Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3654
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
sthāvaraṃ jaṅgamaṃ caiva dvividhaṃ viṣam ucyate / (3.1) Par.?
daśādhiṣṭhānamādyaṃ tu dvitīyaṃ ṣoḍaśāśrayam // (3.2) Par.?
mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca / (4.1) Par.?
niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ // (4.2) Par.?
tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti // (5) Par.?
catvāri vatsanābhāni mustake dve prakīrtite / (6.1) Par.?
ṣaṭ caiva sarṣapāṇyāhuḥ śeṣāṇyekaikam eva tu // (6.2) Par.?
udveṣṭanaṃ mūlaviṣaiḥ pralāpo moha eva ca / (7.1) Par.?
jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu // (7.2) Par.?
muṣkaśophaḥ phalaviṣair dāho 'nnadveṣa eva ca / (8.1) Par.?
bhavet puṣpaviṣaiśchardirādhmānaṃ moha eva ca // (8.2) Par.?
tvaksāraniryāsaviṣair upayuktair bhavanti hi / (9.1) Par.?
āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ // (9.2) Par.?
phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā / (10.1) Par.?
hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaśca tāluni // (10.2) Par.?
prāyeṇa kālaghātīni viṣāṇyetāni nirdiśet / (11.1) Par.?
kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram // (11.2) Par.?
sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca / (12.1) Par.?
grīvāstambho vatsanābhe pītaviṇmūtranetratā // (12.2) Par.?
sarṣape vātavaiguṇyamānāho granthijanma ca / (13.1) Par.?
grīvādaurbalyavāksaṅgau pālake 'numatāviha // (13.2) Par.?
prasekaḥ kardamākhyena viḍbhedo netrapītatā / (14.1) Par.?
vairāṭakenāṅgaduḥkhaṃ śirorogaśca jāyate // (14.2) Par.?
gātrastambho vepathuśca jāyate mustakena tu / (15.1) Par.?
śṛṅgīviṣeṇāṅgasādadāhodaravivṛddhayaḥ // (15.2) Par.?
puṇḍarīkeṇa raktatvam akṣṇor vṛddhistathodare / (16.1) Par.?
vaivarṇyaṃ mūlakaiś chardir hikkāśophapramūḍhatāḥ // (16.2) Par.?
cireṇocchvasiti śyāvo naro hālāhalena vai / (17.1) Par.?
mahāviṣeṇa hṛdaye granthiśūlodgamau bhṛśam // (17.2) Par.?
karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi / (18.1) Par.?
kandajānyugravīryāṇi pratyuktāni trayodaśa // (18.2) Par.?
sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ / (19.1) Par.?
rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca // (19.2) Par.?
vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam / (20.1) Par.?
tadraukṣyāt kopayedvāyumauṣṇyāt pittaṃ saśoṇitam // (20.2) Par.?
matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca / (21.1) Par.?
śarīrāvayavān saukṣmyāt praviśedvikaroti ca // (21.2) Par.?
āśutvādāśu taddhanti vyavāyāt prakṛtiṃ bhajet / (22.1) Par.?
kṣapayecca vikāśitvāddoṣāndhātūnmalān api // (22.2) Par.?
vaiśadyādatiricyeta duścikitsyaṃ ca lāghavāt / (23.1) Par.?
durharaṃ cāvipākitvāt tasmāt kleśayate ciram // (23.2) Par.?
sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam // (24) Par.?
sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam / (25.1) Par.?
yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat / (25.2) Par.?
jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā // (25.3) Par.?
svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti / (26.1) Par.?
vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi // (26.2) Par.?
tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī / (27.1) Par.?
mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ // (27.2) Par.?
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī / (28.1) Par.?
bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ // (28.2) Par.?
sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān / (29.1) Par.?
kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam // (29.2) Par.?
nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ / (30.1) Par.?
tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān // (30.2) Par.?
dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram / (31.1) Par.?
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā // (31.2) Par.?
unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram / (32.1) Par.?
gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān // (32.2) Par.?
