Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1745
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā / (1.1) Par.?
duḥkhitā paramodvignā bhaye mahati vartinī // (1.2) Par.?
roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam / (2.1) Par.?
rudatī karuṇaṃ sītā hriyamāṇedam abravīt // (2.2) Par.?
na vyapatrapase nīca karmaṇānena rāvaṇa / (3.1) Par.?
jñātvā virahitāṃ yo māṃ corayitvā palāyase // (3.2) Par.?
tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā / (4.1) Par.?
mamāpavāhito bhartā mṛgarūpeṇa māyayā / (4.2) Par.?
yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // (4.3) Par.?
paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama / (5.1) Par.?
viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // (5.2) Par.?
īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase / (6.1) Par.?
striyāś ca haraṇaṃ nīca rahite ca parasya ca // (6.2) Par.?
kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam / (7.1) Par.?
sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // (7.2) Par.?
dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā / (8.1) Par.?
kulākrośakaraṃ loke dhik te cāritram īdṛśam // (8.2) Par.?
kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi / (9.1) Par.?
muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // (9.2) Par.?
na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ / (10.1) Par.?
sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum // (10.2) Par.?
na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana / (11.1) Par.?
vane prajvalitasyeva sparśam agner vihaṃgamaḥ // (11.2) Par.?
sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa / (12.1) Par.?
matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama / (12.2) Par.?
vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // (12.3) Par.?
yena tvaṃ vyavasāyena balān māṃ hartum icchasi / (13.1) Par.?
vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // (13.2) Par.?
na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam / (14.1) Par.?
utsahe śatruvaśagā prāṇān dhārayituṃ ciram // (14.2) Par.?
na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase / (15.1) Par.?
mṛtyukāle yathā martyo viparītāni sevate // (15.2) Par.?
mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate / (16.1) Par.?
paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // (16.2) Par.?
yathā cāsmin bhayasthāne na bibheṣi daśānana / (17.1) Par.?
vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // (17.2) Par.?
nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm / (18.1) Par.?
khaḍgapattravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // (18.2) Par.?
taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām / (19.1) Par.?
drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // (19.2) Par.?
na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ / (20.1) Par.?
dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // (20.2) Par.?
baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa / (21.1) Par.?
kva gato lapsyase śarma bhartur mama mahātmanaḥ // (21.2) Par.?
nimeṣāntaramātreṇa vinā bhrātaram āhave / (22.1) Par.?
rākṣasā nihatā yena sahasrāṇi caturdaśa // (22.2) Par.?
sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī / (23.1) Par.?
na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // (23.2) Par.?
etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā / (24.1) Par.?
bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // (24.2) Par.?
tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm / (25.1) Par.?
jahāra pāpas taruṇīṃ viveṣṭatīṃ nṛpātmajām āgatagātravepathum // (25.2) Par.?
Duration=0.12455105781555 secs.