Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1278
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
damayantī tu tacchrutvā vaco haṃsasya bhārata / (1.2) Par.?
tadā prabhṛti na svasthā nalaṃ prati babhūva sā // (1.3) Par.?
tataś cintāparā dīnā vivarṇavadanā kṛśā / (2.1) Par.?
babhūva damayantī tu niḥśvāsaparamā tadā // (2.2) Par.?
ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā / (3.1) Par.?
na śayyāsanabhogeṣu ratiṃ vindati karhicit // (3.2) Par.?
na naktaṃ na divā śete hā heti vadatī muhuḥ / (4.1) Par.?
tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ // (4.2) Par.?
tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ / (5.1) Par.?
nyavedayata na svasthāṃ damayantīṃ nareśvara // (5.2) Par.?
tacchrutvā nṛpatir bhīmo damayantīsakhīgaṇāt / (6.1) Par.?
cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati // (6.2) Par.?
sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām / (7.1) Par.?
apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram // (7.2) Par.?
sa saṃnipātayāmāsa mahīpālān viśāṃ pate / (8.1) Par.?
anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho // (8.2) Par.?
śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram / (9.1) Par.?
abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt // (9.2) Par.?
hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām / (10.1) Par.?
vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ // (10.2) Par.?
etasminn eva kāle tu purāṇāvṛṣisattamau / (11.1) Par.?
aṭamānau mahātmānāvindralokam ito gatau // (11.2) Par.?
nāradaḥ parvataś caiva mahātmānau mahāvratau / (12.1) Par.?
devarājasya bhavanaṃ viviśate supūjitau // (12.2) Par.?
tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam / (13.1) Par.?
papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ // (13.2) Par.?
nārada uvāca / (14.1) Par.?
āvayoḥ kuśalaṃ deva sarvatragatam īśvara / (14.2) Par.?
loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho // (14.3) Par.?
bṛhadaśva uvāca / (15.1) Par.?
nāradasya vacaḥ śrutvā papraccha balavṛtrahā / (15.2) Par.?
dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ // (15.3) Par.?
śastreṇa nidhanaṃ kāle ye gacchantyaparāṅmukhāḥ / (16.1) Par.?
ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk // (16.2) Par.?
kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham / (17.1) Par.?
āgacchato mahīpālān atithīn dayitān mama // (17.2) Par.?
evam uktas tu śakreṇa nāradaḥ pratyabhāṣata / (18.1) Par.?
śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ // (18.2) Par.?
vidarbharājaduhitā damayantīti viśrutā / (19.1) Par.?
rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ // (19.2) Par.?
tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva / (20.1) Par.?
tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ // (20.2) Par.?
tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ / (21.1) Par.?
kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana // (21.2) Par.?
etasmin kathyamāne tu lokapālāś ca sāgnikāḥ / (22.1) Par.?
ājagmur devarājasya samīpam amarottamāḥ // (22.2) Par.?
tatastacchuśruvuḥ sarve nāradasya vaco mahat / (23.1) Par.?
śrutvā caivābruvan hṛṣṭā gacchāmo vayam apyuta // (23.2) Par.?
tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ / (24.1) Par.?
vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ // (24.2) Par.?
nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam / (25.1) Par.?
abhyagacchad adīnātmā damayantīm anuvrataḥ // (25.2) Par.?
atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam / (26.1) Par.?
sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā // (26.2) Par.?
taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim / (27.1) Par.?
tasthur vigatasaṃkalpā vismitā rūpasampadā // (27.2) Par.?
tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ / (28.1) Par.?
abruvan naiṣadhaṃ rājann avatīrya nabhastalāt // (28.2) Par.?
bho bho naiṣadha rājendra nala satyavrato bhavān / (29.1) Par.?
asmākaṃ kuru sāhāyyaṃ dūto bhava narottama // (29.2) Par.?
Duration=0.12317514419556 secs.