Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ lokanātharasaṃ prakaṭayannāha śuddha iti // (1) Par.?
sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam // (2) Par.?
tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt // (3) Par.?
kapardakeṣu varāṭakeṣu kapardakalakṣaṇaṃ ca tantrāntarādavagantavyam // (4) Par.?
tadyathā / (5.1) Par.?
tulanāyāṃ gurutarān pañca gulmān daśa dvijān / (5.2) Par.?
varāṭān sthūlapītāṃśca rasakarmaṇi yojayet / (5.3) Par.?
iti // (5.4) Par.?
bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ // (6) Par.?
tathā śaṅkhasya khaṇḍānāmiti śodhitaśaṅkhasya khaṇḍānāṃ śakalānāṃ bhāgā aṣṭau grāhyāḥ // (7) Par.?
pāradasyaikabhāgāpekṣayetyarthaḥ // (8) Par.?
saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ // (9) Par.?
anye tu śaṅkhaśakalāni varāṭikābhiḥ saha puṭet // (10) Par.?
cūrṇaliptaśarāvayoriti // (11) Par.?
cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ // (12) Par.?
śarāvasampuṭasandhiṣu sāmpradāyikī mudrā kāryeti vyavahāraḥ // (13) Par.?
tadupari ca mṛllepaḥ kārya ityapi vyavahāraḥ // (14) Par.?
gajapuṭeneti // (15) Par.?
yathā gajapuṭavidhānaṃ tathaivātra puṭedityarthaḥ // (16) Par.?
tacca gomayādinā garte kṛtam // (17) Par.?
ekonatriṃśadūṣaṇairiti ekena yadūnaṃ maricānāṃ triṃśattena saha ṣaḍraktikapramāṇaṃ bhakṣayet // (18) Par.?
ghṛtena vātaje dadyādityādi // (19) Par.?
atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ // (20) Par.?
tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam // (21) Par.?
annam atraudanam // (22) Par.?
mañce khaṭvāyām // (23) Par.?
anupadhānake upadhānaṃ gendukaṃ tena rahite mañce iti śeṣaḥ // (24) Par.?
etena samyaguttānaṃ yathā syāttathā saṃviśedityarthaḥ // (25) Par.?
paścāt pathyāpathyam āha anamlamityādi // (26) Par.?
anamlam amlarasarahitam amlaṃ ca mātuluṅgaprabhṛtikam // (27) Par.?
annaṃ saṃskṛtam annaṃ tena bhaktādikam // (28) Par.?
ghṛtamiti ghṛtayuktam // (29) Par.?
madhuraṃ dadhīti // (30) Par.?
madhuraṃ komalajīvitaṃ yadvā madhurayuktaṃ tattu rasālādi // (31) Par.?
prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam // (32) Par.?
yadyapi jāṅgalavargo'ṣṭavidhaḥ // (33) Par.?
tadyathā jāṅgalā viṣkirāḥ pratudā guheśayāḥ prasahāḥ parṇamṛgā bileśayāḥ grāmyāśceti // (34) Par.?
tathāpyete tu rogāpekṣayā deyāḥ ghṛtapācitamiti tailaniṣedhāt guṇādhikyācca // (35) Par.?
tathāhi / (36.1) Par.?
māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru / (36.2) Par.?
laghvagnidīpanaṃ grāhyaṃ ruciṃ dṛṣṭiprasādanam // (36.3) Par.?
anuṣṇavīryaṃ pittaghnaṃ manojñaṃ ghṛtasādhitam / (37.1) Par.?
iti // (37.2) Par.?
ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti // (38) Par.?
yataḥ / (39.1) Par.?
uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ / (39.2) Par.?
tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām / (39.3) Par.?
iti // (39.4) Par.?
kvacit tailaṃ na gṛhṇīyāditi kvacit kutrāpi tailagrahaṇaṃ na kāryaṃ tena dīpādiṣvapi tailaṃ niṣiddhaṃ syāt // (40) Par.?
atha tyājyamāha bilvamiti // (41) Par.?
bilvaphalaṃ kāravellakaṃ loke karelāśabdavācyam // (42) Par.?
phalamiti // (43) Par.?
vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam // (44) Par.?
tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam // (45) Par.?
kakārādiyutaṃ sarvamiti sarvamāhāranimittaṃ kakārapūrvakaṃ śākaphalādikaṃ tyajet // (46) Par.?
site pakṣe śukle pakṣe agnibhṛṣṭam // (47) Par.?
jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ // (48) Par.?
mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti // (49) Par.?
Duration=0.10428094863892 secs.