Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet // (1.1) Par.?
aśmanvatī rīyate saṃrabhadhvam ity ardharcena nāvam ārohayet // (2.1) Par.?
uttareṇotkramayet // (3.1) Par.?
jīvaṃ rudantīti rudatyām // (4.1) Par.?
vivāhāgnim agrato 'jasraṃ nayanti // (5.1) Par.?
kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet // (6.1) Par.?
vāse vāse sumaṅgalīr iyaṃ vadhūr itīkṣakān īkṣeta // (7.1) Par.?
iha priyaṃ prajayā te samṛdhyatām iti gṛhaṃ praveśayet // (8.1) Par.?
vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye // (9.1) Par.?
ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram // (10.1) Par.?
saṃvatsaraṃ vaika ṛṣir jāyata iti // (11.1) Par.?
caritavrataḥ sūryāvide vadhūvastraṃ dadyāt // (12.1) Par.?
annaṃ brāhmaṇebhyaḥ // (13.1) Par.?
atha svastyayanaṃ vācayīta // (14.1) Par.?
Duration=0.030319929122925 secs.