Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā / (1.2) Par.?
prabhūtanaranāgena balenopaviveśa ha // (1.3) Par.?
same niviṣṭā sā senā prabhūtasalilāśaye / (2.1) Par.?
caturaṅgabalopetā śālvarājābhipālitā // (2.2) Par.?
varjayitvā śmaśānāni devatāyatanāni ca / (3.1) Par.?
valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam // (3.2) Par.?
anīkānāṃ vibhāgena panthānaḥ ṣaṭkṛtābhavan / (4.1) Par.?
pravaṇā nava caivāsañśālvasya śibire nṛpa // (4.2) Par.?
sarvāyudhasamopetaṃ sarvaśastraviśāradam / (5.1) Par.?
rathanāgāśvakalilaṃ padātidhvajasaṃkulam // (5.2) Par.?
tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam / (6.1) Par.?
vicitradhvajasaṃnāhaṃ vicitrarathakārmukam // (6.2) Par.?
saṃniveśya ca kauravya dvārakāyāṃ nararṣabha / (7.1) Par.?
abhisārayāmāsa tadā vegena patagendravat // (7.2) Par.?
tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā / (8.1) Par.?
niryāya yodhayāmāsuḥ kumārā vṛṣṇinandanāḥ // (8.2) Par.?
asahanto 'bhiyānaṃ tacchālvarājasya kaurava / (9.1) Par.?
cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ // (9.2) Par.?
te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ / (10.1) Par.?
saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ // (10.2) Par.?
gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe / (11.1) Par.?
yodhayāmāsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim // (11.2) Par.?
tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat / (12.1) Par.?
mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk // (12.2) Par.?
tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ / (13.1) Par.?
kṣemavṛddhir mahārāja himavān iva niścalaḥ // (13.2) Par.?
tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha / (14.1) Par.?
mumoca māyāvihitaṃ śarajālaṃ mahattaram // (14.2) Par.?
tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ / (15.1) Par.?
sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata // (15.2) Par.?
tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ / (16.1) Par.?
apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ // (16.2) Par.?
tasmin vipradrute krūre śālvasyātha camūpatau / (17.1) Par.?
vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī // (17.2) Par.?
abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ / (18.1) Par.?
vegaṃ vegavato rājaṃs tasthau vīro vidhārayan // (18.2) Par.?
sa vegavati kaunteya sāmbo vegavatīṃ gadām / (19.1) Par.?
cikṣepa tarasā vīro vyāvidhya satyavikramaḥ // (19.2) Par.?
tayā tvabhihato rājan vegavān apatad bhuvi / (20.1) Par.?
vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ // (20.2) Par.?
tasmin nipatite vīre gadānunne mahāsure / (21.1) Par.?
praviśya mahatīṃ senāṃ yodhayāmāsa me sutaḥ // (21.2) Par.?
cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ / (22.1) Par.?
mahārathaḥ samājñāto mahārāja mahādhanuḥ // (22.2) Par.?
tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ / (23.1) Par.?
vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat // (23.2) Par.?
anyonyasyābhisaṃkruddhāvanyonyaṃ jaghnatuḥ śaraiḥ / (24.1) Par.?
vinadantau mahārāja siṃhāviva mahābalau // (24.2) Par.?
raukmiṇeyas tato bāṇam agnyarkopamavarcasam / (25.1) Par.?
abhimantrya mahāstreṇa saṃdadhe śatrunāśanam // (25.2) Par.?
sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ / (26.1) Par.?
cikṣepa me suto rājan sa gatāsur athāpatat // (26.2) Par.?
vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm / (27.1) Par.?
kāmagena sa saubhena śālvaḥ punar upāgamat // (27.2) Par.?
tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam / (28.1) Par.?
dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam // (28.2) Par.?
tato niryāya kaunteya vyavasthāpya ca tad balam / (29.1) Par.?
ānartānāṃ mahārāja pradyumno vākyam abravīt // (29.2) Par.?
sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi / (30.1) Par.?
nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam // (30.2) Par.?
ahaṃ saubhapateḥ senām āyasair bhujagair iva / (31.1) Par.?
dhanurbhujavinirmuktair nāśayāmyadya yādavāḥ // (31.2) Par.?
āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati / (32.1) Par.?
mayābhipanno duṣṭātmā sasaubho vinaśiṣyati // (32.2) Par.?
evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana / (33.1) Par.?
viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham // (33.2) Par.?
Duration=0.1125431060791 secs.