Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ samīkṣya śayane sannaṃ śokena pārthivam / (1.1) Par.?
kausalyā putraśokārtā tam uvāca mahīpatim // (1.2) Par.?
rāghavo naraśārdūla viṣam uptvā dvijihvavat / (2.1) Par.?
vicariṣyati kaikeyī nirmukteva hi pannagī // (2.2) Par.?
vivāsya rāmaṃ subhagā labdhakāmā samāhitā / (3.1) Par.?
trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // (3.2) Par.?
atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset / (4.1) Par.?
kāmakāro varaṃ dātum api dāsaṃ mamātmajam // (4.2) Par.?
pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ / (5.1) Par.?
pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // (5.2) Par.?
gajarājagatir vīro mahābāhur dhanurdharaḥ / (6.1) Par.?
vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // (6.2) Par.?
vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā / (7.1) Par.?
tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // (7.2) Par.?
te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / (8.1) Par.?
kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // (8.2) Par.?
apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ / (9.1) Par.?
sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // (9.2) Par.?
śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati / (10.1) Par.?
yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // (10.2) Par.?
kadā prekṣya naravyāghrāv araṇyāt punarāgatau / (11.1) Par.?
nandiṣyati purī hṛṣṭā samudra iva parvaṇi // (11.2) Par.?
kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati / (12.1) Par.?
puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // (12.2) Par.?
kadā prāṇisahasrāṇi rājamārge mamātmajau / (13.1) Par.?
lājair avakariṣyanti praviśantāv ariṃdamau // (13.2) Par.?
kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca / (14.1) Par.?
pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // (14.2) Par.?
kadā pariṇato buddhyā vayasā cāmaraprabhaḥ / (15.1) Par.?
abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // (15.2) Par.?
niḥsaṃśayaṃ mayā manye purā vīra kadaryayā / (16.1) Par.?
pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // (16.2) Par.?
sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā / (17.1) Par.?
kaikeyyā puruṣavyāghra bālavatseva gaur balāt // (17.2) Par.?
na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam / (18.1) Par.?
ekaputrā vinā putram ahaṃ jīvitum utsahe // (18.2) Par.?
na hi me jīvite kiṃcit sāmarthyam iha kalpyate / (19.1) Par.?
apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // (19.2) Par.?
ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ / (20.1) Par.?
mahīm imāṃ raśmibhir uttamaprabho yathā nidāghe bhagavān divākaraḥ // (20.2) Par.?
Duration=0.11916899681091 secs.