Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati creates the world, agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11855
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,3(1) Die Jahreszeit der Feuergrndung
prajāpatir vā idam agra āsīt // (1) Par.?
taṃ vīrudho 'bhyarohan // (2) Par.?
asuryo vā etā yad oṣadhayaḥ // (3) Par.?
tā atitiṣṭighiṣann atiṣṭighaṃ nāśaknot // (4) Par.?
so 'śocat // (5) Par.?
so 'tapyata // (6) Par.?
tato 'gnir asṛjyata // (7) Par.?
tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat // (8) Par.?
tā aśuṣyan // (9) Par.?
na tataḥ purāśuṣyan // (10) Par.?
sa prajāpatir agnim ādhattemā evā sahā iti // (11) Par.?
tā asahata // (12) Par.?
tat sāḍhyai vāvaiṣa ādhīyate // (13) Par.?
tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte // (14) Par.?
I 6,3(2) Der Aufbau der Feuerst¦tte 1: Wasser
etāvad vā asyā anabhimṛtaṃ yāvad vediḥ parigṛhītā // (15) Par.?
tām uddhatyāpa upasṛjyāgnim ādhatte // (16) Par.?
yajñiyām evaināṃ medhyāṃ kṛtvādhatte // (17) Par.?
agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti // (18) Par.?
yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya // (19) Par.?
eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ // (20) Par.?
sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte // (21) Par.?
I 6,3(3) Der Aufbau der Feuerst¦tte 2: von einem Eber zerwhlte Erde
yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt // (22) Par.?
yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ // (23) Par.?
asyā enaṃ mātrāyām adhyādhatte // (24) Par.?
tasmād eṣā varāhāya vimradate // (25) Par.?
eṣa hy asyā mātrāṃ bibharti // (26) Par.?
devapāṇayo vai nāmāsurā āsan // (27) Par.?
te devagavīr apājan // (28) Par.?
tā anvagacchan // (29) Par.?
tā abhyājan // (30) Par.?
tāsāṃ payo 'hīyata // (31) Par.?
te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti // (32) Par.?
tad varāho bhūtvāsurebhyo 'dhi devān āgacchat // (33) Par.?
tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānāḥ // (34) Par.?
tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte // (35) Par.?
I 6,3(4) Der Aufbau der Feuerst¦tte 3: Pilzkammer eines Termitenhgels
etad vā asyā anabhimṛtaṃ yad valmīkaḥ // (36) Par.?
yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte // (37) Par.?
raso vā eṣo 'syā udaiṣad yad valmīkaḥ // (38) Par.?
yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte // (39) Par.?
ūrg vā eṣo 'syā udaiṣad yad valmīkaḥ // (40) Par.?
yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte // (41) Par.?
prajāpater vā eṣa stano yad valmīkaḥ // (42) Par.?
yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti // (43) Par.?
annādyam asmā avarunddhe // (44) Par.?
akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda // (45) Par.?
I 6,3(5) Der Aufbau der Feuerst¦tte 4: Salzerde
etāvad vā amuṣyā iha yajñiyaṃ yad ūṣā // (46) Par.?
yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte // (47) Par.?
na vā anūṣarihaḥ paśavo reto dadhate // (48) Par.?
yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai // (49) Par.?
I 6,3(6) Der Aufbau der Feuerst¦tte 5: Sand
eṣa vā agnir vaiśvānaro yad asā ādityaḥ // (50) Par.?
sa yad ihāsīt tasyaitad bhasma yat sikatāḥ // (51) Par.?
yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte // (52) Par.?
I 6,3(7) Der Aufbau der Feuerst¦tte 6: Kies
śithirā vā iyam agra āsīt // (53) Par.?
tāṃ prajāpatiḥ śarkarābhir adṛṃhat // (54) Par.?
yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai // (55) Par.?
tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte // (56) Par.?
indro vai vṛtrāya vajraṃ prāharat // (57) Par.?
tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan // (58) Par.?
yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati // (59) Par.?
yaṃ dviṣyāt tam tarhi manasā dhyāyet // (60) Par.?
vajram evāsmai praharati // (61) Par.?
stṛṇuta eva // (62) Par.?
I 6,3(8) Der Aufbau der Feuerst¦tte 7: Aufwurf einer Maulwurfsratte
purīṣīti vai gṛhamedhinam āhuḥ // (63) Par.?
purīṣasya khalu vā etan nirūpaṃ yad ākhukiriḥ // (64) Par.?
yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati // (65) Par.?
Duration=0.11154699325562 secs.