Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ / (1.1) Par.?
sītāyāstrijaṭāyāśca rākṣasīnāṃ ca tarjanam // (1.2) Par.?
avekṣamāṇastāṃ devīṃ devatām iva nandane / (2.1) Par.?
tato bahuvidhāṃ cintāṃ cintayāmāsa vānaraḥ // (2.2) Par.?
yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca / (3.1) Par.?
dikṣu sarvāsu mārgante seyam āsāditā mayā // (3.2) Par.?
cāreṇa tu suyuktena śatroḥ śaktim avekṣatā / (4.1) Par.?
gūḍhena caratā tāvad avekṣitam idaṃ mayā // (4.2) Par.?
rākṣasānāṃ viśeṣaśca purī ceyam avekṣitā / (5.1) Par.?
rākṣasādhipater asya prabhāvo rāvaṇasya ca // (5.2) Par.?
yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ / (6.1) Par.?
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm // (6.2) Par.?
aham āśvāsayāmyenāṃ pūrṇacandranibhānanām / (7.1) Par.?
adṛṣṭaduḥkhāṃ duḥkhasya na hyantam adhigacchatīm // (7.2) Par.?
yadi hyaham imāṃ devīṃ śokopahatacetanām / (8.1) Par.?
anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet // (8.2) Par.?
gate hi mayi tatreyaṃ rājaputrī yaśasvinī / (9.1) Par.?
paritrāṇam avindantī jānakī jīvitaṃ tyajet // (9.2) Par.?
mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ / (10.1) Par.?
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ // (10.2) Par.?
niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam / (11.1) Par.?
kathaṃ nu khalu kartavyam idaṃ kṛcchragato hyaham // (11.2) Par.?
anena rātriśeṣeṇa yadi nāśvāsyate mayā / (12.1) Par.?
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam // (12.2) Par.?
rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ / (13.1) Par.?
kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām // (13.2) Par.?
sītāsaṃdeśarahitaṃ mām itastvarayā gatam / (14.1) Par.?
nirdahed api kākutsthaḥ kruddhastīvreṇa cakṣuṣā // (14.2) Par.?
yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt / (15.1) Par.?
vyartham āgamanaṃ tasya sasainyasya bhaviṣyati // (15.2) Par.?
antaraṃ tvaham āsādya rākṣasīnām iha sthitaḥ / (16.1) Par.?
śanair āśvāsayiṣyāmi saṃtāpabahulām imām // (16.2) Par.?
ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ / (17.1) Par.?
vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām // (17.2) Par.?
yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām / (18.1) Par.?
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati // (18.2) Par.?
avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat / (19.1) Par.?
mayā sāntvayituṃ śakyā nānyatheyam aninditā // (19.2) Par.?
seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā / (20.1) Par.?
rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati // (20.2) Par.?
tato jātaparitrāsā śabdaṃ kuryānmanasvinī / (21.1) Par.?
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam // (21.2) Par.?
sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ / (22.1) Par.?
nānāpraharaṇo ghoraḥ sameyād antakopamaḥ // (22.2) Par.?
tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ / (23.1) Par.?
vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam // (23.2) Par.?
taṃ māṃ śākhāḥ praśākhāśca skandhāṃścottamaśākhinām / (24.1) Par.?
dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ // (24.2) Par.?
mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat / (25.1) Par.?
rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ // (25.2) Par.?
tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api / (26.1) Par.?
rākṣasendraniyuktānāṃ rākṣasendraniveśane // (26.2) Par.?
te śūlaśaranistriṃśavividhāyudhapāṇayaḥ / (27.1) Par.?
āpateyur vimarde 'smin vegenodvignakāriṇaḥ // (27.2) Par.?
saṃkruddhastaistu parito vidhaman rakṣasāṃ balam / (28.1) Par.?
śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ // (28.2) Par.?
māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ / (29.1) Par.?
syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet // (29.2) Par.?
hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām / (30.1) Par.?
vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam // (30.2) Par.?
uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite / (31.1) Par.?
sāgareṇa parikṣipte gupte vasati jānakī // (31.2) Par.?
viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge / (32.1) Par.?
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane // (32.2) Par.?
vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ / (33.1) Par.?
śatayojanavistīrṇaṃ laṅghayeta mahodadhim // (33.2) Par.?
kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām / (34.1) Par.?
na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ // (34.2) Par.?
asatyāni ca yuddhāni saṃśayo me na rocate / (35.1) Par.?
kaśca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam // (35.2) Par.?
eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe / (36.1) Par.?
prāṇatyāgaśca vaidehyā bhaved anabhibhāṣaṇe // (36.2) Par.?
bhūtāścārthā vinaśyanti deśakālavirodhitāḥ / (37.1) Par.?
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // (37.2) Par.?
arthānarthāntare buddhir niścitāpi na śobhate / (38.1) Par.?
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // (38.2) Par.?
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / (39.1) Par.?
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // (39.2) Par.?
kathaṃ nu khalu vākyaṃ me śṛṇuyānnodvijeta ca / (40.1) Par.?
iti saṃcintya hanumāṃścakāra matimānmatim // (40.2) Par.?
rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan / (41.1) Par.?
nainām udvejayiṣyāmi tadbandhugatamānasām // (41.2) Par.?
ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ / (42.1) Par.?
śubhāni dharmayuktāni vacanāni samarpayan // (42.2) Par.?
śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram / (43.1) Par.?
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe // (43.2) Par.?
iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ / (44.1) Par.?
madhuram avitathaṃ jagāda vākyaṃ drumaviṭapāntaram āsthito hanūmān // (44.2) Par.?
Duration=0.16239500045776 secs.