Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ / (1.2) Par.?
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // (1.3) Par.?
teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām / (2.1) Par.?
babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī // (2.2) Par.?
te tayā taiśca sā vīraiḥ patibhiḥ saha pañcabhiḥ / (3.1) Par.?
babhūva paramaprītā nāgair iva sarasvatī // (3.2) Par.?
vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu / (4.1) Par.?
vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ // (4.2) Par.?
atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate / (5.1) Par.?
kasyacit taskarāḥ kecij jahrur gā nṛpasattama // (5.2) Par.?
hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrchitaḥ / (6.1) Par.?
āgamya khāṇḍavaprastham udakrośata pāṇḍavān // (6.2) Par.?
hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ / (7.1) Par.?
prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ // (7.2) Par.?
brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate / (8.1) Par.?
śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati / (8.2) Par.?
*arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam / (8.3) Par.?
*tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam // (8.4) Par.?
brāhmaṇasve hṛte corair dharmārthe ca vilopite / (9.1) Par.?
rorūyamāṇe ca mayi kriyatām astradhāraṇam // (9.2) Par.?
rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ / (10.1) Par.?
tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ // (10.2) Par.?
śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam / (11.1) Par.?
āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām / (11.2) Par.?
kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ // (11.3) Par.?
sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ / (12.1) Par.?
tasya cārtasya tair vākyaiścodyamānaḥ punaḥ punaḥ / (12.2) Par.?
ākrande tatra kaunteyaścintayāmāsa duḥkhitaḥ // (12.3) Par.?
hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ / (13.1) Par.?
aśrupramārjanaṃ tasya kartavyam iti niścitaḥ // (13.2) Par.?
upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ / (14.1) Par.?
yadyasya rudato dvāri na karomyadya rakṣaṇam // (14.2) Par.?
anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe / (15.1) Par.?
pratitiṣṭheta loke 'sminn adharmaścaiva no bhavet // (15.2) Par.?
anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ / (16.1) Par.?
ajātaśatror nṛpater mama caivāpriyaṃ bhavet // (16.2) Par.?
anupraveśe rājñastu vanavāso bhaven mama / (17.1) Par.?
*sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ / (17.2) Par.?
adharmo vā mahān astu vane vā maraṇaṃ mama / (17.3) Par.?
śarīrasyāpi nāśena dharma eva viśiṣyate // (17.4) Par.?
evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ / (18.1) Par.?
*mukham ācchādya nibiḍam uttarīyeṇa vāsasā / (18.2) Par.?
anupraviśya rājānam āpṛcchya ca viśāṃ pate // (18.3) Par.?
dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata / (19.1) Par.?
brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ // (19.2) Par.?
na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha / (20.1) Par.?
yāvad āvartayāmyadya corahastād dhanaṃ tava // (20.2) Par.?
so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī / (21.1) Par.?
śarair vidhvaṃsitāṃścorān avajitya ca tad dhanam // (21.2) Par.?
brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ / (22.1) Par.?
*tatastad godhanaṃ pārtho dattvā tasmai dvijātaye / (22.2) Par.?
ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ // (22.3) Par.?
so 'bhivādya gurūn sarvāṃstaiścāpi pratinanditaḥ / (23.1) Par.?
dharmarājam uvācedaṃ vratam ādiśyatāṃ mama // (23.2) Par.?
samayaḥ samatikrānto bhavatsaṃdarśanān mayā / (24.1) Par.?
vanavāsaṃ gamiṣyāmi samayo hyeṣa naḥ kṛtaḥ // (24.2) Par.?
ityukto dharmarājastu sahasā vākyam apriyam / (25.1) Par.?
katham ityabravīd vācā śokārtaḥ sajjamānayā / (25.2) Par.?
yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam / (25.3) Par.?
*uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ // (25.4) Par.?
pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha / (26.1) Par.?
anupraveśe yad vīra kṛtavāṃstvaṃ mamāpriyam / (26.2) Par.?
sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi // (26.3) Par.?
guror anupraveśo hi nopaghāto yavīyasaḥ / (27.1) Par.?
yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ // (27.2) Par.?
nivartasva mahābāho kuruṣva vacanaṃ mama / (28.1) Par.?
na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā // (28.2) Par.?
arjuna uvāca / (29.1) Par.?
na vyājena cared dharmam iti me bhavataḥ śrutam / (29.2) Par.?
na satyād vicaliṣyāmi satyenāyudham ālabhe / (29.3) Par.?
*kriyate svīkṛte rājan na hi ced ātmanā vratam / (29.4) Par.?
*bhidyeta setuścādharmo 'pyayaśaḥ prāpnuyāṃ mahat / (29.5) Par.?
*ājñā tu mama dātavyā bhavatā kīrtivardhana / (29.6) Par.?
*bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ // (29.7) Par.?
vaiśaṃpāyana uvāca / (30.1) Par.?
so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ / (30.2) Par.?
vane dvādaśa varṣāṇi vāsāyopajagāma ha // (30.3) Par.?
Duration=0.13901305198669 secs.