Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): linguistic speculation, recitation during sacrifice, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram // (1) Par.?
sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam // (2) Par.?
tato vai vāg eva caturtham ahar vahati // (3) Par.?
tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai // (4) Par.?
annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati // (5) Par.?
caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai // (6) Par.?
tryakṣareṇa nyūṅkhayed ity āhus trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai // (7) Par.?
ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti // (8) Par.?
dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet // (9) Par.?
mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti // (10) Par.?
madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti // (11) Par.?
mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti // (12) Par.?
tad ubhayato nyūṅkham parigṛhṇāti savanābhyām annādyasya parigṛhītyai // (13) Par.?
Duration=0.060867071151733 secs.