Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam / (1.2) Par.?
tanna jānāmi deveśa vaktumarhasi tattvataḥ // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu // (2.2) Par.?
tasya nāmasahasrāṇi ayutānyarbudāni ca / (3.1) Par.?
śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // (3.2) Par.?
raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ // (4) Par.?
rasa-Quecksilber
rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam / (5.1) Par.?
nāśayet sakalān rogān valīpalitameva saḥ // (5.2) Par.?
rasendra-Quecksilber
dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu / (6.1) Par.?
śarīre hemni kartā ca jāraṇe sāraṇāsu ca // (6.2) Par.?
pārada-Quecksilber
yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / (7.1) Par.?
taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet / (7.2) Par.?
yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati / (7.3) Par.?
tathā hema śarīraṃ ca pāradena vinaśyati // (7.4) Par.?
miśraka-Quecksilber
mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / (8.1) Par.?
dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate / (8.2) Par.?
miśrakaṃ tu vijānīyādudvāhakarmakārakam // (8.3) Par.?
evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // (9) Par.?
sūtasaṃskārāḥ
svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / (10.1) Par.?
drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / (10.2) Par.?
iti yo vetti tattvena tasya sidhyati sūtakaḥ // (10.3) Par.?
tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / (11.1) Par.?
cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet // (11.2) Par.?
ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / (12.1) Par.?
vyāpitvaṃ sāraṇāt tasya krāmitvaṃ krāmaṇāttathā // (12.2) Par.?
pāradagatayaḥ
jalago jalarūpeṇa tvarito haṃsago bhavet / (13.1) Par.?
malago malarūpeṇa sadhūmo dhūmago bhavet // (13.2) Par.?
anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / (14.1) Par.?
sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ // (14.2) Par.?
catuṣṭayī gatistasya nipuṇena tu labhyate / (15.1) Par.?
catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // (15.2) Par.?
mantradhyānādinā tasya kṣīyate pañcamī gatiḥ // (16) Par.?
rasasya pañcāvasthāḥ
dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca / (17.1) Par.?
akampaśca vikampaśca pañcāvasthā rasasya tu // (17.2) Par.?
gatitraya
mathyamānasya kalkena sambhaveddhi gatitrayam / (18.1) Par.?
jale gatirmalagatiḥ punar haṃsagatistataḥ // (18.2) Par.?
rasaniyamana
hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / (19.1) Par.?
niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet // (19.2) Par.?
niyamito na prayāti tathā dhūmagatiṃ śive // (20) Par.?
kaṇikācālarahito budbudaiścāpavarjitaḥ / (21.1) Par.?
niyamito bhavatyeṣa cullikāgnisahastathā // (21.2) Par.?
jāraṇa ohne niyāmana -> gatitraya
aniyamya yadā sūtaṃ jārayet kāñjikāśaye / (22.1) Par.?
jāyate niścitaṃ bhadre tadā tasya gatitrayam // (22.2) Par.?
svedana bis mardana
dolāsvedena cāvaśyaṃ svedito hi dinatrayam / (23.1) Par.?
vasubhaṇṭādibhirdevi rasarājo na hīyate // (23.2) Par.?
akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ / (24.1) Par.?
svedanaṃ ca tataḥ karma dīyamānasya mardanam // (24.2) Par.?
piṣṭikā
rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / (25.1) Par.?
jāraṇa
taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // (25.2) Par.?
jāraṇā tatsamākhyātā tadevaṃ copalabhyate / (26.1) Par.?
rañjana
jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // (26.2) Par.?
sāraṇa
jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet / (27.1) Par.?
bandhana
sāraṇāyantrayogena badhyate sārito rasaḥ // (27.2) Par.?
sāritaḥ sāritaścaiva yathā bhavati sūtakaḥ / (28.1) Par.?
krāmaṇa => vedha
krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // (28.2) Par.?
āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ / (29.1) Par.?
baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // (29.2) Par.?
