Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1476
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ / (1.1) Par.?
uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // (1.2) Par.?
sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā / (2.1) Par.?
prākṛtasya narasyeva āryabuddhes tapasvinaḥ // (2.2) Par.?
kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit / (3.1) Par.?
yad eko jāyate jantur eka eva vinaśyati // (3.2) Par.?
tasmān mātā pitā ceti rāma sajjeta yo naraḥ / (4.1) Par.?
unmatta iva sa jñeyo nāsti kāciddhi kasyacit // (4.2) Par.?
yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset / (5.1) Par.?
utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // (5.2) Par.?
evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu / (6.1) Par.?
āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // (6.2) Par.?
pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama / (7.1) Par.?
āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // (7.2) Par.?
samṛddhāyām ayodhyāyām ātmānam abhiṣecaya / (8.1) Par.?
ekaveṇīdharā hi tvāṃ nagarī sampratīkṣate // (8.2) Par.?
rājabhogān anubhavan mahārhān pārthivātmaja / (9.1) Par.?
vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // (9.2) Par.?
na te kaścid daśaratas tvaṃ ca tasya na kaścana / (10.1) Par.?
anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // (10.2) Par.?
gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai / (11.1) Par.?
pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // (11.2) Par.?
arthadharmaparā ye ye tāṃs tāñ śocāmi netarān / (12.1) Par.?
te hi duḥkham iha prāpya vināśaṃ pretya bhejire // (12.2) Par.?
aṣṭakāpitṛdaivatyam ity ayaṃ prasṛto janaḥ / (13.1) Par.?
annasyopadravaṃ paśya mṛto hi kim aśiṣyati // (13.2) Par.?
yadi bhuktam ihānyena deham anyasya gacchati / (14.1) Par.?
dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // (14.2) Par.?
dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ / (15.1) Par.?
yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // (15.2) Par.?
sa nāsti param ity eva kuru buddhiṃ mahāmate / (16.1) Par.?
pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // (16.2) Par.?
satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm / (17.1) Par.?
rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // (17.2) Par.?
Duration=0.047897100448608 secs.