Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato duryodhano rājā sarvāstāḥ prakṛtīḥ śanaiḥ / (1.2) Par.?
arthamānapradānābhyāṃ saṃjahāra sahānujaḥ / (1.3) Par.?
*yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ // (1.4) Par.?
dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ / (2.1) Par.?
kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam // (2.2) Par.?
ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi / (3.1) Par.?
upasthitaḥ paśupater nagare vāraṇāvate // (3.2) Par.?
sarvaratnasamākīrṇe puṃsāṃ deśe manorame / (4.1) Par.?
ityevaṃ dhṛtarāṣṭrasya vacanāccakrire kathāḥ // (4.2) Par.?
kathyamāne tathā ramye nagare vāraṇāvate / (5.1) Par.?
gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa // (5.2) Par.?
yadā tvamanyata nṛpo jātakautūhalā iti / (6.1) Par.?
uvācainān atha tadā pāṇḍavān ambikāsutaḥ / (6.2) Par.?
*adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ / (6.3) Par.?
*astrāṇi ca tathā droṇād gautamācca śaradvataḥ / (6.4) Par.?
*so 'ham evaṃgate tāta cintayāmi samantataḥ / (6.5) Par.?
*rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ // (6.6) Par.?
mameme puruṣā nityaṃ kathayanti punaḥ punaḥ / (7.1) Par.?
ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam // (7.2) Par.?
te tāta yadi manyadhvam utsavaṃ vāraṇāvate / (8.1) Par.?
sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ // (8.2) Par.?
brāhmaṇebhyaśca ratnāni gāyanebhyaśca sarvaśaḥ / (9.1) Par.?
prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ // (9.2) Par.?
kaṃcit kālaṃ vihṛtyaivam anubhūya parāṃ mudam / (10.1) Par.?
idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha / (10.2) Par.?
*nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ / (10.3) Par.?
*vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ / (10.4) Par.?
*nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ // (10.5) Par.?
dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ / (11.1) Par.?
ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam // (11.2) Par.?
tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim / (12.1) Par.?
droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam // (12.2) Par.?
kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm / (13.1) Par.?
*bhūriśravasam eva ca / (13.2) Par.?
*mānyān anyān amātyāṃśca brāhmaṇāṃśca tapodhanān / (13.3) Par.?
*purohitāṃśca paurāṃśca / (13.4) Par.?
*sarvamātṝr upaspṛṣṭvā vidurasya ca yoṣitaḥ / (13.5) Par.?
yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā // (13.6) Par.?
ramaṇīye janākīrṇe nagare vāraṇāvate / (14.1) Par.?
sagaṇāstāta vatsyāmo dhṛtarāṣṭrasya śāsanāt // (14.2) Par.?
prasannamanasaḥ sarve puṇyā vāco vimuñcata / (15.1) Par.?
āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati // (15.2) Par.?
evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ / (16.1) Par.?
prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān // (16.2) Par.?
svastyastu vaḥ pathi sadā bhūtebhyaścaiva sarvaśaḥ / (17.1) Par.?
mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ // (17.2) Par.?
tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ / (18.1) Par.?
kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam // (18.2) Par.?
Duration=0.21162700653076 secs.