Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte / (1.1) Par.?
ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum // (1.2) Par.?
kauśiko 'tha yavakrīto raibhyaścyavana eva ca / (2.1) Par.?
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ // (2.2) Par.?
svastyātreyaśca bhagavānnamuciḥ pramucustathā / (3.1) Par.?
ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam // (3.2) Par.?
pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ / (4.1) Par.?
te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam // (4.2) Par.?
vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ / (5.1) Par.?
jamadagnir bharadvājaste 'pi saptamaharṣayaḥ // (5.2) Par.?
samprāpyaite mahātmāno rāghavasya niveśanam / (6.1) Par.?
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ // (6.2) Par.?
pratihārastatastūrṇam agastyavacanād atha / (7.1) Par.?
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ // (7.2) Par.?
sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim / (8.1) Par.?
agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha // (8.2) Par.?
śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān / (9.1) Par.?
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham // (9.2) Par.?
dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ / (10.1) Par.?
rāmo 'bhivādya prayata āsanānyādideśa ha // (10.2) Par.?
teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca / (11.1) Par.?
yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ // (11.2) Par.?
rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ / (12.1) Par.?
maharṣayo vedavido rāmaṃ vacanam abruvan // (12.2) Par.?
kuśalaṃ no mahābāho sarvatra raghunandana / (13.1) Par.?
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam // (13.2) Par.?
na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ / (14.1) Par.?
sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ // (14.2) Par.?
diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān / (15.1) Par.?
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā // (15.2) Par.?
diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ / (16.1) Par.?
akampanaśca durdharṣo nihatāste niśācarāḥ // (16.2) Par.?
yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate / (17.1) Par.?
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ // (17.2) Par.?
diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ / (18.1) Par.?
devatānām avadhyena vijayaṃ prāptavān asi // (18.2) Par.?
saṃkhye tasya na kiṃcit tu rāvaṇasya parābhavaḥ / (19.1) Par.?
dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ // (19.2) Par.?
diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ / (20.1) Par.?
muktaḥ suraripor vīra prāptaśca vijayastvayā // (20.2) Par.?
vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam / (21.1) Par.?
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi // (21.2) Par.?
dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām / (22.1) Par.?
diṣṭyā vardhasi kākutstha jayenāmitrakarśana // (22.2) Par.?
śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām / (23.1) Par.?
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt // (23.2) Par.?
bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram / (24.1) Par.?
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim // (24.2) Par.?
mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ / (25.1) Par.?
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim // (25.2) Par.?
kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ / (26.1) Par.?
kena vā kāraṇenaiṣa rāvaṇād atiricyate // (26.2) Par.?
śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ / (27.1) Par.?
yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām / (27.2) Par.?
kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ // (27.3) Par.?
Duration=0.13722610473633 secs.