śṛṇu devi pravakṣyāmi karmayogasya vistaram // (30) Par.?
rasadoṣāḥ
pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / (31.1) Par.?
viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / (31.2) Par.?
malenodararogī syāt mriyate ca rasāyane // (31.3) Par.?
mānaparibhāṣā
ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / (32.1) Par.?
ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // (32.2) Par.?
ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / (33.1) Par.?
ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // (33.2) Par.?
ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / (34.1) Par.?
māṣā dvādaśa tolaḥ syāt aṣṭau tolāḥ palaṃ bhavet // (34.2) Par.?
dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam / (35.1) Par.?
śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // (35.2) Par.?
dve sahasre palānāṃ tu sahasraṃ śatameva vā / (36.1) Par.?
aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // (36.2) Par.?
palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu // (37) Par.?
rasasvedana
mahābalā nāgabalā meghanādā punarnavā / (38.1) Par.?
meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / (38.2) Par.?
pāradaṃ devadeveśi svedayeddivasatrayam // (38.3) Par.?
pāradasvedana
girikarṇī ca mīnākṣī sahadevī punarnavā / (39.1) Par.?
uragā triphalā kāntā laghuparṇī śatāvarī // (39.2) Par.?
tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet / (40.1) Par.?
ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // (40.2) Par.?
āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ / (41.1) Par.?
dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // (41.2) Par.?
Entfernung von malas und doṣas
aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / (42.1) Par.?
citrakastu malaṃ hanyāt kumārī saptakañcukam // (42.2) Par.?
tasmād ebhiḥ samopetairmardayet pātayed budhaḥ // (43) Par.?
pāradamardana
vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam / (44.1) Par.?
tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam // (44.2) Par.?
triphalāvahnimūlatvāt gṛhakanyārasānvitam / (45.1) Par.?
nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // (45.2) Par.?
dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / (46.1) Par.?
iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ // (46.2) Par.?
nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet // (47) Par.?
mercury:: śodhana
vāsakena vibhītena mardayet pātayet punaḥ / (48.1) Par.?
nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // (48.2) Par.?
Entfernen von giridoṣa
saptavāraṃ kākamācyā gatadoṣaṃ vimardayet / (49.1) Par.?
pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // (49.2) Par.?
Entfernen von kṣetradoṣa
kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // (50) Par.?
Entfernen von kañcukas
kārpāsapattraniryāse svinnas trikaṭukānvite / (51.1) Par.?
saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // (51.2) Par.?
śodhana durch mardana + pātana
kākamācī jayā brāhmī gāṅgerī raktacitrakaḥ / (52.1) Par.?
maṇḍūkī mudgaparṇī ca śṛṅgaveraṃ rasāṅkuśaḥ // (52.2) Par.?
devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī / (53.1) Par.?
kumārī bhṛṅgarājaśca nirguṇḍī grīṣmasundaraḥ // (53.2) Par.?
śūlinī śūrpaparṇī ca gojihvā kṣīrakañcukaḥ / (54.1) Par.?
tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet // (54.2) Par.?
Entfernen von vaṅga und nāga
tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / (55.1) Par.?
vaṅganāgau parityajya śuddho bhavati sūtakaḥ // (55.2) Par.?
rodhana (?)
marditas triphalāśigrurājikāpaṭucitrakaiḥ / (56.1) Par.?
ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // (56.2) Par.?
sṛṣṭyambujanirodhena labdhaprāyo bhavedrasaḥ / (57.1) Par.?
Reinigung durch niyamana
karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam // (57.2) Par.?
rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet / (58.1) Par.?
grāsārthikaraṇa
evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ // (58.2) Par.?
kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ / (59.1) Par.?
rājikāṭaṅkaṇayutairāranāle dinatrayam / (59.2) Par.?
svedanāddīpito devi grāsārthī jāyate rasaḥ // (59.3) Par.?
vyomasattvādibījāni rasajāraṇaśodhane / (60.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (60.2) Par.?
Duration=0.70320105552673 secs.