Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhṛgu, Genealogies, Pulomā/an

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
purāṇam akhilaṃ tāta pitā te 'dhītavān purā / (1.2) Par.?
*bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā / (1.3) Par.?
kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe // (1.4) Par.?
purāṇe hi kathā divyā ādivaṃśāśca dhīmatām / (2.1) Par.?
kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava // (2.2) Par.?
tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam / (3.1) Par.?
kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava // (3.2) Par.?
sūta uvāca / (4.1) Par.?
yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ / (4.2) Par.?
vaiśampāyanaviprādyaistaiś cāpi kathitaṃ purā // (4.3) Par.?
yad adhītaṃ ca pitrā me samyak caiva tato mayā / (5.1) Par.?
tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ / (5.2) Par.?
pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana // (5.3) Par.?
imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune / (6.1) Par.?
nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam / (6.2) Par.?
*śṛṇuṣvāvahito brahman purāṇe yacchrutaṃ mayā / (6.3) Par.?
*bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā / (6.4) Par.?
*varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam / (6.5) Par.?
*bhṛgor babhūvuḥ ṣaṭ putrāstapasā bhāvitātmanaḥ / (6.6) Par.?
*kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ / (6.7) Par.?
*suraśmiḥ saptaraśmiśca vitathaśca mahātapāḥ / (6.8) Par.?
*vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ / (6.9) Par.?
*gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat / (6.10) Par.?
*sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ / (6.11) Par.?
*ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ / (6.12) Par.?
*vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ / (6.13) Par.?
*viharasyātmavān putro vatsaścādhirathaḥ smṛtaḥ / (6.14) Par.?
*vatsasyāpi vinindastu sūnur āsīn mahātapāḥ / (6.15) Par.?
*bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha / (6.16) Par.?
*sadyasyāpyātmajo brahman vitto nāma suvīryavān / (6.17) Par.?
*vittasya tu mahātejā babhūva ca śrutaśravāḥ / (6.18) Par.?
*śrutaśravasastu sūnur babhūva tapavān prabho / (6.19) Par.?
*tapasastu mahātejāḥ prakāśastanayo 'bhavat / (6.20) Par.?
*ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ / (6.21) Par.?
*brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā / (6.22) Par.?
*ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ / (6.23) Par.?
*ṛcīkastasya tanayo brahmasūnur mahātapāḥ / (6.24) Par.?
*jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ / (6.25) Par.?
*jamadagnestu vai pañca āsan putrā mahātmanaḥ / (6.26) Par.?
*rumaṇvāṃśca suṣeṇaśca vasur viśvāvasustathā / (6.27) Par.?
*rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ / (6.28) Par.?
*triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā // (6.29) Par.?
bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ / (7.1) Par.?
cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ / (7.2) Par.?
pramater apyabhūt putro ghṛtācyāṃ rurur ityuta // (7.3) Par.?
ruror api suto jajñe śunako vedapāragaḥ / (8.1) Par.?
pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt // (8.2) Par.?
tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ / (9.1) Par.?
dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ // (9.2) Par.?
śaunaka uvāca / (10.1) Par.?
sūtaputra yathā tasya bhārgavasya mahātmanaḥ / (10.2) Par.?
cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ // (10.3) Par.?
sūta uvāca / (11.1) Par.?
bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā / (11.2) Par.?
tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ // (11.3) Par.?
tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha / (12.1) Par.?
samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ // (12.2) Par.?
abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare / (13.1) Par.?
āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha // (13.2) Par.?
taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām / (14.1) Par.?
hṛcchayena samāviṣṭo vicetāḥ samapadyata // (14.2) Par.?
abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā / (15.1) Par.?
nyamantrayata vanyena phalamūlādinā tadā // (15.2) Par.?
tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitam / (16.1) Par.?
dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣustām aninditām / (16.2) Par.?
*jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām / (16.3) Par.?
*sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā / (16.4) Par.?
*tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā / (16.5) Par.?
*tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava / (16.6) Par.?
*idam antaram ityevaṃ hartuṃ cakre manastadā // (16.7) Par.?
athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam / (17.1) Par.?
tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā // (17.2) Par.?
śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai / (18.1) Par.?
satyastvam asi satyaṃ me vada pāvaka pṛcchate // (18.2) Par.?
mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī / (19.1) Par.?
paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe // (19.2) Par.?
seyaṃ yadi varārohā bhṛgor bhāryā rahogatā / (20.1) Par.?
tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām // (20.2) Par.?
manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati / (21.1) Par.?
matpūrvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām / (21.2) Par.?
*asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām // (21.3) Par.?
tad rakṣa evam āmantrya jvalitaṃ jātavedasam / (22.1) Par.?
śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata // (22.2) Par.?
tvam agne sarvabhūtānām antaścarasi nityadā / (23.1) Par.?
sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ // (23.2) Par.?
matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā / (24.1) Par.?
seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi // (24.2) Par.?
śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmyaham āśramāt / (25.1) Par.?
jātavedaḥ paśyataste vada satyāṃ giraṃ mama // (25.2) Par.?
tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam / (26.1) Par.?
*satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt / (26.2) Par.?
*asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt / (26.3) Par.?
bhīto 'nṛtācca śāpācca bhṛgor ityabravīcchanaiḥ / (26.4) Par.?
*agnir uvāca / (26.5) Par.?
*tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana / (26.6) Par.?
*kiṃ tviyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā / (26.7) Par.?
*pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī / (26.8) Par.?
*dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ / (26.9) Par.?
*athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam / (26.10) Par.?
*bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava / (26.11) Par.?
*seyam ityavagacchāmi nānṛtaṃ vaktum utsahe / (26.12) Par.?
*nānṛtaṃ hi sadā loke pūjyate dānavottama // (26.13) Par.?
Duration=0.25853586196899 secs.