Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ / (3.1) Par.?
śrīmanto divyavapuṣo nārīpuruṣavigrahāḥ // (3.2) Par.?
ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ / (4.1) Par.?
sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā // (4.2) Par.?
strīvigrahā grahā ye tu nānārūpā mayeritāḥ / (5.1) Par.?
gaṅgomākṛttikānāṃ te bhāgā rājasatāmasāḥ // (5.2) Par.?
naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ / (6.1) Par.?
kumāradhārī devasya guhasyātmasamaḥ sakhā // (6.2) Par.?
skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ / (7.1) Par.?
sa ca skandasakhā nāma viśākha iti cocyate // (7.2) Par.?
skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā / (8.1) Par.?
bibharti cāparāṃ saṃjñāṃ kumāra iti sa grahaḥ // (8.2) Par.?
bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ / (9.1) Par.?
mithyācāreṣu bhagavān svayaṃ naiṣa pravartate // (9.2) Par.?
kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ / (10.1) Par.?
gṛhṇātītyalpavijñānā bruvate dehacintakāḥ // (10.2) Par.?
tato bhagavati skande surasenāpatau kṛte / (11.1) Par.?
upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham // (11.2) Par.?
ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai / (12.1) Par.?
teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat // (12.2) Par.?
tato grahāṃstānuvāca bhagavān bhaganetrahṛt / (13.1) Par.?
tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat // (13.2) Par.?
parasparopakāreṇa vartate dhāryate 'pi ca / (14.1) Par.?
devā manuṣyān prīṇanti tairyagyonīṃstathaiva ca // (14.2) Par.?
vartamānair yathākālaṃ śītavarṣoṣṇamārutaiḥ / (15.1) Par.?
ijyāñjalinamaskārajapahomavratādibhiḥ // (15.2) Par.?
narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān / (16.1) Par.?
bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate // (16.2) Par.?
tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati / (17.1) Par.?
kuleṣu yeṣu nejyante devāḥ pitara eva ca // (17.2) Par.?
brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā / (18.1) Par.?
nivṛttācāraśauceṣu parapākopajīviṣu // (18.2) Par.?
utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu / (19.1) Par.?
gṛheṣu teṣu ye bālāstān gṛhṇīdhvamaśaṅkitāḥ // (19.2) Par.?
tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati / (20.1) Par.?
evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ // (20.2) Par.?
grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ / (21.1) Par.?
vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam // (21.2) Par.?
skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ / (22.1) Par.?
anyo vā sarvarūpastu na sādhyo graha ucyate // (22.2) Par.?
Duration=0.064747095108032 secs.