Definition dūṣīviṣa
dūṣitaṃ deśakālānnadivāsvapnair abhīkṣṇaśaḥ / (33.1) Par.?
yasmāddūṣayate dhātūn tasmād dūṣīviṣaṃ smṛtam // (33.2) Par.?
sthāvarasyopayuktasya vege tu prathame nṛṇām / (34.1) Par.?
śyāvā jihvā bhavetstabdhā mūrcchā śvāsaśca jāyate // (34.2) Par.?
dvitīye vepathuḥ sādo dāhaḥ kaṇṭharujastathā / (35.1) Par.?
viṣamāmāśayaprāptaṃ kurute hṛdi vedanām // (35.2) Par.?
tāluśoṣaṃ tṛtīye tu śūlaṃ cāmāśaye bhṛśam / (36.1) Par.?
durvarṇe harite śūne jāyete cāsya locane // (36.2) Par.?
pakvāmāśayayostodo hikkā kāso 'ntrakūjanam / (37.1) Par.?
caturthe jāyate vege śirasaścātigauravam // (37.2) Par.?
kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame / (38.1) Par.?
sarvadoṣaprakopaśca pakvādhāne ca vedanā // (38.2) Par.?
ṣaṣṭhe prajñāpraṇāśaśca bhṛśaṃ cāpyatisāryate / (39.1) Par.?
skandhapṛṣṭhakaṭībhaṅgaḥ saṃnirodhaśca saptame // (39.2) Par.?
prathame viṣavege tu vānte śītāmbusecitam / (40.1) Par.?
agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam // (40.2) Par.?
dvitīye pūrvavadvāntaṃ pāyayettu virecanam / (41.1) Par.?
tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam // (41.2) Par.?
caturthe snehasaṃmiśraṃ pāyayetāgadaṃ bhiṣak / (42.1) Par.?
pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet // (42.2) Par.?
ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame / (43.1) Par.?
mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet // (43.2) Par.?
vegāntare tvanyatame kṛte karmaṇi śītalām / (44.1) Par.?
yavāgūṃ saghṛtakṣaudrāmimāṃ dadyādviṣāpahām // (44.2) Par.?
koṣātakyo 'gnikaḥ pāṭhāsūryavallyamṛtābhayāḥ / (45.1) Par.?
śirīṣaḥ kiṇihī śelurgiryāhvā rajanīdvayam // (45.2) Par.?
punarnave hareṇuśca trikaṭuḥ sārive balā / (46.1) Par.?
eṣāṃ yavāgūrniṣkvāthe kṛtā hanti viṣadvayam // (46.2) Par.?
madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ / (47.1) Par.?
puṃnāgailailavālūni nāgapuṣpotpalaṃ sitā // (47.2) Par.?
viḍaṅgaṃ candanaṃ patraṃ priyaṅgurdhyāmakaṃ tathā / (48.1) Par.?
haridre dve bṛhatyau ca sārive ca sthirā sahā // (48.2) Par.?
kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam / (49.1) Par.?
viṣāṇi hanti sarvāṇi śīghramevājitaṃ kvacit // (49.2) Par.?
dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam / (50.1) Par.?
pāyayetāgadaṃ nityamimaṃ dūṣīviṣāpaham // (50.2) Par.?
pippalyo dhyāmakaṃ māṃsī śāvaraḥ paripelavam / (51.1) Par.?
suvarcikā sasūkṣmailā toyaṃ kanakagairikam // (51.2) Par.?
kṣaudrayukto 'gado hyeṣa dūṣīviṣamapohati / (52.1) Par.?
nāmnā dūṣīviṣāristu na cānyatrāpi vāryate // (52.2) Par.?
jvare dāhe ca hikkāyāmānāhe śukrasaṃkṣaye / (53.1) Par.?
śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca // (53.2) Par.?
unmāde vepathau caiva ye cānye syurupadravāḥ / (54.1) Par.?
yathāsvaṃ teṣu kurvīta viṣaghnair auṣadhaiḥ kriyām // (54.2) Par.?
sādhyamātmavataḥ sadyo yāpyaṃ saṃvatsarotthitam / (55.1) Par.?
dūṣīviṣamasādhyaṃ tu kṣīṇasyāhitasevinaḥ // (55.2) Par.?
Duration=0.29303383827209 secs.