Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1) Par.?
evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā / (1.2) Par.?
nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt // (1.3) Par.?
īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ / (2.1) Par.?
ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ // (2.2) Par.?
tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ / (3.1) Par.?
dadāha vitate yajñe śakter vadham anusmaran // (3.2) Par.?
na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt / (4.1) Par.?
dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt // (4.2) Par.?
trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ / (5.1) Par.?
āsīt purastād dīptānāṃ caturtha iva pāvakaḥ // (5.2) Par.?
tena yajñena śubhreṇa hūyamānena yuktitaḥ / (6.1) Par.?
tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye // (6.2) Par.?
taṃ vasiṣṭhādayaḥ sarve munayastatra menire / (7.1) Par.?
tejasā divi dīpyantaṃ dvitīyam iva bhāskaram // (7.2) Par.?
tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ / (8.1) Par.?
samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat // (8.2) Par.?
tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum / (9.1) Par.?
upājagmur amitraghna rakṣasāṃ jīvitepsayā // (9.2) Par.?
pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha / (10.1) Par.?
uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam // (10.2) Par.?
kaccit tātāpavighnaṃ te kaccin nandasi putraka / (11.1) Par.?
ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt // (11.2) Par.?
prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama / (12.1) Par.?
*naiṣa tāta dvijātīnāṃ dharmo dṛṣṭastapasvinām / (12.2) Par.?
*śama eva paro dharmastam ācara parāśara / (12.3) Par.?
adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara / (12.4) Par.?
*śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi / (12.5) Par.?
*prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi / (12.6) Par.?
*śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam / (12.7) Par.?
*ātmajena saroṣeṇa śaktir nīta ito divam / (12.8) Par.?
*na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune / (12.9) Par.?
*ātmanaivātmanastena sṛṣṭo mṛtyustadābhavat / (12.10) Par.?
*nimittabhūtastatrāsīd viśvāmitraḥ parāśara / (12.11) Par.?
*vāsiṣṭhā bhakṣitāścāsan kauśikotsṛṣṭarakṣasā / (12.12) Par.?
*śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam / (12.13) Par.?
*kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi / (12.14) Par.?
rājā kalmāṣapādaśca divam āroḍhum icchati // (12.15) Par.?
ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ / (13.1) Par.?
te ca sarve mudā yuktā modante sahitāḥ suraiḥ / (13.2) Par.?
sarvam etad vasiṣṭhasya viditaṃ vai mahāmune // (13.3) Par.?
rakṣasāṃ ca samuccheda eṣa tāta tapasvinām / (14.1) Par.?
nimittabhūtastvaṃ cātra kratau vāsiṣṭhanandana / (14.2) Par.?
sa satraṃ muñca bhadraṃ te samāptam idam astu te // (14.3) Par.?
evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā / (15.1) Par.?
tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ // (15.2) Par.?
sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ / (16.1) Par.?
uttare himavatpārśve utsasarja mahāvane // (16.2) Par.?
sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca / (17.1) Par.?
bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi // (17.2) Par.?
Duration=0.078471183776855 secs.