Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ / (1.1) Par.?
dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ // (1.2) Par.?
avidūraṃ tato gatvā praviśya ca mahad vanam / (2.1) Par.?
darśayāmāsa tat karma lakṣmaṇāya vibhīṣaṇaḥ // (2.2) Par.?
nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam / (3.1) Par.?
tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat // (3.2) Par.?
ihopahāraṃ bhūtānāṃ balavān rāvaṇātmajaḥ / (4.1) Par.?
upahṛtya tataḥ paścāt saṃgrāmam abhivartate // (4.2) Par.?
adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ / (5.1) Par.?
nihanti samare śatrūn badhnāti ca śarottamaiḥ // (5.2) Par.?
tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam / (6.1) Par.?
vidhvaṃsaya śaraistīkṣṇaiḥ sarathaṃ sāśvasārathim // (6.2) Par.?
tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ / (7.1) Par.?
babhūvāvasthitastatra citraṃ visphārayan dhanuḥ // (7.2) Par.?
sa rathenāgnivarṇena balavān rāvaṇātmajaḥ / (8.1) Par.?
indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata // (8.2) Par.?
tam uvāca mahātejāḥ paulastyam aparājitam / (9.1) Par.?
samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me // (9.2) Par.?
evam ukto mahātejā manasvī rāvaṇātmajaḥ / (10.1) Par.?
abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam // (10.2) Par.?
iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama / (11.1) Par.?
kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa // (11.2) Par.?
na jñātitvaṃ na sauhārdaṃ na jātistava durmate / (12.1) Par.?
pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa // (12.2) Par.?
śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ / (13.1) Par.?
yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ // (13.2) Par.?
naitacchithilayā buddhyā tvaṃ vetsi mahad antaram / (14.1) Par.?
kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ // (14.2) Par.?
guṇavān vā parajanaḥ svajano nirguṇo 'pi vā / (15.1) Par.?
nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ // (15.2) Par.?
niranukrośatā ceyaṃ yādṛśī te niśācara / (16.1) Par.?
svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja // (16.2) Par.?
ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ / (17.1) Par.?
ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase // (17.2) Par.?
rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt / (18.1) Par.?
kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām / (18.2) Par.?
guṇo 'yaṃ prathamo nṝṇāṃ tanme śīlam arākṣasam // (18.3) Par.?
na rame dāruṇenāhaṃ na cādharmeṇa vai rame / (19.1) Par.?
bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate // (19.2) Par.?
parasvānāṃ ca haraṇaṃ paradārābhimarśanam / (20.1) Par.?
suhṛdām atiśaṅkā ca trayo doṣāḥ kṣayāvahāḥ // (20.2) Par.?
maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ / (21.1) Par.?
abhimānaśca kopaśca vairitvaṃ pratikūlatā // (21.2) Par.?
ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ / (22.1) Par.?
guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ // (22.2) Par.?
doṣair etaiḥ parityakto mayā bhrātā pitā tava / (23.1) Par.?
neyam asti purī laṅkā na ca tvaṃ na ca te pitā // (23.2) Par.?
atimānī ca bālaśca durvinītaśca rākṣasa / (24.1) Par.?
baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi // (24.2) Par.?
adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi / (25.1) Par.?
praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama // (25.2) Par.?
dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā / (26.1) Par.?
yudhyasva naradevena lakṣmaṇena raṇe saha / (26.2) Par.?
hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye // (26.3) Par.?
nidarśayasvātmabalaṃ samudyataṃ kuruṣva sarvāyudhasāyakavyayam / (27.1) Par.?
na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi // (27.2) Par.?
Duration=0.094882011413574 secs.