Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāmyeṣv ata ūrdhvam // (1) Par.?
pūrveṣu caike // (2) Par.?
paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpyedaṃ bhūmer bhajāmaha iti // (3) Par.?
vasvantaṃ rātrau dhanam iti divā // (4) Par.?
imaṃ stomam iti tṛcena parisamūhet // (5) Par.?
vairūpākṣaḥ purastāddhomānām // (6) Par.?
kāmyeṣu ca prapadaḥ // (7) Par.?
tapaś ca tejaś ceti japitvā prāṇāyāmam āyamyārthamanā vairūpākṣam ārabhyocchvaset // (8) Par.?
kāmyeṣu trirātrābhojanam // (9) Par.?
trīṇi vā bhaktāni // (10) Par.?
nityaprayuktānāṃ tu prathamaprayogeṣu // (11) Par.?
upoṣya tu yajanīyaprayogeṣu // (12) Par.?
upariṣṭāddaikṣaṃ sānnipātikam // (13) Par.?
araṇye prapadaṃ prayuñjīta darbheṣv āsīnaḥ // (14) Par.?
prāktūleṣu brahmavarcasakāmaḥ // (15) Par.?
udaktūleṣu putrapaśukāmaḥ // (16) Par.?
ubhayeṣūbhayakāmaḥ // (17) Par.?
paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti // (18) Par.?
kautomatena mahāvṛkṣaphalāni parijapya prayacchet // (19) Par.?
yasyātmani prasādam icchet tasmai // (20) Par.?
ekabhūyāṃsy ātmano yugmāni kuryāt // (21) Par.?
vṛkṣa iveti pañcarcaḥ // (22) Par.?
tasmin prathamaṃ pārthivaṃ karma // (23) Par.?
ardhamāsam abhuktvā // (24) Par.?
aśaktau vā peyām anyataraṃ kālam // (25) Par.?
yatrātmānaṃ paripaśyet // (26) Par.?
etad vratam ardhamāsavrateṣu // (27) Par.?
paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake // (28) Par.?
athāparam // (29) Par.?
prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ // (30) Par.?
dvitīyayāditye pariviṣyamāṇe 'kṣatataṇḍulān juhuyād bṛhatpattrasvastyayanakāmaḥ // (31) Par.?
tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ // (32) Par.?
caturthyādityam upasthāyārthān pratipadyeta svasty arthavān āgacchati // (33) Par.?
pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati // (34) Par.?
Duration=0.084686994552612 secs.