Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1126
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ / (1.1) Par.?
viniḥśvasya viniḥśvasya kṛtavairo mahātmanā // (1.2) Par.?
sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava / (2.1) Par.?
tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ / (2.2) Par.?
phalamūlāśano dāntaś cacāra paramaṃ tapaḥ // (2.3) Par.?
athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ / (3.1) Par.?
haviṣyando madhuṣyando dṛḍhanetro mahārathaḥ // (3.2) Par.?
pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ / (4.1) Par.?
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // (4.2) Par.?
jitā rājarṣilokās te tapasā kuśikātmaja / (5.1) Par.?
anena tapasā tvāṃ hi rājarṣir iti vidmahe // (5.2) Par.?
evam uktvā mahātejā jagāma saha daivataiḥ / (6.1) Par.?
triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ // (6.2) Par.?
viśvāmitro 'pi tac chrutvā hriyā kiṃcid avāṅmukhaḥ / (7.1) Par.?
duḥkhena mahatāviṣṭaḥ samanyur idam abravīt // (7.2) Par.?
tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ / (8.1) Par.?
devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam // (8.2) Par.?
evaṃ niścitya manasā bhūya eva mahātapāḥ / (9.1) Par.?
tapaś cacāra kākutstha paramaṃ paramātmavān // (9.2) Par.?
etasminn eva kāle tu satyavādī jitendriyaḥ / (10.1) Par.?
triśaṅkur iti vikhyāta ikṣvākukulanandanaḥ // (10.2) Par.?
tasya buddhiḥ samutpannā yajeyam iti rāghava / (11.1) Par.?
gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim // (11.2) Par.?
sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam / (12.1) Par.?
aśakyam iti cāpy ukto vasiṣṭhena mahātmanā // (12.2) Par.?
pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam / (13.1) Par.?
vasiṣṭhā dīrghatapasas tapo yatra hi tepire // (13.2) Par.?
triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram / (14.1) Par.?
vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ // (14.2) Par.?
so 'bhigamya mahātmanaḥ sarvān eva guroḥ sutān / (15.1) Par.?
abhivādyānupūrvyeṇa hriyā kiṃcid avāṅmukhaḥ / (15.2) Par.?
abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ // (15.3) Par.?
śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ / (16.1) Par.?
pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā // (16.2) Par.?
yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha / (17.1) Par.?
guruputrān ahaṃ sarvān namaskṛtya prasādaye // (17.2) Par.?
śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān / (18.1) Par.?
te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ / (18.2) Par.?
saśarīro yathāhaṃ hi devalokam avāpnuyām // (18.3) Par.?
pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ / (19.1) Par.?
guruputrān ṛte sarvān nāhaṃ paśyāmi kāñcana // (19.2) Par.?
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / (20.1) Par.?
tasmād anantaraṃ sarve bhavanto daivataṃ mama // (20.2) Par.?
Duration=0.075753927230835 secs.