Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5627
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
draupadyuvāca / (1.1) Par.?
ahaṃ sairandhriveṣeṇa carantī rājaveśmani / (1.2) Par.?
śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt // (1.3) Par.?
vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa / (2.1) Par.?
āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat // (2.2) Par.?
anityā kila martyānām arthasiddhir jayājayau / (3.1) Par.?
iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ // (3.2) Par.?
ya eva hetur bhavati puruṣasya jayāvahaḥ / (4.1) Par.?
parājaye ca hetuḥ sa iti ca pratipālaye // (4.2) Par.?
dattvā yācanti puruṣā hatvā vadhyanti cāpare / (5.1) Par.?
pātayitvā ca pātyante parair iti ca me śrutam // (5.2) Par.?
na daivasyātibhāro 'sti na daivasyātivartanam / (6.1) Par.?
iti cāpyāgamaṃ bhūyo daivasya pratipālaye // (6.2) Par.?
sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati / (7.1) Par.?
iti paryāyam icchantī pratīkṣāmyudayaṃ punaḥ // (7.2) Par.?
daivena kila yasyārthaḥ sunīto 'pi vipadyate / (8.1) Par.?
daivasya cāgame yatnastena kāryo vijānatā // (8.2) Par.?
yat tu me vacanasyāsya kathitasya prayojanam / (9.1) Par.?
pṛccha māṃ duḥkhitāṃ tat tvam apṛṣṭā vā bravīmi te // (9.2) Par.?
mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca / (10.1) Par.?
imām avasthāṃ samprāptā kā mad anyā jijīviṣet // (10.2) Par.?
kurūn paribhavan sarvān pāñcālān api bhārata / (11.1) Par.?
pāṇḍaveyāṃśca samprāpto mama kleśo hyariṃdama // (11.2) Par.?
bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan / (12.1) Par.?
evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet // (12.2) Par.?
nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam / (13.1) Par.?
yasya prasādād durnītaṃ prāptāsmi bharatarṣabha // (13.2) Par.?
varṇāvakāśam api me paśya pāṇḍava yādṛśam / (14.1) Par.?
yādṛśo me na tatrāsīd duḥkhe paramake tadā // (14.2) Par.?
tvam eva bhīma jānīṣe yanme pārtha sukhaṃ purā / (15.1) Par.?
sāhaṃ dāsatvam āpannā na śāntim avaśā labhe // (15.2) Par.?
nādaivikam idaṃ manye yatra pārtho dhanaṃjayaḥ / (16.1) Par.?
bhīmadhanvā mahābāhur āste śānta ivānalaḥ // (16.2) Par.?
aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ / (17.1) Par.?
vinipātam imaṃ manye yuṣmākam avicintitam // (17.2) Par.?
yasyā mama mukhaprekṣā yūyam indrasamāḥ sadā / (18.1) Par.?
sā prekṣe mukham anyāsām avarāṇāṃ varā satī // (18.2) Par.?
paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā / (19.1) Par.?
yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam // (19.2) Par.?
yasyāḥ sāgaraparyantā pṛthivī vaśavartinī / (20.1) Par.?
āsīt sādya sudeṣṇāyā bhītāhaṃ vaśavartinī // (20.2) Par.?
yasyāḥ puraḥsarā āsan pṛṣṭhataścānugāminaḥ / (21.1) Par.?
sāham adya sudeṣṇāyāḥ puraḥ paścācca gāminī / (21.2) Par.?
idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat // (21.3) Par.?
yā na jātu svayaṃ piṃṣe gātrodvartanam ātmanaḥ / (22.1) Par.?
anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam / (22.2) Par.?
paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā // (22.3) Par.?
vaiśaṃpāyana uvāca / (23.1) Par.?
ityasya darśayāmāsa kiṇabaddhau karāvubhau // (23.2) Par.?
draupadyuvāca / (24.1) Par.?
bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana / (24.2) Par.?
sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī // (24.3) Par.?
kiṃ nu vakṣyati samrāṇ māṃ varṇakaḥ sukṛto na vā / (25.1) Par.?
nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate // (25.2) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
sā kīrtayantī duḥkhāni bhīmasenasya bhāminī / (26.2) Par.?
ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī // (26.3) Par.?
sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ / (27.1) Par.?
hṛdayaṃ bhīmasenasya ghaṭṭayantīdam abravīt // (27.2) Par.?
nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā / (28.1) Par.?
abhāgyā yat tu jīvāmi martavye sati pāṇḍava // (28.2) Par.?
tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ / (29.1) Par.?
mukham ānīya vepantyā ruroda paravīrahā // (29.2) Par.?
tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān / (30.1) Par.?
tataḥ paramaduḥkhārta idaṃ vacanam abravīt // (30.2) Par.?
Duration=0.14632415771484 secs.