Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1895
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratigṛhya ca tat sarvam upāyanam upāhṛtam / (1.1) Par.?
vānarān sāntvayitvā ca sarvān eva vyasarjayat // (1.2) Par.?
visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ / (2.1) Par.?
mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam // (2.2) Par.?
sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam / (3.1) Par.?
abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan / (3.2) Par.?
kiṣkindhāyā viniṣkrāma yadi te saumya rocate // (3.3) Par.?
tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam / (4.1) Par.?
sugrīvaḥ paramaprīto vākyam etad uvāca ha // (4.2) Par.?
evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā / (5.1) Par.?
tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam // (5.2) Par.?
visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ / (6.1) Par.?
etety uccair harivarān sugrīvaḥ samudāharat // (6.2) Par.?
tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ / (7.1) Par.?
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ // (7.2) Par.?
tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ / (8.1) Par.?
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ // (8.2) Par.?
śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ / (9.1) Par.?
samupasthāpayāmāsuḥ śibikāṃ priyadarśanām // (9.2) Par.?
tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ / (10.1) Par.?
lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt // (10.2) Par.?
ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham / (11.1) Par.?
bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ // (11.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (12.1) Par.?
śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ // (12.2) Par.?
śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ / (13.1) Par.?
niryayau prāpya sugrīvo rājyaśriyam anuttamām // (13.2) Par.?
sa vānaraśatais tīkṣṇair bahubhiḥ śastrapāṇibhiḥ / (14.1) Par.?
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ // (14.2) Par.?
sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam / (15.1) Par.?
avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ // (15.2) Par.?
āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat / (16.1) Par.?
kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā // (16.2) Par.?
taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam / (17.1) Par.?
vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt // (17.2) Par.?
pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram / (18.1) Par.?
premṇā ca bahumānācca rāghavaḥ pariṣasvaje // (18.2) Par.?
pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt / (19.1) Par.?
taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ // (19.2) Par.?
dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate / (20.1) Par.?
vibhajya satataṃ vīra sa rājā harisattama // (20.2) Par.?
hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate / (21.1) Par.?
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate // (21.2) Par.?
amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ / (22.1) Par.?
trivargaphalabhoktā tu rājā dharmeṇa yujyate // (22.2) Par.?
udyogasamayas tv eṣa prāptaḥ śatruvināśana / (23.1) Par.?
saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ // (23.2) Par.?
evam uktas tu sugrīvo rāmaṃ vacanam abravīt // (24.1) Par.?
pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / (25.1) Par.?
tvatprasādān mahābāho punaḥ prāptam idaṃ mayā // (25.2) Par.?
tava deva prasādācca bhrātuś ca jayatāṃ vara / (26.1) Par.?
kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ // (26.2) Par.?
ete vānaramukhyāś ca śataśaḥ śatrusūdana / (27.1) Par.?
prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān // (27.2) Par.?
ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava / (28.1) Par.?
kāntāravanadurgāṇām abhijñā ghoradarśanāḥ // (28.2) Par.?
devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ / (29.1) Par.?
svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava // (29.2) Par.?
śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ / (30.1) Par.?
ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa // (30.2) Par.?
arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ / (31.1) Par.?
samudraiś ca parārdhaiś ca harayo hariyūthapāḥ // (31.2) Par.?
āgamiṣyanti te rājan mahendrasamavikramāḥ / (32.1) Par.?
merumandarasaṃkāśā vindhyamerukṛtālayāḥ // (32.2) Par.?
te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam / (33.1) Par.?
nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm // (33.2) Par.?
tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ / (34.1) Par.?
babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ // (34.2) Par.?
Duration=0.11648893356323 secs.