Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ / (1.2) Par.?
snātāḥ śuklāmbaradharāḥ samaye caritavratāḥ // (1.3) Par.?
yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ / (2.1) Par.?
abhipadmā yathā nāgā bhrājamānā mahārathāḥ // (2.2) Par.?
virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha / (3.1) Par.?
niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ // (3.2) Par.?
teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ / (4.1) Par.?
ājagāma sabhāṃ kartuṃ rājakāryāṇi sarvaśaḥ // (4.2) Par.?
śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva / (5.1) Par.?
atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam / (5.2) Par.?
marudgaṇair upāsīnaṃ tridaśānām iveśvaram // (5.3) Par.?
sa kilākṣātivāpas tvaṃ sabhāstāro mayā kṛtaḥ / (6.1) Par.?
atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ // (6.2) Par.?
parihāsepsayā vākyaṃ virāṭasya niśamya tat / (7.1) Par.?
smayamāno 'rjuno rājann idaṃ vacanam abravīt // (7.2) Par.?
indrasyāpyāsanaṃ rājann ayam āroḍhum arhati / (8.1) Par.?
brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ // (8.2) Par.?
ayaṃ kurūṇām ṛṣabhaḥ kuntīputro yudhiṣṭhiraḥ / (9.1) Par.?
asya kīrtiḥ sthitā loke sūryasyevodyataḥ prabhā // (9.2) Par.?
saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ / (10.1) Par.?
uditasyeva sūryasya tejaso 'nu gabhastayaḥ // (10.2) Par.?
enaṃ daśa sahasrāṇi kuñjarāṇāṃ tarasvinām / (11.1) Par.?
anvayuḥ pṛṣṭhato rājan yāvad adhyāvasat kurūn // (11.2) Par.?
triṃśad enaṃ sahasrāṇi rathāḥ kāñcanamālinaḥ / (12.1) Par.?
sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā // (12.2) Par.?
enam aṣṭaśatāḥ sūtāḥ sumṛṣṭamaṇikuṇḍalāḥ / (13.1) Par.?
astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ // (13.2) Par.?
enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā / (14.1) Par.?
sarve ca rājan rājāno dhaneśvaram ivāmarāḥ // (14.2) Par.?
eṣa sarvānmahīpālān karam āhārayat tadā / (15.1) Par.?
vaiśyān iva mahārāja vivaśān svavaśān api // (15.2) Par.?
aṣṭāśītisahasrāṇi snātakānāṃ mahātmanām / (16.1) Par.?
upajīvanti rājānam enaṃ sucaritavratam // (16.2) Par.?
eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān / (17.1) Par.?
putravat pālayāmāsa prajā dharmeṇa cābhibho // (17.2) Par.?
eṣa dharme dame caiva krodhe cāpi yatavrataḥ / (18.1) Par.?
mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ // (18.2) Par.?
śrīpratāpena caitasya tapyate sa suyodhanaḥ / (19.1) Par.?
sagaṇaḥ saha karṇena saubalenāpi vā vibhuḥ // (19.2) Par.?
na śakyante hyasya guṇāḥ prasaṃkhyātuṃ nareśvara / (20.1) Par.?
eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ // (20.2) Par.?
evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ / (21.1) Par.?
kathaṃ nārhati rājārham āsanaṃ pṛthivīpatiḥ // (21.2) Par.?
Duration=0.071388959884644 secs.