Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3452
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sā tu nīlena vidhivat svārakṣā susamāhitā / (1.1) Par.?
sāgarasyottare tīre sādhu senā niveśitā // (1.2) Par.?
maindaśca dvividaścobhau tatra vānarapuṃgavau / (2.1) Par.?
viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam // (2.2) Par.?
niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ / (3.1) Par.?
pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt // (3.2) Par.?
śokaśca kila kālena gacchatā hyapagacchati / (4.1) Par.?
mama cāpaśyataḥ kāntām ahanyahani vardhate // (4.2) Par.?
na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca / (5.1) Par.?
etad evānuśocāmi vayo 'syā hyativartate // (5.2) Par.?
vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa / (6.1) Par.?
tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ // (6.2) Par.?
tanme dahati gātrāṇi viṣaṃ pītam ivāśaye / (7.1) Par.?
hā nātheti priyā sā māṃ hriyamāṇā yad abravīt // (7.2) Par.?
tadviyogendhanavatā taccintāvipulārciṣā / (8.1) Par.?
rātriṃ divaṃ śarīraṃ me dahyate madanāgninā // (8.2) Par.?
avagāhyārṇavaṃ svapsye saumitre bhavatā vinā / (9.1) Par.?
kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet // (9.2) Par.?
bahvetat kāmayānasya śakyam etena jīvitum / (10.1) Par.?
yad ahaṃ sā ca vāmorūr ekāṃ dharaṇim āśritau // (10.2) Par.?
kedārasyeva kedāraḥ sodakasya nirūdakaḥ / (11.1) Par.?
upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām // (11.2) Par.?
kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām / (12.1) Par.?
vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam // (12.2) Par.?
kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam / (13.1) Par.?
īṣadunnamya pāsyāmi rasāyanam ivāturaḥ // (13.2) Par.?
tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau / (14.1) Par.?
kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ // (14.2) Par.?
sā nūnam asitāpāṅgī rakṣomadhyagatā satī / (15.1) Par.?
mannāthā nāthahīneva trātāraṃ nādhigacchati // (15.2) Par.?
kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati / (16.1) Par.?
vidhūya jaladānnīlāñ śaśilekhā śaratsviva // (16.2) Par.?
svabhāvatanukā nūnaṃ śokenānaśanena ca / (17.1) Par.?
bhūyastanutarā sītā deśakālaviparyayāt // (17.2) Par.?
kadā nu rākṣasendrasya nidhāyorasi sāyakān / (18.1) Par.?
sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasam // (18.2) Par.?
kadā nu khalu māṃ sādhvī sītāmarasutopamā / (19.1) Par.?
sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam // (19.2) Par.?
kadā śokam imaṃ ghoraṃ maithilīviprayogajam / (20.1) Par.?
sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā // (20.2) Par.?
evaṃ vilapatastasya tatra rāmasya dhīmataḥ / (21.1) Par.?
dinakṣayānmandavapur bhāskaro 'stam upāgamat // (21.2) Par.?
āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata / (22.1) Par.?
smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ // (22.2) Par.?
Duration=0.10276508331299 secs.