Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
rājñastu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ / (1.2) Par.?
upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ // (1.3) Par.?
sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram / (2.1) Par.?
praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata // (2.2) Par.?
gāvalgaṇiḥ saṃjayaḥ sūtasūnur ajātaśatrum avadat pratītaḥ / (3.1) Par.?
diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam // (3.2) Par.?
anāmayaṃ pṛcchati tvāmbikeyo vṛddho rājā dhṛtarāṣṭro manīṣī / (4.1) Par.?
kaccid bhīmaḥ kuśalī pāṇḍavāgryo dhanaṃjayastau ca mādrītanūjau // (4.2) Par.?
kaccit kṛṣṇā draupadī rājaputrī satyavratā vīrapatnī saputrā / (5.1) Par.?
manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta / (6.2) Par.?
anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan // (6.3) Par.?
cirād idaṃ kuśalaṃ bhāratasya śrutvā rājñaḥ kuruvṛddhasya sūta / (7.1) Par.?
manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt // (7.2) Par.?
pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ / (8.1) Par.?
sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit // (8.2) Par.?
kaccid rājā dhṛtarāṣṭraḥ saputro vaicitravīryaḥ kuśalī mahātmā / (9.1) Par.?
mahārājo bāhlikaḥ prātipeyaḥ kaccid vidvān kuśalī sūtaputra // (9.2) Par.?
sa somadattaḥ kuśalī tāta kaccid bhūriśravāḥ satyasaṃdhaḥ śalaśca / (10.1) Par.?
droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ // (10.2) Par.?
mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām / (11.1) Par.?
kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ // (11.2) Par.?
sarve kurubhyaḥ spṛhayanti saṃjaya dhanurdharā ye pṛthivyāṃ yuvānaḥ / (12.1) Par.?
yeṣāṃ rāṣṭre nivasati darśanīyo maheṣvāsaḥ śīlavān droṇaputraḥ // (12.2) Par.?
vaiśyāputraḥ kuśalī tāta kaccin mahāprājño rājaputro yuyutsuḥ / (13.1) Par.?
karṇo 'mātyaḥ kuśalī tāta kaccit suyodhano yasya mando vidheyaḥ // (13.2) Par.?
striyo vṛddhā bhāratānāṃ jananyo mahānasyo dāsabhāryāśca sūta / (14.1) Par.?
vadhvaḥ putrā bhāgineyā bhaginyo dauhitrā vā kaccid apyavyalīkāḥ // (14.2) Par.?
kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim / (15.1) Par.?
kaccid dāyānmāmakān dhārtarāṣṭro dvijātīnāṃ saṃjaya nopahanti // (15.2) Par.?
kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai / (16.1) Par.?
kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim // (16.2) Par.?
etajjyotir uttamaṃ jīvaloke śuklaṃ prajānāṃ vihitaṃ vidhātrā / (17.1) Par.?
te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām // (17.2) Par.?
kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge / (18.1) Par.?
kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ // (18.2) Par.?
kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva / (19.1) Par.?
kaccid dṛṣṭvā dasyusaṃghān sametān smaranti pārthasya yudhāṃ praṇetuḥ // (19.2) Par.?
maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa / (20.1) Par.?
gāṇḍīvamuktān stanayitnughoṣān ajihmagān kaccid anusmaranti // (20.2) Par.?
na hyapaśyaṃ kaṃcid ahaṃ pṛthivyāṃ śrutaṃ samaṃ vādhikam arjunena / (21.1) Par.?
yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ // (21.2) Par.?
gadāpāṇir bhīmasenastarasvī pravepayañ śatrusaṃghān anīke / (22.1) Par.?
nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti // (22.2) Par.?
mādrīputraḥ sahadevaḥ kaliṅgān samāgatān ajayad dantakūre / (23.1) Par.?
vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti // (23.2) Par.?
udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste / (24.1) Par.?
diśaṃ pratīcīṃ vaśam ānayanme mādrīsutaṃ kaccid enaṃ smaranti // (24.2) Par.?
abhyābhavo dvaitavane ya āsīd durmantrite ghoṣayātrāgatānām / (25.1) Par.?
yatra mandāñ śatruvaśaṃ prayātān amocayad bhīmaseno jayaśca // (25.2) Par.?
ahaṃ paścād arjunam abhyarakṣaṃ mādrīputrau bhīmasenaśca cakre / (26.1) Par.?
gāṇḍīvabhṛcchatrusaṃghān udasya svastyāgamat kaccid enaṃ smaranti // (26.2) Par.?
na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya / (27.1) Par.?
sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram // (27.2) Par.?
Duration=0.094907999038696 secs.