ raktapittotthaṃ līḍhaṃ hantyudarāmayam //
Su, Utt., 40, 127.2 taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet //
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 161.1 samavāye tu doṣāṇāṃ pūrvaṃ pittamupācaret /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Su, Utt., 42, 11.2 pittasya liṅgānyakhilāni yāni pittātmake tāni bhavanti gulme //
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 85.1 etair liṅgair vijānīyācchūlaṃ pittasamudbhavam /
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 42, 106.2 jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām //
Su, Utt., 42, 107.1 rasān seveta pittaghnān pittalāni vivarjayet /
Su, Utt., 42, 108.2 tat pibeccharkarāyuktaṃ pittaśūlanivāraṇam //
Su, Utt., 42, 131.2 kaphapittāvaruddhastu māruto rasamūrchitaḥ //
Su, Utt., 43, 15.2 pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam //
Su, Utt., 43, 16.1 ghṛtaṃ kaṣāyāṃścoddiṣṭān pittajvaravināśanān /
Su, Utt., 44, 8.2 pittena pāṇḍuṃ manujaṃ vyavasyedyuktaṃ tathānyaistadupadravaiśca //
Su, Utt., 44, 10.2 yo hyāmayānte sahasānnam amlam adyād apathyāni ca tasya pittam //
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Su, Utt., 45, 4.1 nityamabhyasato duṣṭo rasaḥ pittaṃ prakopayet /
Su, Utt., 45, 4.2 vidagdhaṃ svaguṇaiḥ pittaṃ vidahatyāśu śoṇitam //
Su, Utt., 45, 28.3 yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam //
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 46, 8.2 ṣaṭsvapyetāsu pittaṃ hi prabhutvenāvatiṣṭhate //
Su, Utt., 46, 20.1 pibet kaṣāyāṇi ca gandhavanti pittajvaraṃ yāni śamaṃ nayanti /
Su, Utt., 47, 13.1 ślaiṣmikānalpapittāṃśca snigdhānmātropasevinaḥ /
Su, Utt., 47, 18.2 svedapralāpamukhaśoṣaṇadāhamūrcchāḥ pittātmake vadanalocanapītatā ca //
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 47, 26.2 pittātmake madhuravargakaṣāyamiśraṃ madyaṃ hitaṃ samadhuśarkaram iṣṭagandham //
Su, Utt., 47, 54.3 dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam //
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 48, 4.2 dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ //
Su, Utt., 48, 9.2 śītābhikāṅkṣā mukhatiktatā ca pittātmikāyāṃ paridhūpanaṃ ca //
Su, Utt., 48, 20.1 pittaghnavargaistu kṛtaḥ kaṣāyaḥ saśarkaraḥ kṣaudrayutaḥ suśītaḥ /
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 49, 10.2 sadāhacoṣajvaravaktraśoṣo mūrcchānvitaḥ pittanimittajā sā //
Su, Utt., 49, 21.1 pittopaśamanīyāni pākyāni śiśirāṇi ca /
Su, Utt., 49, 21.2 kaṣāyāṇyupayuktāni ghnanti pittakṛtāṃ vamīm //
Su, Utt., 52, 6.1 sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca /
Su, Utt., 52, 9.2 pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 53, 4.2 pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena //
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 55, 7.2 kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram //
Su, Utt., 57, 4.2 hṛddāhacoṣabahutā mukhatiktatā ca mūrcchā satṛḍ bhavati pittakṛte tathaiva //
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Su, Utt., 58, 22.1 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam /
Su, Utt., 58, 25.1 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ /
Su, Utt., 58, 34.2 naro mārutapittotthamūtrāghātanivāraṇam //
Su, Utt., 58, 69.2 vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet //
Su, Utt., 59, 3.1 vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām /
Su, Utt., 59, 5.2 agninā dahyamānābhaiḥ pittāghātena mehati //
Su, Utt., 59, 12.1 pacyamānasya pittena bhidyamānasya vāyunā /
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 59, 21.2 dadyāduttarabastiṃ ca pittakṛcchropaśāntaye //
Su, Utt., 60, 40.2 godhānakulamārjārarṣyapittaprapeṣitān //
Su, Utt., 60, 44.1 vartyaśchāyāviśuṣkāstāḥ sapittā nayanāñjanam /
Su, Utt., 60, 45.3 bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat //
Su, Utt., 60, 50.2 viṭtvagromavasāmūtraraktapittanakhādayaḥ //
Su, Utt., 61, 11.1 vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ /
Su, Utt., 61, 14.1 tato me cittanāśaḥ syāt sa pittabhava ucyate /
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Su, Utt., 64, 17.1 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ /
Su, Utt., 64, 21.1 pittapraśamanaṃ yacca tacca sarvaṃ samācaret /
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //