Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 260
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
śṛṇu nātha parānanda parāparajagatpate / (1.2) Par.?
idānīṃ śrotum icchāmi mālāyāḥ kīdṛśo japaḥ / (1.3) Par.?
kā mālā kasya devasya tad vadasva samāhitaḥ // (1.4) Par.?
śrīśaṃkara uvāca / (2.1) Par.?
vaiṣṇave tulasīmālā gajadantair gaṇeśvare / (2.2) Par.?
kālikāyā mahāmantraṃ japed rudrākṣamālayā // (2.3) Par.?
tārāyāś ca japen mantrī mahāśaṅkhākhyamālayā / (3.1) Par.?
mahāśaṅkhākhyamālāyāṃ sarvāṃ vidyāṃ japet sudhīḥ // (3.2) Par.?
akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā / (4.1) Par.?
tathaiva sakalā vidyā mahāśaṅkhe vaset sadā // (4.2) Par.?
sphāṭikī sarvadevasya pravālaiḥ sakalāṃ japet / (5.1) Par.?
svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām // (5.2) Par.?
kālikāyāś ca sundaryā rudrākṣaiḥ prajapet sadā / (6.1) Par.?
bhairavyāḥ prajapen mantrī śaṅkhapadmākhyayā priye // (6.2) Par.?
śmaśāne dhusturair mālāṃ japed dhūmāvatīvidhau / (7.1) Par.?
iti te kathitaṃ kānte mahāmālāvinirṇayam // (7.2) Par.?
atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā / (8.1) Par.?
yena mālā susiddhā ca nṝṇāṃ sarvaphalapradā // (8.2) Par.?
mālāyāś cādhikā kānte granthiś caikā phalapradā / (9.1) Par.?
ekapañcāśikāyāṃ ca mālāyāṃ parameśvari // (9.2) Par.?
brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām / (10.1) Par.?
sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam // (10.2) Par.?
sarvadevasya mālāyāṃ sarvatra parameśvari / (11.1) Par.?
brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā // (11.2) Par.?
mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet / (12.1) Par.?
mūlena grathitaṃ kuryāt praṇavenāthavā priye // (12.2) Par.?
granthimadhye ca guṭikāṃ kuryād atimanoharām / (13.1) Par.?
sūtradvayaṃ maheśāni milanaṃ kārayet tataḥ // (13.2) Par.?
meruṃ ca grathanaṃ kuryāt tadūrdhve granthisaṃyutam / (14.1) Par.?
evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ // (14.2) Par.?
kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet / (15.1) Par.?
karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam // (15.2) Par.?
kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam / (16.1) Par.?
śabde jāte bhaved rogaḥ karabhraṣṭād vināśakṛt // (16.2) Par.?
chinnasūtre bhaven mṛtyus tasmād yatnaparo bhavet / (17.1) Par.?
evaṃ jñātvā maheśāni śāntisvastyayanaṃ caret // (17.2) Par.?
kampane yo japen mantraṃ yadi siddhiṃ prayacchati / (18.1) Par.?
yatnena gurum ānīya dvāviṃśadupacārataḥ // (18.2) Par.?
kumbhasthāpanakaṃ kṛtvā pūjayed iṣṭadevatām / (19.1) Par.?
tato huned bilvapattrair aṣṭottaraśatāhutim // (19.2) Par.?
trimadhvaktena vidhinā dhūnane 'pi ca sundari / (20.1) Par.?
saśabde japane caṇḍi hy evaṃ kuryād vicakṣaṇaḥ // (20.2) Par.?
karabhraṣṭe tathā chinne puraścaraṇam ācaret / (21.1) Par.?
japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ // (21.2) Par.?
pratyahaṃ prajapen mantraṃ pratyahaṃ balidānakam / (22.1) Par.?
pañcāṅgasya pramāṇena sarvakarma samāpayet // (22.2) Par.?
daridraḥ parameśāni yadi vighnaparāyaṇaḥ / (23.1) Par.?
ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum // (23.2) Par.?
sahasraikaṃ hunet paścāt sarvavighnasya śāntaye / (24.1) Par.?
kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet // (24.2) Par.?
anenaiva vidhānena vighnajālair na lipyate // (25.1) Par.?
Duration=0.21942210197449 secs.